Book Title: Agam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
Catalog link: https://jainqq.org/explore/003583/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नंदी श्लोक १ से ४४ सूत्र १ से १२७ २४७-२८० महावीर-त्थुई १, संघ-त्थु ई ४, तित्थगरावलिआ १८, गणहरावलिआ २०, सासण-स्थुई २२, थेरावलिया २३. परिसा-पदं ४४, नाण-पदं २, पच्चक्ख-पदं ४, ओहिनाण-पदं ७, मणपज्जवनाणपदं २३, केवलनाण-पदं २६, परोक्खनाण-पदं ३४, आभिणिबोहियनाण-पदं ३७, उप्पत्तियाबुद्धिश्लो० २, बेणइया बुद्धि-श्लो० ५, कम्मया-बुद्धि-श्लो० ८, परिणामियाबुद्धि-श्लो० १०, सुयनाण-पदं ५५, दुवालमंग-विवरण-पदं ८१ । अणण्णानंदी सूत्र २८ २८१-२८५ Page #2 -------------------------------------------------------------------------- ________________ नंदी Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ नंदी महावीररई १. जयइ जगजीवजोणी-वियाणओ जगगुरू जगाणंदो । 'जगणाहो जगबंधू जयइ जगप्पियामहो भयवं"। २. जयइ 'सुयाणं पभवो" तित्थयराणं अपच्छिमो जयइ । ___ जयइ गुरू लोगाणं, जयइ महप्पा महावीरो॥ ३. भदं सव्वजगुज्जोयगस्स भदं जिणस्स वीरस्स । भई सुरासुरणमंसियस्स भई धुयरयस्स ॥ संघ-स्थाई ४. गुणभवण' गहण ! सुयरयणभरिय ! दसण-विसुद्ध-रत्थागा ! ___ संघणगर ! भदं ते, अक्खंडचरित्त'-पागारा! ५. संजम-तव-तुंबारयस्स नमो सम्मत्त-पारियल्लस्स । __ अप्पडिचक्कस्स जओ, होउ' सया संघचक्कस्स ॥ ६. भई सीलपडागूसियस्स तव-नियम-तुरय-जुत्तस्स । ___ संघरहस्स भगवओ, सज्झाय-सुनंदि-घोसस्स ॥ ७. कम्मरय-जलोह-विणिग्गयस्स सुयरयण-दीहनालस्स । पंचमहव्वयथिरकण्णियस्स गुणकेसरालस्स ।। ८. सावगजणमहुअरिपरिवुडस्स जिणसूर-तेयबुद्धस्स । संघपउमस्स भई, समणगण-सहस्सपत्तस्स ॥ (जुम्म) ६. तव-संजम-मय-लंछण ! अकिरिय-राहुमुह-दुद्धरिस ! निच्चं । जय संघचंद ! निम्मल-सम्मत्त-विसुद्धजुण्हागा ! १०. परतित्थिय-गह-पह-नासगस्स तवतेय-दित्तलेसस्स । नाणुज्जोयस्स जए, भई दमसंघसूरस्स ।। १. जिणवसभो सललियवसभविक्कमगती 'भद्द सील' ० असौ च चतुर्थी विद्यते । __ महावीरो (चूपा)। ४. अखंडचारित्त (क, ख)। २. सुयाणप्पभवो (ख)। ५. होइ (क, ख) ३. चूणों 'गुण भवण'. असौ गाथा षष्ठी तथा ६. सुणेमि (मपा, हपा)। २४७ Page #5 -------------------------------------------------------------------------- ________________ २४८ नंदी इ-वेला-परिगयस्स सज्झायजोग-मगरस्स । अक्खोभस्स भगवओ, संघसमुद्दस्स रुदस्स ॥ १२. सम्मइसण-वइर'-दढ-रूढ-गाढावगाढ-पेढस्स । धम्मवर-रयण-मंडिय-चामोयर-मेहलागस्स ॥ १३. नियमूसिय-कणय-सिलायलुज्जल-जलत-चित्तकूडस्स । नंदणवण-मणहर-सुरभि-सील-गंधुद्धमायस्स' । १४. जीवदया-सुंदर-कंदरुद्दरिय-मुणिवर'-मइंद-इण्णस्स । हेउसय-धाउ-पगलंत-रयण दित्तोसहि-गुहस्स।। १५. संवर-बरजल-पगलिय-उज्झर-प्पविरायमाण-हारस्स । सावग-जण-पउर-रवंत-मोर-णच्चंत-कुहरस्स । १६. विणय-णय-पवर-मुणिवर-फुरंत-विज्जु-ज्जलंत-सिहरस्स । 'विविहगुण-कप्परुक्खग-फलभर-कुसुमाउल-वणस्स" ।। १७. नाण-वररयण-दिप्पंत-कंत-वेरुलिय-विमल-चूलस्स। वंदामि विणयपणओ, संघमहामंदरगिरिस्स ।। (हिं कुलयं) तिस्पगरावलिमा १८. वंदे उसभं अजिअं, संभवमभिनंदणं सुमइ-सुप्पभ-सुपासं । ससि-पुप्फदंत-सीयल-सिज्जंसं वासुपुज्जं च ।। १६. विमलमणंत य धम्म, संति कथं अरं च मल्लि च । मुणिसुव्यय-नमि-नेमि पासं तह वद्धमाणं च ॥ (जुम्म) गणहरावलिआ २०. पढमित्थ इंदभूई, बीए पुण होइ अग्गिभूइ त्ति । तइए" य वाउभूई, तओ वियत्ते सुहम्मे य ।। २१. मंडिय-मोरियपुत्ते, अकंपिए चेव अयलभाया य । मेयज्जे य पहासे य, गणहरा हुँति वीरस्सा ।। (जुम्म) सासण-स्थुई २२. निव्वाइ-पह-सासणयं, जपइ सया सव्वभावदेसणयं । कुसमय-मय-नासणयं, जिणिदवरवीरसासणयं ॥ १. परिवुडस्स (चू)। गुणरयणुज्जनकडयं, सीलमुगंधित वमंडिउद्देसं । २. वरवइर (ख)। सुयवारसंगसिहरं, संघमहामंदरं वंदे ।। ३. गंधुद्धमा (चू)। नगररहचक्क.पउमे, चंदे सूरे समुद्दमेरुम्मि । ४. मुणिगण (चू)। जो उवमिज्जइ सययं, तं संघगुणायरं वंदे ॥ ५. रत्त (पु)। चूणो वृत्तौ च नास्ति व्याख्यातम् । ६. मय (चू)। ७. विविहकुलकप्परुक्खगणयभरकुसुमियकुलवणस्स १०. णमी (पु)। ११. तईए (क, ख)। ८. अतोग्रे प्रत्योः गाथाद्वयं प्राप्यते १२. एपा गाथा चूणौं नास्ति व्याख्याता । Page #6 -------------------------------------------------------------------------- ________________ २४६ थेरावलिया २३. सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायण वंदे, वच्छं सिज्जभवं तहा ।। २४. जसभदं तुंगियं वंदे, संभूयं चेव माढरं । । भद्दबाहुं च पाइण्णं, थूलभदं च गोयमं ।। २५. एलावच्चसगोत्तं', वंदामि महागिरि सुहत्थि च । तत्तो कोसियगोत्तं, बहुलस्स सरिब्वयं वंदे ।। २६. हारियगुत्तं साइं, च वदिमो हारियं च सामज्जं । बंदे कोसियगोतं, संडिल्लं अज्जजीयधरं ॥ २७. तिसमुद्द-खाय-कित्ति, दीवसमुद्देसु गहिय-पेयालं । वंदे अज्जसमुदं, अक्खभिय-समुद्द-गंभीरं ॥ २८. भणगं करगं झरगं, पभावगं णाण-दसण-गुणाणं । वंदामि अज्जमंगु, सुय-सागर-पारगं धीरें। २६. नाणम्मि सणम्मि य, तव-विणए णिच्चकालमुज्जुत्तं । अज्ज नंदिलखमणं, सिरसा वंद पसण्णमणं ॥ ३०, वड्ढउ वायगवंसो, जसवंसो अज्ज-नागहत्थोणं । वागरण-करण-भंगी'-कम्मपयडी-पहाणाणं ।। ३१. जच्चजण-धाउसमप्पहाण मुद्दीय"-कुवलयनिहाणं । वड्ढउ वायगवंसो, रेवइनक्खत्तनामाणं ।। ३२. अयलपुरा निक्खंते, कालियसुय-आणओगिए धीरे । बंभद्दीवग-सीहे, वायगपयमुत्तमं पत्ते ।। ३३. जेसि इमो अणुओगो, पयरइ अज्जावि अड्ढभरहम्मि । बहुनयर-निग्गय-जसे, ते वंदे खंदिलायरिए । ३४. तत्तो हिमवंतमहत-विक्कमे धिइ-परक्कममणंते । सज्झायमणतधरे", हिमवंते वंदिमो सिरसा ।। ३५. कालियसुयअणुओगस्स धारए धारए य पुव्वाणं । हिमवंतखमासमणे, वंदे णागज्जुणायरिए । १. एलावच्छस (क, ख)। ५. अज्जा (क); अज्ज (ख) । २. कासवगोत्तं (चू); 'गुत्तं (क, ख)। ६. भंगिय (क, ख, ह)। ३. जीवधरं (चूपा)। ७. मुद्दिय (क, ख)। ४. अतोने प्रत्योः , गाथाद्वयं प्राप्यते--- ८. अज्जोवि (क, ख)। वंदामि अज्जधम्म, तत्तो वंदे य भगुत्तं च । ६. विक्कम (ह)। तत्तो य अज्जवइरं, तवनियमगुणहि वइरसम।। १०. महंते (ख, चू); "मणतं (ह)। वंदामि अज्जरक्खियखमणे रविखयचरित्तसव्वस्से । ११. धरं (ह) । रयणकरंडगभूओ, अणुओगो रक्खिओ जेहिं ।। चूणों वृत्तौ च नास्ति व्याख्यातम् । बहुना Page #7 -------------------------------------------------------------------------- ________________ २५० ३६. मिउ-मद्दव-संपण्णे, अणुपुद्धि वायगत्तणं पत्ते । ओह-सुय-समायारे', नागज्जणवायए वंदे ॥ ३७. 'वरतविय-कणग"-चंपग-विमउल-वरकमल-गब्म-सरिवण्णे । भविय-जण-हियय-दइए, दया-गुण-विसारए धीरे ।। ३८. अड्ढभरह-प्पहाणे, बहुविह-सज्झाय-सुमुणिय-पहाणे । अणुओगिय-वर-वसभे', नाइल-कुलवंस-नंदिकरे ॥ ३६. भूयहिअ-प्पगम्भे', वंदेहं भूयदिण्णमायरिए । भव-भय-वच्छेयकरे, सीसे नागज्जणरिसीणं ।। (विसेसयं) ४०. सुमुणिय-णिच्चाणिच्चं, सुमणिय-सुत्तत्थ-धारयं निच्चं । वंदेहं लोहिच्चं, सब्भावुब्भावणा-तच्चं ॥ ४१. अत्थ-महत्थ-क्खाणिं सुसमण-वक्वाण-कहण-निव्वाणि । पयईए महरवाणि", पयओ पणमामि दूसगणि" ॥ ४२. सुकुमाल-कोमल-तले, तेसिं पणमामि लक्खण-पसत्थे । पाए पावयणीणं, पाडिच्छगसएहिं पणिवइए ।। ४३. जे अन्ने भगवंते, कालिय-सुय-आणुओगिए धीरे । ते पणमिऊण सिरसा, नाणस्स परूवणं वोच्छं ॥ परिसा-पर्व ४४. १ सेल-घण २ कुडग ३ चालणि, ४ परिपूणग ५ हंस ६ महिस ७ मेसे य । ८ मसग ६ जलूग १० बिराली,११ जाहग १२ गो १३ भेरि १४ आभीरी"॥ १. समायरए (ह)। ६. "हियअप्प० (क, ख) २. प्रत्या: षट्त्रिंशत्तमगाथानंतरं गाथायुगलमधिकं ७. खाणी (ह)1 दृश्यते-- ८. सुसवण (चूपा)। गोविंदाणं पि नमो, अणुओगे विउलधारणिदाणं । ६. णेवाणी (ह) । णिच्चं खंतिदयाणं, परूवणे दुल्लभिदाणं ॥ १०. वाणी (ह)। तत्तो य भूयदिन्नं, निच्चं तवसंजमे अनिविण्णं ! ११. दूसगणी (ह) । अतोग्रे प्रत्योः एका गाथा पंडियजणसामण्णं, वदामि संजमविहण्ण ॥ लभ्यते चूणौ वृत्ती च नास्ति व्याख्यातम् । तवनियमसच्चसंजम, विणयज्जवखंतिमद्दवरयाणं । ३. वरकणगतविय (क, ख, ह); तवियवरकणग सीलगुणगद्दियाणं, अणुयोगजुगप्पहाणाणं । (चू)। चूणों वृत्तौ च नास्ति व्याख्याता। ४. विउल (क, ख)। १२. आभीरे (चू)। ५. वसहे (चू)। Page #8 -------------------------------------------------------------------------- ________________ नंदी २५ १. सा समासओ तिविहा पण्णत्ता, तं जहा-जाणिया, अजाणिया, दुन्वियड्ढा' । नाण-पदं २. नाणं पंचविहं पण्णत्तं, तं जहा-~-आभिणिबोहियनाणं सुयनाणं मोहिनाणं मणपज्ज वनाणं केवलनाणं ॥ ३. तं समासओ दुविहं पण्णत्तं, तं जहा-पच्चक्खं च परोक्खं च ।। पच्चवख-पद ४. से किं तं पच्चक्खं ? पच्चक्खं दुविहं पण्णत्त, तं जहा --इंदियपच्चक्खं च' नोइंदिय पच्चक्खं च ।। ५. से किं तं इंदियपच्चक्खं ? इंदियपच्चक्खं पंचविहं पण्णत्तं, तं जहा-सोइंदियपच्चक्खं चक्खिदियपच्चक्खं घाणिदियपच्चक्खं जिभिदियपच्चक्ख' फासिदियपच्चक्खं । सेत्तं इंदियपच्चक्खं ।। ६. से किं तं नोइंदियपच्चक्ख ? नोइंदियपच्चक्खं तिविहं पण्णतं, तं जहा-ओहिनाण पच्चक्खं मणपज्जवनाणपच्चक्खं केवलनाणपच्चक्खं ॥ बोहिनाण-पर्व ७. से किं तं ओहिनाणपच्चक्खं ? ओहिनाणपच्चक्खं दुविहं पण्णत्तं, तं जहा-भवपच्च इयं च खओवसमियं च । 'दुण्हं भवपच्चइयं", तं जहा-देवाण य, नेरइयाण य । 'दुण्हं खओवसमियं', तं जहा-मणुस्साण य, पंचेंदियतिरिक्खजोणियाण य ।। ८. को हेऊ खओवसमियं ? खओवस मियतयावरणिज्जाणं कम्माणं उदिण्णाणं खएणं, अणु दिण्णाणं उवसमेणं ओहिनाणं समुप्पज्जइ। अहवा- गुणपडिवण्णस्स अणगारस्स ओहिनाणं समुप्पज्जइ ।। ६. तं समासओ छव्विहं पण्णत्तं, तं जहा--आणुगामियं अणाणुगामियं वड्ढमाणयं हाय माणथं 'पडिवाइ अप्पडिवाइ" ।। १. अतः परं प्रत्यो: अतिरिक्त: पाठो लभ्यते - असो पाठ: चूणौं वृत्त्योरपि च नास्ति व्याख्यातः । जाणिया जहा -- २. x (क, ख)। खीरमिव जहा हंसा, जे घुटुंति इह गुरुगुणसमिद्धा । ३. रसणेदिय (ह)। दोसे य विवज्जंती, तं जाण जाणियं परिसं ॥ ४. से तं (क, ख) सर्वत्र । अजाणिया जहा ५. से कि तं भवपच्चइयं? भवपच्चइयं दुण्हं जा होइ पगइमहुरा, मिय-छावय-सीहकुक्कुडयभूआ। (क, ख)। रयणमिव असंठविया, अजाणिया सा भवे परिसा ॥ ६. से कि तं खओवसमियं ? खओवसमियं दुण्हं दुध्वियड्ढा जहानय कत्थइ निम्माओ, न य पुच्छइ परिभवस्स दोसेणं। ७. पडिवाइयं अप्पडिवाइयं (क, ख)। वत्थि व वायपुण्णो, फुटाइ गामिल्लयवियड्ढो ।। Page #9 -------------------------------------------------------------------------- ________________ नंदी २५२ १०. से किं तं आणुगामियं ओहिनाणं ? आणुगामियं ओहिनाणं दुविहं पण्णत्तं, तं जहा अंतगयं च मज्झगयं च ।। ११. से किं तं अंतगयं ? अंतगयं तिविहं पण्णत्तं, तं जहा-पुरओ अंतगयं, मग्गओ अंत गयं, पासओ अंतगयं ॥ १२. से किं तं पुरओ अंतगयं ? पुरओ अंतगयं-से जहानामए केइ पुरिसे उक्कं वा चुड लियं वा अलायं वा मणि वा 'जोइं वा पईवं वा पुरओ काउं पणोल्लेमाणे-पणो ल्लेमाणे गच्छेज्जा । सेत्तं पुरओ अंतगयं ।। १३. से कि तं मग्गओ अंतगयं? मग्गओ अंतगयं-से जहानामए केइ पुरिसे उक्कं वा चुडलियं वा अलायं वा मणि वा जोई वा पईवं वा मग्गओ काउं अणुकड्ढेमाणे -अणुकड्ढेमाणे गच्छेज्जा । सेत्तं मग्गओ अंतगयं ।। १४. से किं तं पासओ अंतगयं ? पासओ अंतगयंसे जहानामए केइ पुरिसे उक्कं वा चुडलियं वा अलायं वा मणि वा जोई वा पईवं वा पासओ काउं परिकड्ढेमाणे परिकड्ढेमाणे गच्छेज्जा । सेत्तं पासओ अंतगयं । सेत्तं अंतगयं ।। १५. से किं तं मझगयं ? मज्झगयं - से जहानामए केइ पुरिसे उक्कं वा चुडलियं वा अलायं वा मणि वा जोइं वा पईवं वा मत्थए काउ' गच्छेज्जा । सेत्तं मझगयं ।। १६. अंतगयस्स मझगयस्स य को पइविसेसो ? पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाई जाणइ पासइ । मग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाई' जाणइ पासइ । पासओ अंतगएणं ओहिनाणेणं पासओ चेव संखज्जाणि वा असंखेज्जाणि वा जोयणाई जाणइ पासइ। मज्झगएणं ओहिनाणेणं सवओ समता संखेज्जाणि वा असंखेज्जाणि वा जोयणाई जाणइ पासइ । सेत्तं आणुगामियं ओहिनाणं ।। १७. से कि तं अणाणुगामियं ओहिनाण? अणाणुगामियं ओहिनाणं-से जहानामए केइ पुरिसे एगं महंत जोइट्टाणं काउं तस्मेव जोइटाणस्स परिपेरंतेहि-परिपेरंतेहि परिघोलेमाणे-परिघोलेमाणे तमेव जोइट्ठाणं पासइ, अण्णत्थ गए न पासइ । एवमेव अणाणुगामियं ओहिनाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि वा असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोयणाइं जाणइ पासइ, अण्णस्थ गए ण पासइ । सेत्तं अणाणुगामियं ओहिनाणं ।। १. चलियं (क, ख); अत्रार्थसमीक्षापूर्वकमस्मा- भिश्न णि वृत्ति सम्मतः पाठः स्वीकृतः । २. पईवं वा जोई वा (क, ख) सर्वत्र । ३. काउं समुव्वहमाणे समुव्वहमाणे (क, ख)। ४. एवामेव (ख)। Page #10 -------------------------------------------------------------------------- ________________ मंदी २५३ १८. से किं तं वड्ढमाणयं ओहिनाणं ? वड्ढमाणयं ओहिनाणं--- पसत्येसु अज्झवसाणट्ठा णेसु वट्टमाणस्स वट्टमाणचरित्तस्स', विसुज्झमाणस्स विसुज्झमाणचरित्तस्स, सव्वओ समंता ओही बड्ड्इ ।। जावइआ तिसमयाहारगस्स सुहमस्स पणगजीबस्स । ओगाहणा जहण्णा, ओहीखेतं जहण्णं तु ।।१।। सब्वबह अगणिजीवा. निरंतरं जत्तियं भरिज्जंस ।। नेत्तं राव दिसागं, परमोही खेत्त-निद्दिट्टो ।।२!! अंगलमावलियाणं, भागमसंखेज्ज दोसु संबेज्जा । अंगल मावलियतो, आवलिया अंगल-पुहत्तं ।।३।। हत्थम्मि मूहुत्ततो, दिवसंतो गाउयम्मि बोद्धब्वो । जोयणदिवसपुहत्तं पक्खंतो पण्णवीसाओ।।४।। भरहम्मि अद्धमासो, जंबुद्दीवम्मि साहिओ मासो । वागं च मणुयलोए, वासपुहत्तं च स्यगम्मि || संखेज्जम्मि उ काले, दीवसमुद्दा वि हुंति संखेज्जा । कालम्मि असंखेज्जे, दीवसमुद्दा उ भइयव्वा ॥६॥ काले चउण्ह वुड्ढी, कालो भइयव्वु खेत्तवुड्ढीए। वडढीए दव्वपज्जव, भइयव्वा खेत्तकाला उ॥७॥ सुहुमो य होइ कालो, तत्तो सुहुमयरयं हवइ खेत्तं । अंगलसेढीमित्ते, ओस प्पिणिओ असंखेज्जा ।।८।। सेत्तं वड्ढमाणयं ओहिनाणं ।। १६. से किं तं हायमाशयं ओहिनाणं? हायमाणयं ओहिनाणं अप्पसत्थेहि अज्झवसाण ट्ठाणेहि' वट्टमाणस्स वट्टमाणचरित्तस्स, संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओही परिहायइ । सेत्तं हायमाणयं ओहिनाणं ।। २०. से किं तं पडिवाइ ओहिनाणं? पडिवाइ ओहिनाणं-जण्णं जहण्णेणं अंगुलस्स असंखेज्जयभाग वा संखेज्जयभागं वा, वालग्गं वा वालग्गपुहत्तं वा, लिक्खं वा लिक्ख पहत्तं वा, जयं दा जयपहत्तं वा, जवं वा जवपुहत्तं वा, अंगलं वा अंगलपहत्तं वा, पायं वा पायपुहत्तं वा विहत्थि वा विहत्थिपुहत्तं वा, रणि वा रयणिपुहत्तं वा, कुच्छि वा कुच्छिपुहत्तं वा, 'धणु वा धणुपुहत्तं"वा, गाउयं वा गाउयपुहत्तं वा, जोयणं वा जोयणपुहत्तं वा, जोयणसयं वा जोयणसयपुहत्तं वा, जोयण १. वड्ढमाण (ख)। २. परिवड्ढइ (ह, म)। ३. अज्झवसाय (ख)। ४. वड्ढमाण (क, ख, म)। ५. असंखेज्जति (है)। ६. संखेज्जति (ह)। ७. वित्थि वा वियस्थि (पु) । ८. धणुयं वा धणय (पु)। Page #11 -------------------------------------------------------------------------- ________________ २५४ नंदी सहस्सं वर जोयणसहस्सपुहत्तं वा, 'जोयणलक्खं वा जोयणलक्खपुहत्तं' वा जोयणकोडिं वा जोयणकोडिपहत्तं वा, जोयणकोडाकोडि वा जोयणकोडाकोडिपहत्तं दा, उक्कोसेणं लोग वा---पासित्ताणं पडिवएज्जा । सेत्तं पडिवाइ ओहिनाणं ! २१. से कि तं अपडिवाइ ओहिनाणं ? अपडिवाइ ओहिनाणं-जेणं अलोगस्स एगमवि आगासपएसं पासेज्जा, तेण परं अपडिवाइ ओहिनाणं ! सेत्तं अपडिवाइ ओहिनाणं ॥ २२. तं समासओ चउविहं पण्णत्तं, तं जहा-दव्वओ, खेत्तओ, कालओ, भावओ। तत्थ दव्वओ णं ओहिनाणी जहण्णणं अणंताई रूविदव्वाई जाणइ पासइ । उक्कोसेणं सव्वाइं रूविदव्वाइं जाणइ पासइ । खेत्तओ णं ओहिनाणी जहण्णेणं अंगुल स्स असंखेज्जइभागं जाणइ पासइ । उक्कोसेणं असंखेज्जाइं अलोगे' लोयमेत्ताइ खंडाई जाणइ पासइ । कालओ णं ओहिनाणी जहण्णेणं आवलियाए असंखेज्जइभागं जाणइ पासइ। उक्कोसेणं असंखेज्जाओ 'ओसप्पिणीओ उस्सप्पिणीओ' अईयमणागयं च कालं जाणइ पासइ। भावओ णं ओहिनाणी जहणणं अणते भावे जाणइ पासइ । उक्कोसेण वि अणते भावे जाणइ पासइ, सव्वभावाणमणंतभागं जाणइ पासइ । ओही भवपच्चइओ, गुणगच्चइओ य वण्णिओ एसो' । तस्स य बहू विगप्पा, दव्वे खेत्ते य काले य॥१॥ नेरइयदेवतित्थंकरा य, ओहिस्सवाहिरा' हुंति । पासंति सव्वओ खलु, सेसा देसेण पासति ।।२।। सेत्तं ओहिनाणं ॥ मणपज्जवनाण-पदं २३. से कि तं मणपज्जवनाणं ? 