________________
vego श्री आत्मानन्द-ग्रन्थ - रत्नमाला - एकोनविशं रत्नम् (१९) श्री समय सुन्दर गणिविरचितस्वोपज्ञावचूरि सहितं
अल्पबहुत्वगर्भितं श्रीमहावीरस्तवनम् ।
तथा
सावचूरिकं महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनम् ।
श्रीमती साध्वी ज्ञानश्री सदुपदिष्ट- श्रीअणहिलपुरपत्तनवास्तव्य-श्राविका - चंचलबाईतथा - श्रीमालिज्ञातीय- मोहनलालात्मज -मणिलालभार्या - बाई रुक्ष्माणी द्रव्यसाहाय्येन प्रकाशयित्री - श्री आत्मानन्दसभा - भावनगर । इदं पुस्तकं मुम्बय्यां वल्लभदास - त्रिभुवनदास गांधी सेक्रेटरी जैन आत्मानन्दसभा भावनगर इत्यनेन निर्णयसागरमुद्रालये कोलभाटवीथ्यां २३, तमे गृहे रा. य. शेडगे द्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् २४४०. आत्मसंवत् १८.
विक्रमसंवत् १९७०.
कन्डक