________________
सावचूरि०
महादं-स्तो. ॥१०॥
द्धिका अनन्तगुणाः, जघन्ययुक्तानन्तकमानत्वात् ७४ । प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणाः, मध्यमयुक्तानन्तकमानत्वात् ७५। सिद्धा अनन्त गुणाः ७६ । बादरपर्याप्ता वनस्पतयोऽनन्तगुणाः ७७ । सामान्यतो वादरपर्याप्ता अधिकाः, बादरपर्याप्तपृथिव्यादीनां तत्र क्षेपात् ७८ । ततो बादरापर्याप्तवनस्पतयोऽसंख्येयगुणाः, एकैकबादरनिगोदपर्याप्तनिश्रया असंख्येयानां बादरापर्याप्तनिगोदानां संभवात् ७९॥ १०॥
बायर अपज ८० बायर ८१ अहिया अस्संख सुहम अपज वणा ८२।
सुहम अपजत्त अहिया ८३ संखा सुहमवणपज्जत्ता ८४ ॥११॥ अहिआ पजसुइमा ८५ सुहम ८६ भविय ८७ णंत ८८ वणि ८९ गिदि ९० तिरि ९१ मिच्छा ९२|| |अविरय ९३ कसाय ९४ छउमा ९५ सजोगि ९६ संसारि ९७ सबजिया ९८॥१२॥ । ततः सामान्यतो वादरापर्याप्ता विशेषाधिकाः, बादरापर्याप्तपृथिव्यादीनां तत्र प्रक्षेपात् ८० । ततः सामान्यतो बादरा |विशेषाधिकाः, पर्याप्तानां तत्र प्रक्षेपात् ८१ । ततः सूक्ष्मवनस्पतयोऽपर्याप्ता असंख्येयगुणाः ८२ । ततः सामान्यतः ६ सूक्ष्मापर्याप्ता विशेषाधिकाः, सूक्ष्मापर्याप्तपृथिव्यादीनां तत्र प्रक्षेपात् ८३ । ततः सूक्ष्मवनस्पतयः पर्याप्ताः संख्येयगुणाः,
सूक्ष्मेषु अपर्याप्तेभ्यः पर्याप्तानां स्वभावत एव संख्येयगुणत्वात् ८४ ॥ ११ ॥ ततः सामान्यतः सूक्ष्माः पर्याप्ता विशेषा|धिकाः, पर्याप्तसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात् ८५ । ततः सामान्यतः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र
१ "इतोऽग्रे—“मध्यमयुक्तानन्तकमानत्वात्" इत्यधिकं कचित् ॥
॥१०॥