'मणपज्जवनाणे ण भते"! कि मणुस्साणं उप्पज्जइ ? अमणुस्साणं? गोयमा ! मणुस्साणं, नो अमणुस्साणं । १. जोयणसतसहस्सं वा जोयण सतसहस्सपुहत्तं २. जाणइ पासइ (क, ख) । ३. अलोगाइ (क)। ४. लोयणमाणमेत्ताई (क, ख); लोयप्पमाणाई ७ ओहिस्स+अवाहिरा =ओहिस्सबाहिरा । ८. x (चू); धवलायामपि (पट् खण्डागम, पुस्तक १३, पृष्ठ २६५) एतत्तुल्या गाथा उद्धतास्ति ...... परइय-देव-तिस्थय रोहिक्खेत्तस्स बाहिरं एदे। जाणंति सव्वदो खलू सेसा देसेण जाणंति । ६. नाणं भंते (क)। ५. उस्मप्पिणीओ अवसप्पिणीओ (क, ख)। ६. दुविहो (क, ख, हपा, मपा)। Page #12 -------------------------------------------------------------------------- ________________ नंदी जइ मणुस्साणं-कि समुच्छिममणुस्साणं ? गम्भवक्कं तियमणुस्साणं ? गोयमा ! नो समुच्छिममणुस्साणं, गब्भवक्कंतियमणुस्साणं । जइ गन्भवतियमणस्साणं----कि कम्मभूमिय-गब्भवतियमणस्साणं ? अकम्मभूमिय-गब्भवक्कं तियमणस्साणं ? अंतरदीवग-गब्भवक्कंतियमणुस्साणं ? गोयमा ! कम्मभूमिय-गब्भवक्कंतियमणुस्साणं. नो अकम्मभूमिय-गब्भवक्कंतियमणुस्साणं, नो अंतरदीवग-गब्भवक्कंतियमणुस्साणं । जइ कम्मभूमिय-गब्भवक्कंतियमणुस्साणं-कि संखेज्जवासाउय-कम्मभूमिय-गब्मवक्कं तियमणुस्साणं? असंखेज्जवासाउय-कम्मभूमिय-गब्भवतियमणुस्साणं ? गोयमा ! संखेज्जवासाउय-कम्म भूमिय-गब्भवतियमणुस्साणं, नो असंखेज्जवासाउय-कम्मभूमिय-गब्भवक्कं तियमणुस्साणं । जइ संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कतियमणुस्साणं--कि पज्जत्तर्ग-संखेज्जवासाउय-कम्मभूमिय-गब्भवतियमणुस्साणं? अपज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कं तियमणुस्साणं? गोयमा ! पज्जतग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतिय-मणुस्साणं, नो अपज्जत्तग-संखेज्जवासारय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं ।। जइ पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं-कि सम्मदिदिपज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कतिवमशुस्साणं ? मिच्छदिट्टि-पज्जतग-संखेज्जवासाउय-कम्मभूमिय-गउभवक्कतियमणुस्साण ? सम्मामिच्छदिदिपज्जतग-संलेज्जवासाउय-कम्मभूमिय-गल्भवक्कतियमणुस्साणं? गोयमा ! सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं, नो मिच्छदिद्वि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं, नो सम्मामिच्छदिदि-पाजत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवतियमणुस्साणं। जइ सम्मदिदि-पज्जत्तग-संखेवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं-कि संजय-सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं ? असंजय-सम्मदिद्वि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं ? संजयासंजय-सम्मदिहि-पज्जत्तग-सं वेज्जवासाउप-कम्मभूमिय-गब्भवक्क्रतियमणुस्साणं? गोयमा ! संजय-सम्मदिट्ठि-पज्जत्तग-संखे उजवासाउय-कम्मभूमिय-गन्भवक्कंतियमणुस्साणं, नो असंजय-सम्म दिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कं तियमणस्साणं, नो संजयासंजय-सम्मदिदि-गज्जत्तग-संखेज्जवासाउय-कम्मभमियगब्भवक्कंतियमणस्साणं । . जई संजय-सम्मदिट्टि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतिय मणुस्साणं-किं पमत्तसं जय-सम्मदिट्टि-पज्जत्तम-संखेज्जवासाउय-कम्मभूमिय-गब्भ Page #13 -------------------------------------------------------------------------- ________________ २५६ नी वक्कंतियमणुस्साणं ? अपमत्तसंजय-सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमियगम्भवक्कंतियमणुस्साणं? गोयमा ! अपमत्तसंजय-सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कतियमणुस्साणं, नो पमतसंजय-सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमियगब्भवक्कंतियमणुस्साणं ! जइ अपमत्तसंजय-सम्मदिट्टि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवतियमणुस्साणं-कि इढिपत्त-अपमत्तसंजय-सम्मदिट्टि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं ? अणि ड्ढिपत्त-अपमत्तसंजय-सम्मदिद्वि-पज्जत्तगसंखेज्जवासाउय-कम्मभूमिय-गम्भववकं तियमणुस्साणं ? गोयमा ! इड्ढिपत्त-अपमत्तसंजय-सम्मदिदि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमियगब्भववतियमणुस्साणं, नो अणिड्ढिपत्त-अपमत्तसंजय-सम्मदिद्वि-पज्जत्तग-संखेज्ज वासाउय-कम्मभूमिय-गब्भवक्कं तियमणुस्साणं मणपज्जवनाणं समुप्पज्जइ॥ २४. तं च दुविहं उप्पज्जइ, तं जहा-उज्जुमई य विउलमई य ।। २५. तं समासओ चउन्विहं पण्णत्तं, तं जहा–दव्वओ, खेत्तओ, कालओ, भावओ। तत्थ दव्वओ णं उज्जुमई अणते अणतपए सिए खंधे जाणइ पासइ। ते चेव विउलमई अब्भहियतराए विउलतराए विसुद्धत राए" वितिमिरतराए जाणइ पासइ। खेत्तओ णं उज्जमई अहे जाव इमीसे रयणप्पभाए पुढवीए ‘उवरिमहेदिल्ले खडागपयरे'', उड्ढे जाव जोइसस्स उवरिमतले. तिरियं जाव अंतोमणुस्सखेत्ते अड्ढाइज्जेस दीवसमद्देसु, 'पण्णरससु कम्मभूमीसु, तीसाए अकम्मभूमीसु, छप्पण्णए' अंतरदीवगेसु" सणोणं पंच दियाणं पज्जत्तयाणं मणोगए भावे जाणइ पासइ। तं चेव विउलमई अड्ढाइज्जेहिमगुलेहि अब्भहियतर' विउलतरं' विसुद्धतरं' वितिमिरतरं खेत्तं जाणइ पासई। कालओ णं उज्जमई जहणणेणं पलिओवमस्स असंखिज्जयभागं', उक्कोसेण वि पलिओवमस्स असं खिज्जयभाग" अतीयमणागयं वा कालं जाणइ पासइ। तं चेव विउलमई अब्भहियत राग विउलतरागं विसुद्धतरागं वितिमिरतराग जाणइ पासइ। भावओ णं उज्जमई अणते भावे जाणइ पासइ, सवभावाणं अणंतभागं जाणइ पासइ ! तं चेव विउलमई अन्भहियत रगं विउलतरागं विसुद्धत रागं वितिमिरतरागं जाणइ पासाइ। ५, ६, ७, ८. "तरागं (प्र)। २. 'हेदिल्लाई खुडागपयराइं (चु, ह) । ६. "ज्जइभागं (चू, ह) । ३. छप्पण्णाए (म)। १०. ज्जइभागं (चू, ह)। ४. X(चू, ह)। Page #14 -------------------------------------------------------------------------- ________________ मणपज्जवनाणं पुण, जणमणपरिचितियत्थपागडणं । माणुसखेत्तनिबद्ध, गुणपच्चइयं चरित्तवयो ॥१॥ सेत्तं मणपज्जवनाणं ।। केवलनाण-पदं २६. से कि तं केवलनाणं ? केवलनाणं दुविहं पण्णत्तं, तं जहा--भवत्थकेवलनाणं च, सिद्धकेवलनाणं च ।। २७. से किं तं भवत्थकेवल नाणं? भवत्थकेवलनाणं दुविहं पण्णत्तं, तं जहा-सजोगि भवत्थकेवलनाणं च अजोगिभवत्थकेवलनाणं च ।। २५. से कि तं सजोगिभवत्थकेवलनाणं ? सजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं, तं जहा-पढमसमयसजोगिभवत्थकेवलनाणं च अपढमसमयसजोगिभवत्थकेवलनाणं च। अहवा-- चरमसमयसजोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणं च । सेत्तं सजोगिभवत्थकेवलनाणं ।। २६. से किं तं अजोगिभवत्थकेवलनाणं? अजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं, तं जहा- पढमसमयअजोगिभवत्थकेवलनाणं च अपढमसमयअजोगिभवत्थकेवलनाणं च। अहवा-चरमसमयअजोगिभवत्थकेवलनाणं च अचरमसमयअजोगिभवत्थकेवलनाणं च । सेत्तं अजोगिभवत्थकेवलनाणं ।। ३०. से किं तं सिद्धकेवलनाणं ? सिद्धकेवलनाणं दुविहं पण्णत्तं, तं जहा-अणंतरसिद्ध केवलनाणं च परंपरसिद्धकेवलनाणं च ।। ३१.से कि तं अणतरसिद्ध केवलनाणं? अणंतरसिद्धकेवलनाणं पण्णरस विहं पण्णत्तं, तं जहा १. तित्थसिद्धा २. अतित्थसिद्धा ३. तित्थय रसिद्धा ४. अतित्थयरसिद्धा ५. सयंबुद्धसिद्धा ६. पत्तेयबुद्धसिद्धा ७. बुद्धबोहियसिद्धा ८. इथिलिंगसिद्धा ६. पुरिसलिंगसिद्धा १०. नपुंसगलिंगसिद्धा ११. सलिंगसिद्धा १२. अण्णलिंगसिद्धा १३. गिहि लिंगसिद्धा १४. एगसिद्धा १५. अणेगसिद्धा । सेत्तं अणंतरसिद्धकेवलनाणं ।। ३२. से कि तं परंपरसिद्ध केवलनाणं ? परंपरसिद्धकेवलनाणं अणेगविहं पण्णत्तं, तं जहा--अपढमसमयसिद्धा, दुसमयसिद्धा, तिसमयसिद्धा, चउसमयसिद्धा जाव दससमयसिद्धा, संखेज्जसमयसिद्धा, असंखेज्जसमयसिद्धा, अणंतसमयसिद्धा। सेत्तं परंपरसिद्धकेवलनाणं । सेत्तं सिद्धकेवलनाणं ।। ३३. तं समासओ चउम्विहं पण्णत्तं, तं जहा-दव्वओ, खेत्तओ, कालओ, भावओ। १. चरिम० (चू)। २. अचरिम० (चू)। Page #15 -------------------------------------------------------------------------- ________________ नंती तत्थ दव्वओ णं केवलनाणी सव्वदव्वाई जाणइ पासइ। खेत्तओ णं केवलनाणी सव्वं खेत्तं जाणइ पासइ । कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ । भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ । अह सव्वदन्वपरिणाम-भाव-विण्णत्ति-कारणमणंतं । सासयमप्प डिवाई, एगविहं केवलं नाणं ॥१॥ केवलनाणेणत्थे, नाउं जे तत्थ पण्णवणजोगे। ते भासइ तित्थयरो, 'वइजोग तयं हवइ सेसं ॥२॥ सेत्तं केवलनाणं । सेत्तं पच्चक्खं॥ परोक्खनाण-पदं ३४. से कि तं परोक्खं' ? परोवखं दुविहं पण्णत्तं, तं जहा--आभिणिबोहियनाणपरोक्खं च सुयनाणपरोक्खं च ॥ ३५. जत्थाभिणिबोहियनाणं', तत्थ सुयनाणं । जत्थ सुयनाणं, तत्थाभिणिबोहियनाणं'। दोवि एयाइं अण्णमण्णमणुगयाइं, तहवि पुण इत्थ आयरिया नाणत्तं पण्णवयंतिअभिनिबुज्झइ ति आभिणिबोहियं । सुणेइ त्ति सुयं ! मइपुव्वं सुयं , न मई सुय पुल्विया ॥ ३६. अविसे सिया मई-मई नाणं च, मई अण्णाणं च । विसे सिया---सम्मद्दिहिस्स मई मइनाण, मिच्छद्दिट्ठिस्स मई मइअण्णाण ।। अविसे सियं" सुयं--- सुयनाणं च, सुयअण्णाणं च। विसे सियं"--सम्मदिहिस्स सुयं सुयनाणं, मिच्छदिहिस्स सुयं सुयअण्णाणं ॥ आभिणिवोहियनाण-पर्व ३७. से कि तं आभिणिबोहियनाणं ? आभिणिबोहियनाणं दुविहं पण्णत्तं, तं जहा - सुयनिस्सियं च असुयनिस्सियं च ॥ ३८. से किं तं असुयनिस्सियं ? असुयनिस्सियं चउव्विहं पण्णत्तं, तं जहा उप्पत्तिया वेणइया, कम्मया पारिणामिया । बुद्धी चउन्विहा वुत्ता, पंचमा नोवलब्भई ।।१।। उप्पत्तिया बुद्धि पुव्वमदिट्ठमसुयमवेइय-तक्खणविसुद्धगहियत्था । अव्वाय-फलजोगा, बुद्धी उप्पत्तिया नाम ॥२॥ १. वइजोगसुयं (क,ख); सयं हवइ तेसि ६. तत्थमतिनाणं (चू)। (मपा, हपा)। ७. बोहियं नाणं (क, ख)। २. पच्चक्खनाणं (क, ख) । ८. पुव्वं जेण (क, ख); पुव्वयं (चू)। ३. परुक्खनाणं (क, ख)। ६. विसेसिया मई (क, ख, चू, है)। ४. परोक्खनाणं (क, ख) । १०. एवं अविसेसियं (क, ख) । ५. जत्थमतिनाणं (चू)। ११. विसे सियं सुयं (चू, ह)। Page #16 -------------------------------------------------------------------------- ________________ २५१ १ भरहसिल २ पणिय' ३ रुक्खे, ४ खड्डग ५ पड ६ सरड़ ७ काय ८. उच्चारे । ६ गय १० घयण ११ गोल १२ खंभे, १३ खुड्डग १४-१५ मम्गि-त्थि १६ पइ १७ पुत्ते ॥३॥ (१ भरहसिल' २ मिढ ३ कुक्कुड ४ तिल' ५ वालुय ६ हत्थि ७ अगड ८ वणसंडे । ६ पायस १० 'अइया ११ पत्ते' १२ खाडहिला १३ पंच पिअरो य ।।) महुसित्थ-मुद्दि-अंके, य नाणए-भिक्खु-चेडगनिहाणे । सिक्खा य अत्थसत्थे, इच्छा य महं सयसहस्से ॥४॥ वेगइया बुद्धी--- भरनित्थरणसमत्था, तिवग्गसुत्तत्थगहियपेयाला । उभओलोगफलवई, विणयसमुत्था हवइ बुद्धी ॥५॥ निमित्ते अत्थसत्थे य, लेहे गणिए य कूव-अस्से य । गद्दभ-लक्खण-गंठी, अगए रहिए य गणिया य ॥६॥ सीया साडी दीहं, च तणं अवसव्वयं च कुंचस्स । निव्वोदए य गोणे, घोडगपडणं च रुक्खाओ ।।७।। कम्मया बुद्धी उवओगदिवसारा, कम्मपसंगपरिघोलण-विसाला । साहुक्कारफलवई, कम्मसमुत्था हवइ बुद्धी ॥८॥ हेरण्णिए करिसए, कोलिय डोए" य मुत्ति-घय-पवए । तुण्णाग' वड्ढइ पूइए य, घड-चित्तकारे य ||६|| परिणामिया बुद्धी अणुमाण हेउ-दिह्रत-साहिया वयविवाग-परिणामा । हियनिस्सेयसफलवई, बुद्धी परिणामिया नाम ।।१०।। १. परिय (क)। ३. मलयमिरिणा 'तिल' पदस्य व्याख्या नास्ति २. कोष्ठकान्तर्गता गाथा वस्तुतः पूर्ववर्तिगाथायाः कृता। बूणिकारेण हरिभद्रसूरिणा च अस्या 'भरहसिल' इति पदस्थ व्याख्यारूपा वर्तते। गाथाया व्याख्यानार्थमावश्यकस्य व्याख्यायाः मलयगिरिणा एतत् सूचितमपि, यथा--- समर्पणं कृतम्, यथा---एताओ सव्वाओ जधा 'भरहसिलमेंढे' त्यादिका च गाथा रोहक- णमोक्कारे तधा दट्ठब्वा (नंदीचूणिः पृ० २५) संविधानसूचिका, सा च प्रागुक्तकथानकानु- तानि चावसरप्राप्तान्यपि गुरुनियोगान्न ब्रूमः, सारेण स्वयमेव व्याख्येया (नंदीवत्तिः पत्र किन्त्यावश्यके वक्ष्यामः (नंदी हरिभद्रीय वृत्तिः १५५) आवश्यकचूौं 'भरहसिल' पदस्य पृ० ६१); आवश्यकचूर्णी वृत्तौ च "तिल' व्याख्यानंतरं कोष्ठकान्तर्गता गाथा व्याख्या- पदं व्याख्यातमस्ति तेनास्माभिः तन्मूले तास्ति । तदनंतरं च तृतीयगाथायाः पणिया- समादनम् । दीनि पदानि व्याख्यातानि सन्ति (आवश्यक- ४. पत्ते अश्या (म)। चूणि : पृ० ५४४-४६)। आवश्यकमलय- ५. डोवे (क, ख)। गिरीयवत्तावपि इत्थमेव विद्यते, (आवश्यक- ६. तुन्नाय (क)। मलयगिरिवृत्तिः पत्र ५१७-१६) तेनास्माभिः ७. णोसे सफल (चू, ह) 'भरहसिल-मिद असो गाथा मूले नादता। Page #17 -------------------------------------------------------------------------- ________________ २६. नंदी अभए सिट्ठि-कुमारे, देवी उदिओदए' हवइ राया । साहू य नंदिसेणे, धणदत्ते सावग-अमच्चे ।।