SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ महादं स्तो. किंचूणावलिघणसमयरासितुल्ला उ बायरपजग्गी । णुत्तरसुराइ अट्ठ उ खित्तपलोवम असंखंसे॥१४॥ सावरि० आवलिकासमय १० वर्गस्य १०० कतिपयसमयन्यूनरावलिकासमय ८ गुणितस्य ८० यावान् समयराशिस्तावत्प्रमाणा ॥११॥ ल बादरपर्याप्ताग्निजीवाः । उक्तं च--"आवलिआ वग्गोणावलिआइ गुणिओ हि वायरा तेऊ" ॥ १४ ॥ माघवयाई तेरस कमसो सेढी असंखभागेणं । सतरस ईसाणाई असंखसेढिप्पएससमा ॥ १५ ॥ | सप्तरज्वेकप्रादेशिकश्रेण्यसंख्येयभागप्रदेशराशितुल्या अङ्गुलमात्रक्षेत्रप्रदेशराशेः कल्पनया २५६ रूपस्य संबन्धेन द्वितीजयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावन्मितश्रेणिप्रदेशप्रमाणाः १ । १५॥ तिगुणा तिरूवअहिआ सगवीसगुणा उ सत्तवीसहिया। बत्तीसगुणा बत्तीस अहिअतिरिनरसुरत्थि कमाल PI षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्ति एकस्मिन् प्रतरे भवन्ति, येषां द्वात्रिं-18 शत्तमो भागस्तावत्प्रमाणादेवपुरुषाः।तेभ्यो द्वात्रिंशत्तमे भागे प्रसारिते यावान् प्रदेशराशिः स्यात् तावत्प्रमाणाः सुरस्त्रियः१६|| हा कीवखयराइसत्तसु अंगुलसंखं सपयरसेढिहरे । अपजपणिंदादट्टसु अंगुलअस्संखभागो अ॥१७॥ एकस्मिन् प्रतरे यावन्त्यङ्गुलप्रमाणसंख्येयभागमात्राणि सूचीखण्डानि भवन्ति तावत्प्रमाणाकुलासंख्येयभागमात्राणि ४॥ सूचीरूपखण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाः ॥ १७ ॥ ५. १ चतुर्दशगाथातः समारभ्यावेतना सर्वाप्यवचूरिः एकस्मिन्नेव पुस्तके समुपलभ्यते, परं सोपयोगिनीति मूल आहता ॥ ॥११॥
SR No.600336
Book TitleAlpbahutva Garbhitam Mahavir Stavanam
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherAtmanand Jain Sabha
Publication Year1914
Total Pages28
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy