________________
( ८० )
" जीवितं हि परित्यज्य बहवः साधवो जनाः । स्वमांसः परमांसानि परिपाल्य दिवं गताः " ॥ १८ ॥
जीवनकी मूर्छा दूसरों के मांस
भावार्थ - बहुत से साधुजन अपने ( मोह ) छोड़ कर, निज मांस के द्वारा की रक्षा करके उत्तम गति को प्राप्त हुए हैं । इत्यादि अनेक श्लोक, मांस त्याग के लिये महाभारत अनुशासन पर्व के अध्याय ११४-११५ पृ. १२५ वें में दिखाई देते हैं; उनमें से थोड़े ही श्लोक यहां उद्धृत किये जाते हैं" पुत्रमांसोपमं जानन् खादते यो विचक्षणः ।
मांसं मोहसमायुक्तः पुरुषः सोऽधमः स्मृतः ॥ ११ ॥ अ. ११४ “ यो यजेताश्वमेधेन मासि मासि यतव्रतः ।
EL
वर्जयेद् मधु मांसं च सममेतद् युधिष्ठिर ! " ॥ १० ॥ न भक्षयति यो मांसं न च हन्याद् न घातयेत् । तद् मित्रं सर्वभूतानां मनुः स्वायंभुवोऽब्रवीत् " ॥ १२॥ " स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
नारदः प्राह धर्मात्मा नियतं सोऽवसीदति " ॥ १४ ॥ " मासि मास्यश्वमेधेन यो यजेत शतं समाः । न खादति च यो मांसं सममेतन्मतं मम ॥ १६ ॥ " सर्वे वेदा न तत् कुर्युः सर्वे यज्ञाश्च भारत ! |
99
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते " ॥ १८ ॥ " सर्वभूतेषु यो विद्वान् ददात्यभयदक्षिणाम् । दाता भवति लोके स प्राणानां नात्र संशयः || २० |अ. ११५