११।। खमए' अमच्चपुत्ते, चाणक्के चेव थूलभद्दे य! नासिक्क-सुंदरीनंदे, वइरे परिणामिया बुद्धी ॥१२॥ चलणाहण-आमंडे, मणी य सप्पे य खग्गि-भिदे । परिणामियबुद्धीए, एवमाई उदाहरणा ।।१३।। सेत्तं असुयनिस्सियं ।। ३६. से किं तं सुयनिस्सियं' ? सुयनिस्सियं चउव्विहं पण्णत्तं, तं जहा-उग्गहे ईहा अवाओ धारणा।। ४०. से किं तं उग्गहे ? उग्गहे दुविहे पण्णत्ते, तं जहा- अत्थुग्गहे य वंजणुग्गहे य ।। ४१. से किं तं वंजणुग्गहे ? वंजणुग्गहे च उविहे पण्णत्ते, तं जहा-सोइंदियवंजणग्गहे, घाणिदियवंजणुग्गहे, जिभिदियवंजणुग्गहे, फासिदियवंजणुग्गहे । सेत्तं वंजणुग्गहे ।। ४२. से किं तं अत्थुग्गहे ? अत्थुम्गहे छविहे पण्णते, तं जहा-सोइंदियअत्थुम्गहे, चक्खिं दियअत्थुग्गहे, घाणिदियअत्थुग्गहे, जिभिदियअत्थुग्गहे, फासिदियअत्युग्गहे, नोइं दियअत्युग्गहे । ४३. तस्स णं इमे एगट्ठिया नाणाघोसा नाणावंजणा पंच नामधिज्जा' भवंति, तं जहा १. ओगेण्हणया २. उवधारणया' ३. सवणया ४. अवलंबणया ५. मेहा । सेत्तं उगहे ।। ४४. से कि तं ईहा? ईहा छविहा पण्णत्ता, तं जहा-सोइंदियईहा, चक्खिदियईहा, घाणिदियईहा, जिभिदियईहा, फासिदियईहा, नोइंदियईहा।। ४५. तीसे ण इमे एगट्ठिया नाणाघोसा नाणावंजणा पंच नामधिज्जा' भवंति, तं जहा - १. आभोगणया २. सग्गणया ३. गवेसणया ४. चिता ५. वीमंसा । सेत्तं ईहा ।। ४६. से कि तं अवाए ? अवाए छविहे पण्णत्ते, तं जहा--सोइंदियअवाए, चक्खिदिय अवाए, घाणिदियअवाए, जिभिदियअवाए, फासिदियअवाए, नोइंदियअवाए । ४७. तस्स णं इमे एगढिया नाणाघोसा नाणावंजणा पंच नामधिज्जा भवंति, तं जहा--- १. 'आवटणया २. पच्चावट्टणया" ३. अवाए ४. बुद्धो ५. विण्णाणे । सेत्त अवाए॥ १. उदिएदए (क)। ६. अवधारणया (क, ख)। २. खवए (क)। ७,८. नामधेया (चु, ह)। ३,४. यं मतिनाणं (म)। ६. आउट्टणया पच्चाउट्टणया (क, ख, चू) । ५. नामधेया (चू, ह)। Page #18 -------------------------------------------------------------------------- ________________ ४८. से कि तं धारणा ? धारणा छविहा पगता, तं जहा -सोइंदियधारणा, चक्खि दियधारणा, घाणिदियधारणा, जिभिदियधारणा, फासिदियधारणा, नोइंदिय धारणा ॥ ४६. तीसे णं इमे एगट्ठिया नाणाघोसा नाणावंजणा पंच नामधिज्जा' भवंति, तं जहा १. धरणा २. धारणा ३. ठवणा ४. पइट्टा ५. कोट्ठ । सेत्तं धारणा ॥ ५०. 'उग्गहे इक्कसामइए, अंतोमुहुत्तिया ईहा, अंतोमुहुत्तिए अवाए, धारणा संखेज्जं वा कालं असंखेज वा कालं ।। ५१. एवं अट्ठावीसइविहस्स आभिणिबोहियनाणस्स वंजणुग्गहस्स परूवणं करिस्सामि --- पडिबोहगदिद्रुतेण, मल्लगदिद्रुतेण य ।। ५२. से कि तं पडिबोहगदिळंतेणं ? पडिबोहगदिह्रोणं-से जहानामए केइ पुरिसे कंचि पुरिसं सुत्त पडिबोहेज्जा -अमुगा! अनुग ! ति । तत्थ चोयगे पण्णवर्ग एवं वयासी ---कि एगसमयपविट्ठा पुग्गला गहणमागच्छति ? दुसमयपविट्ठा पुग्गला गहणमागच्छति ? जाव दससमयपविट्ठा पुग्गला गहणमागच्छंति ? संखेज्जसमयपविट्ठा पुग्गला गहणमागच्छंति ? असंखेज्जसमयपविट्ठा पुग्गला गहणमागच्छति ? एवं वदंत चोयगं पण्णवए एवं वयासी–नो एगसमयपविट्ठा पुग्गला गहणमागच्छंति, नो दसमयपविट्ठा पुग्गला गहणमागच्छंति जाव नो दससमयपविट्ठा पुग्गला गहणमागच्छंति, नो संखेज्जसमयपविट्ठा पुग्गला गणमागच्छति, असंखेज्जसमयपविट्ठा पुग्गला गहणमागच्छंति । सेत्तं पडिबोहगदिद्रुतेणं ॥ ५३. से किं तं मल्लगदिद्रुतेणं? मल्लगदिद्रुतेणं से जहानामए केइ युरिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्खिविज्जा से न?, अण्णे' पक्खित्ते से वि नटे । एवं पक्खिप्पमाणेसु-पक्खिप्पमाणेसु होही से उदबिंदू 'जेणं तं मल्लगं रादेहिति, होही से उदगबिंदू जे णं तंसि मल्लगंसि ठाहिति, होही से उदगबिंदू जे गं तं मल्लगं भरेहिति, होही से उदगबिंदू जे णं तं मल्ल गं पकाहेहिति । एवामेव पविखप्पमाणेहिपक्खिप्पमाणेहिं अणंतेहिं पुरगतेहिं जाहे तं वंजणं पूरियं होइ, ताहे हुँ' ति करेइ, नो चेव णं जाणइ के वेस सद्दाइ? तओ ईहं पविसइ, तओ जाणइ अमुगे एस सद्दाइ । तओ अवायं पविसइ, तओ से उवगयं हवइ । तओ णं धारणं पविसइ, तओ णं धारेइ संखेज्ज वा कालं, असंखेज्जं वा कालं। १. नामधेया (चू)। २. ४ (चू)। ३. इच्चेतस्स (चू)। ४. पडिबोधएज्जा (ह)। ५. अपणे वि (क)। ६. 'जण्णं' अस्मिन् सुत्रे सर्वत्र (ह)। ७. रावेहित्ति (क, ख); 'त्ति' शब्दस्य सर्वत्र द्वित्वम् । रावेहिइ इति (म)। ८. सद्दे (क, ख)। ६. अव (क, ख)। Page #19 -------------------------------------------------------------------------- ________________ २६२ नंदी से जहानामए केइ पुरिसे अव्वत्तं सदं सुणिज्जा, तेणं 'सद्दे ति" उग्गहिए, नो चेव णं जाणइ के वेस सदाइ ? तओ ईहं पविसइ, तओ जाणइ अमुगे एस सद्दे । तओ णं अवायं पविसइ, तओ से उवगयं हवइ । तओ धारणं पविसइ,' तओ णं धारेइ संखेज वा कालं, असंखेज्ज वा कालं। से जहानामए केइ पुरिसे अव्वत्तं रूवं पासिज्जा, तेणं रूवे ति उग्गहिए, नो चेव णं जाणइ के वेस रूवे त्ति ? तओ ईहं पविसइ, तओ जाणइ अमुगे एस रूवे : तओ अवायं पविसइ, तओ से उवगयं हवइ । तओ धारणं पविसइ, तओ णं धारेइ संखेज्जं वा कालं, असंखेज्ज व! कालं। से जहानामए केइ पुरिसे अव्वत्तं गंध अग्घाइज्जा, तेणं गंधे त्ति उग्गहिए, नो चेव णं जाणइ के वेस गंधे त्ति ? तओ ईहं पविसइ, तओ जाणइ अमुगे एस गधे। तओ अवायं पविसइ, तओ से उवगयं हवइ । तओ धारणं पविसइ, तओ णं धारेइ संखेज्ज वा कालं, असंखेज्जं वा कालं । से जहानामए केइ पुरिसे अव्वत्तं रसं आसाइज्जा, तेण रसे त्ति उम्गहिए, नो चेव णं जाणइ के वेस रसे ति ? तओ ईहं पविसइ, तओ जाणइ अभुगे एस रसे। तओ अवायं पविसइ, तओ से उवगयं हवइ । तओ धारणं पविसइ, तओ णं धारेइ संखेज्जं वा कालं, असंखेज वा काल । से जहानामए केइ पुरिसे अव्वत्तं फासं पडिसंवेइज्जा, तेणं फासे त्ति उग्गहिए, नो चेव णं जाणइ के बेस फासे त्ति ? तओ ईहं पविसइ, तओ जाण इ अमुगे एस फासे । तओ अवायं पविसइ, तओ से उवगयं हवइ । तओ धारणं पविसइ, तओ णं धारेइ संखेज्जं वा कालं. असंखेज्जंवा कालं। से जहानामए केइ पुरिसे अव्वत्तं सुमिणं पडिसंवेदेज्जा', तेणं सुमिणेत्ति" उग्गहिए, नो चेव णं जाणइ के वेस सुमिणे त्ति? तओ ईह पविसइ, तओ जाणइ अमुगे एस सुमिणे । तओ अवायं पविसइ, तओ से उवगयं हवइ । तओ धारणं पविसइ, तओ णं धारेइ संखेज्ज वा कालं, असंखेज वा कालं । सेत्तं मल्लगदिद्रुतेणं ।। ५४ तं समासओ चउबिहं पण्णत्तं, तं जहा-दव्वओ, खेत्तओ, कालओ, भावओ । तत्थ दव्वओ णं आभिणिबोहियनाणी आएसेणं सव्वदवाई जाणइ, न पासइ । खेत्तओ णं आभिणिबोहियनाणी आएसेणं सव्वं खेत्तं जाणइ, न पासइ । कालओ णं आभिणिबोयिनाणी आएसेणं सव्वं कालं जाणइ, न पासइ । भावओ णं आभिणिबोहि यनाणी आएसेणं सव्वे भावे जाणइ, न पासइ। १. सद्दो त्ति (क, ख)। गंधं अव्वत्तं रसं अव्वत्तं फासं पडिसंवेदेजा। २. सद्देत्ति (चू)। ५. रूवेत्ति (क, ख) ३. अणुपविसति (चू)। ६. पासिज्जा (क, ख)। ४. अतः स्पर्शालापकपर्यन्तं चुणौ हारिभद्रीयवृत्ती ७. सुविणोत्ति (म)। च संक्षिप्तपाठो दृश्यते--एवं अव्वत्तं रूवं अश्वत्तं Page #20 -------------------------------------------------------------------------- ________________ नंग २६३ उग्गह ईहावाओं', य धारणा एव हुंति चत्तारि । बाभिणिबोहियनाणस्स भेयवत्थू समासेणं ॥१॥ 'अत्थाणं उग्गहणं, च उग्गह तह वियालणं ईहं । ववसायं च अवाय, धरणं पुण धारणं बिति ॥२॥ उग्गह इक्कं समय, ईहावाया मुहुत्तमद्धं' तु । कालमसंखं संखं, च धारणा होइ नायव्वा ॥३॥ पुढें सुणेइ सदं, रूवं पुण पासइ अपुळं तु । गंघं रसं च फासं च, बद्धपुळं वियागरे ।।४।। भासासमसेढीओ, सई जं सुणइ मीसयं सुणइ । वीसेढी पुण सइं, सुणेइ नियमा पराघाए ।।५।। ईहा अपोह वीमंसा, मम्गणा य गवेसणा। सण्णा सई मई पण्णा, सव्वं आभिणिबोहियं ॥६॥ 'सेत्तं आभिणिबोहियनाणपरोक्खं॥ सुचनाण-पर्व ५५. से किं तं सुयनाणपरोक्खं ? सुयनाणपरोक्खं चोद्दसविहं पण्णत्तं, तं जहा-१. अक्ख रसुयं २. अणक्खरसुयं ३. सण्णिसुयं ४. असण्णिसुयं ५. सम्मसुयं ६. मिच्छसुयं ७. साइयं ८. अणाइयं ६. सपज्जवसिय १०. अपज्जवसियं ११. गमियं १२. अग मियं १३. अंगपविट्ठ १४. अणंगपविळें ।। ५६. से किं तं अक्खरसुयं ? अक्खरसुयं तिविहं पण्णत्तं, तं जहा.---१. सण्णक्खरं २. वंज पक्खरं ३. लद्धिअक्खरं ॥ ५७. से कि तं सण्णक्खरं ? सण्णक्खर-अक्खरस्स संठाणागिई । सेत्तं सण्णक्खरं ।। ५८. से कि तं वंजणक्खरं ? वंजणक्खरं-अक्खरस्स वंजणाभिलावो। सेत्तं वंजणक्खरं ।। ५६. से किं तं लद्धिअक्खरं ? लद्धिअक्खरं—अक्खरलद्धियस्स लद्धिअक्खरं समुप्पज्जइ, तं जहा-सोइंदियलद्धिअक्खरं, चक्खिदियलद्धिअक्खरं, घाणिदियलद्धिअक्खरं, रसणिदियलद्धिअक्खरं, फासिदियलद्धिअक्खरं, नोइंदियलद्धिअक्खरं । सेत्तं लद्धिअक्खरं । सेत्तं अक्खरसुयं ।। ६०. से किं तं अणक्खरसुयं ? अणक्खरसुयं अणेगविहं पण्णत्तं, तं जहा१. ईहअवाओ (क, ख)। ४. मीसियं (क, ख)। २. अत्थाणं उग्गहणमि, उग्गहो तह वियालणे ५. 'नाणं परोक्खं से तं मइनाणं (क, ख); से ईहा ! ववसायम्मि अवाओ (क, ख, हपा, त्तं मइनाणं (घू)। मपा)। ६. लद्धिक्खरं (ख)। ३. मुहृत्तमंतं (हपा, मपा)। ७. लद्धिक्खरं (ख)। Page #21 -------------------------------------------------------------------------- ________________ २६४ नंदी ऊससियं नीससियं, निच्छूढं खासियं च छीयं च । निस्सिघियमणुसारं', अणक्खरं छेलियाईयं ।।१।। सेत्तं अणक्खरसुयं ।। ६१. से किं तं सण्णिसुयं ? सण्णिसुयं तिविहं पण्णत्तं, तं जहा--कालिओवएसेणं हेऊवए सेणं दिट्टिवाओवएसेणं ।। ६२. से किं तं कालिओवएसेणं? कालिओवएसेणं-जस्स णं अत्थि ईहा, अपोहो, मग्गणा, गवेसणा, चिंता, वीमंसा-से णं सण्णीति लब्भइ। जस्स णं नत्थि ईहा, अपोहो, मग्गणा, गवेसणा, चिता, वीमंसा~-से णं असण्णोति' लब्भइ। सेत्तं कालिओव एसेणं॥ ६३. से कि तं हेऊवएसेणं ? हेऊवएसेणं-जस्स णं अस्थि अभिसंधारणपुब्विया करण सत्ती–से ण सण्णीति लब्भइ। जस्स ण नत्थि अभिसंधारणपूव्विया करणसत्ती से णं असण्णीति लब्भइ । सेत्तं हेऊवएसेणं ॥ ६४. से कि तं दिहिवाओवएसेणं ? दिट्ठिवाओवएसेणं -सपिणसुयस्स खओवसमेणं सण्णी (ति ?) लब्भइ, असण्णिसुयस्स खओवसमेणं असण्णी (ति ?) लगभइ । सेत्तं दिद्विवाओवएसेणं । सेत्तं सण्णिसुयं । सेत्सं असण्णिसुयं ।। ६५. से कि तं सम्मसुयं ? सम्मसुयं जं इमं अरहंतेहि भगवंतेहिं उप्पण्णनाणदसणधरेहि तेलोक्कचाहिय'-महिय-पूइएहिं तीय-पडुप्पण्णमणागयजाणएहि सव्वाणहिं सव्वदरिसीहि पणीयं दुवालसंगं गणिपिडग, तं जहा--आयारो सूयगडो ठाणं समवाओ वियाहपण्णत्तो नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइय दसाओ पण्हावागरणाइं विवागसुयं दिट्ठिवाओं' ।। ६६. इच्चेयं दुवालसंगं गणिपिडगं चोहसपुव्विस्स सम्मसुयं, अभिण्णदसपुव्विस्स सम्मसुयं, तेण परं भिण्णेसु भयणा । सेत्तं सम्मसुयं ।। ६७. से किं तं मिच्छसुयं ? मिच्छसुयं-जं इमं अण्णाणिएहि मिच्छदिट्ठिहिं' सच्छंदबुद्धि १. निसिंधिय० (क, ख) णिस्सघियं (ह) २. असण्णी (क, ख)। ३. तेलुक्कनिरिक्खिय (क, ख, ह, म); नन्दी चूणौ 'तेलोक्कचहिय' इति