Book Title: Agam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 6
________________ २४६ थेरावलिया २३. सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायण वंदे, वच्छं सिज्जभवं तहा ।। २४. जसभदं तुंगियं वंदे, संभूयं चेव माढरं । । भद्दबाहुं च पाइण्णं, थूलभदं च गोयमं ।। २५. एलावच्चसगोत्तं', वंदामि महागिरि सुहत्थि च । तत्तो कोसियगोत्तं, बहुलस्स सरिब्वयं वंदे ।। २६. हारियगुत्तं साइं, च वदिमो हारियं च सामज्जं । बंदे कोसियगोतं, संडिल्लं अज्जजीयधरं ॥ २७. तिसमुद्द-खाय-कित्ति, दीवसमुद्देसु गहिय-पेयालं । वंदे अज्जसमुदं, अक्खभिय-समुद्द-गंभीरं ॥ २८. भणगं करगं झरगं, पभावगं णाण-दसण-गुणाणं । वंदामि अज्जमंगु, सुय-सागर-पारगं धीरें। २६. नाणम्मि सणम्मि य, तव-विणए णिच्चकालमुज्जुत्तं । अज्ज नंदिलखमणं, सिरसा वंद पसण्णमणं ॥ ३०, वड्ढउ वायगवंसो, जसवंसो अज्ज-नागहत्थोणं । वागरण-करण-भंगी'-कम्मपयडी-पहाणाणं ।। ३१. जच्चजण-धाउसमप्पहाण मुद्दीय"-कुवलयनिहाणं । वड्ढउ वायगवंसो, रेवइनक्खत्तनामाणं ।। ३२. अयलपुरा निक्खंते, कालियसुय-आणओगिए धीरे । बंभद्दीवग-सीहे, वायगपयमुत्तमं पत्ते ।। ३३. जेसि इमो अणुओगो, पयरइ अज्जावि अड्ढभरहम्मि । बहुनयर-निग्गय-जसे, ते वंदे खंदिलायरिए । ३४. तत्तो हिमवंतमहत-विक्कमे धिइ-परक्कममणंते । सज्झायमणतधरे", हिमवंते वंदिमो सिरसा ।। ३५. कालियसुयअणुओगस्स धारए धारए य पुव्वाणं । हिमवंतखमासमणे, वंदे णागज्जुणायरिए । १. एलावच्छस (क, ख)। ५. अज्जा (क); अज्ज (ख) । २. कासवगोत्तं (चू); 'गुत्तं (क, ख)। ६. भंगिय (क, ख, ह)। ३. जीवधरं (चूपा)। ७. मुद्दिय (क, ख)। ४. अतोने प्रत्योः , गाथाद्वयं प्राप्यते--- ८. अज्जोवि (क, ख)। वंदामि अज्जधम्म, तत्तो वंदे य भगुत्तं च । ६. विक्कम (ह)। तत्तो य अज्जवइरं, तवनियमगुणहि वइरसम।। १०. महंते (ख, चू); "मणतं (ह)। वंदामि अज्जरक्खियखमणे रविखयचरित्तसव्वस्से । ११. धरं (ह) । रयणकरंडगभूओ, अणुओगो रक्खिओ जेहिं ।। चूणों वृत्तौ च नास्ति व्याख्यातम् । बहुना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45