पाठो विद्यते । तत्र तस्य पर्यायवाचिन: शब्दा निर्दिष्टा: सन्ति- चहितंति-चहितं प्रेक्षितं निरीक्षितं दृष्ट- मित्यनर्थान्तरम् । चूणौं 'चहिय' शब्दस्य निरीक्षित' पर्यायवाचीशब्दो निर्दिष्टः, स एवं संभवतः सारल्यदृष्ट्या मूले स्थान प्राप्तः । अनुयोगद्वारसूत्रे (५०, ५४६) पि 'तेलोक्क चहिय' इतिपाठो लभ्यते । ४. विवाह० (क, ख)। ५. दिदिवाओ अ (क, ख)। ६. मिच्छादिट्ठिएहि (क, ख) । Page #22 -------------------------------------------------------------------------- ________________ नंदी २६५ मइ - विगप्पियं तं जहा - १ भारहं २ रामायणं ३, ४ हंभीमासुरुतं ५. कोडिल्लयं ६ सगभद्दियाओ ७ घोडमुहं' ८ कप्पासियं नागसुहुम' १० कणगसत्तरी ११ वइसेसियं १२ बुद्धवयणं १३ वेसियं * १४ काविल १५ लोगायय १६ सद्वितंत १७ माढरं १८ पुराणं १६ वागरणं २० नाडमादि * । अहवा - बावत्तरिकलाओ चत्तारि य वेया संगोवंगा | 'एयाई मिच्छदिट्ठिस्स मिच्छत्त-परिग्गहियाई मिच्छसुयं । एयाइं चेव सम्मदिट्ठिस्स सम्मत्त-परिग्गहियाई सम्मसुयं” । १. यद्यपि अस्माभिः पाठशोधार्थं प्रयुक्तासु प्रतिषु 'भीमासुरुतं' पाठो नोपलभ्यते, तथापि अनुयोगद्वारस्य ( ४९ ) आधारेण असावेव पाठ: समीचीनः प्रतिभाति । अन्येषु अप्रयुक्तादर्शेष्वपि 'हंभीमासुरुत्त' इति पाठ एव लभ्यते । व्यवहारभाष्ये ( भाग ३ पत्र १३२) 'भीमासुरक्खे' इति पाठो विद्यते । मलयगिरिणा अस्य व्याख्या 'भंभ्यां आसुवृक्षे' इत्थं कृतास्ति । अस्या आधारेण ग्रन्थद्वयस्य अनुमानं जायते - एको ग्रन्थः भभीनामा द्वितीयश्च आसुवृक्षनामा । मूलाचारेणापि एतत् स्पष्टं भवति । तत्र 'हंभी' शब्दस्य उल्लेखो नास्ति, किन्तु 'आसुरक्व' शब्द: स्वतंत्ररूपेण गृहीतोस्ति--- कोडिल्ल मासुरक्खा, भारहरामायणादि जे धम्मा । होज्ज व तेसु विसुक्त्ती, लोइयमुढो हवदि एसो ॥ (२६०, पृ० २१७ ) 1 गोम्मटसारेणापि उक्तानुमानस्य पुष्टिर्जायते । तत्र आभीत आसुरक्षनाम्नोर्द्वयोर्ग्रन्थयोरुल्लेखो लभ्यते- आभीमासुरक्खं, भारहरामायणादि उवएसा । तुच्छा असाहणीया, सुय अण्णाणं ति णं वैति ॥ (जीवकाण्ड ३०३ ) | ललितविस्तरे ( परि० १२, ३३ पद्यानन्तरं पत्र १०८ ) आम्भिर्य आसूर्यनाम्नोरुभयो ग्रन्थयोः समुल्लेखः समस्ति । उपरितन पङ्कितषु समुद्धृतेषु ग्रन्थेषु सर्वत्र नाम साम्यं नास्ति, तथापि तैरिति स्पष्टं जायते 'हंभीमा सुरुतं' पाठे सूत्रकारेण ग्रन्थद्वय निक्षिप्तमस्ति । नैतयो न्ययोः कश्चिद् परिचयः इदानीमुपलब्धोस्ति, तथापि इत्यनुमानं कर्तुमवकाशोस्ति - 'आसुरक्ख, आसुरुवख' पाठयोरुल्लेख: श्रुतानुश्रुतपरंपरया कृतोस्ति, न तु ग्रन्थस्य साक्षात् परिचयं प्राप्य । अतएव तेषु ग्रन्थेषु नाम्नः संवादकत्वं नास्ति | समालोच्य ग्रन्थस्य साक्षात् परिचयाभावे निश्चयपूर्वकं न किञ्चित् कथयितुं शक्यम् । यदि समालोच्यग्रन्थः असुरेण उक्तः अथवा असुरसंबंधी स्यात् तदा 'आसुरुत्त' (आसुरोक्त ) इति पाठस्य स्वीकार : समीचीनो भवेत् । २. खोडमुहं ( क, ख ) 1 ३. नामसुमं (पु) । ४. तेसियं ( क, ख ) 1 ५. कविलं (पु) । ६. अतः परं प्रत्योः एतानि अतिरिक्तानि पदानि दृश्यन्ते - 'भागवयं पायंजली पुस्सदेवयं लेहं गणियं सउणरुयं चूर्णो वृत्त्योश्च नैतानि व्याख्यातानि सन्ति, अनुयोगद्वारे (४९) पि नेतानि दृश्यन्ते । ७. नाडइयाई (क, ख ) + ८. इच्चेताई सम्मदिट्ठिस्स सम्मत्तपरिग्गहियाई सम्मसु । इच्चेताई मिच्छदिट्टिस्स मिच्छत्तपरिग्गहियाई मिच्छत्तं ( चू) । Page #23 -------------------------------------------------------------------------- ________________ २६६ अहवा-मिच्छदिट्ठिस्स वि एयाई चेव सम्मसुयं । कम्हा ? सम्मत्तहेउत्तणो' 1. जम्हा ते मिच्छदिट्ठिया तेहिं चेव समएहि' चोइया समाणा केइ सपक्खदिट्ठीओ चयंति । सेत्तं मिच्छसुयं ।।। ६८. से कि तं साइयं सपज्जवसियं, अणाइयं अपज्जवसियं च ? इच्चेयं दुवालसंगं गणिपिडगं-वुच्छित्तिनयट्ठयाए साइयं सपज्जवसियं, अवच्छित्तिनयद्वयाए अणाइयं अपज्जवसियं ।। ६६. तं समासओ चउन्विहं पण्णत्तं, तं जहा-दव्वओ, खेत्तओ, कालओ, भावओ । तत्य दवओ णं सम्मसुयं एग पुरिसं पडुच्च साइयं सपज्जवसियं, बहवे पुरिसे य पडुच्च अणाइयं अपज्जवसियं । खत्तओ णं-पंचभरहाई पंचएरवयाई पडुच्च साइयं सपज्जवसिय, पंच महाविदेहाई पडुच्च अणाइयं अपज्जवसियं। कालओ ण---ओसप्पिणि उस्सप्पिणि च पडुच्च साइयं सपज्जवसियं, नोओसप्पिणि नोउस्सप्पिणि च पच्च अणाइयं अपज्जवसियं । भावओ णं-जे जया जिणपण्णत्ता भावा आपविज्जति पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति, 'ते तया" पडुच्च सायं सपज्जवसिय, खाओवसमियं पुण भावं पडुच्च अणाइयं अपज्जवसियं । अहवा--भवसिद्धियरस सुयं साइयं सपज्जवसियं, अभवसिद्धियस्स सुयं अणाइयं अपज्जवसियं ।। ७०. सव्वागासपएसग्गं सव्वागासपएसे हि अणंतगुणियं पज्जवरगक्खरं निप्फज्जइ॥ ७१. सव्वजीवाणं पि य णं-अक्खरस्स अणंतभागो निच्चुग्घाडिओ,' जइ पुण सो वि आवरिज्जा, तेणं जीवो अजीचत्तं पाविज्जा । सुठ्ठवि मेहसमुदए, होइ पभा चंदसूराणं । सेत्तं साइयं सपज्जवसियं । सेत्तं अणाइयं अपज्जवसियं ।। ७२. से कि तं गमियं ? (से किं तं अमियं ?) गमियं दिट्ठिवाओ। अगमियं कालियं सुयं । सेत्तं गमियं । सेत्तं अगमियं ।। ७३. तं समासओ दुविहं पण्णत्तं, तं जहा-अंगपविठ्ठ", अंगबाहिर' च ॥ १. परिणामरिसेसतो (चू)। . पदस्थ व्याख्यायां विकल्पद्वयं कृतम्, तत्र २. मिच्छदिद्विणो (चू)। द्वितीयविकल्पार्थ अहवा (अथवा) पदस्य ३. ससमएहि (क, स्त्र)। प्रयोगः कृतः । स एवं उत्तरकाले न जाने कथं ४. वौति (चू, है)। मूलपाठरूपता प्राप्तः 1, ५. ते तया भावे (क, ख); ते तहा (च); ते १०. अंगपविट्ठे च (क, ख)। तदा (चूपा)। । ११. पञ्चपञ्चाशत्तमे सूत्रे 'अंगपविट्ठे अणंग६. पज्जवलखरं (क, ख)। . पविठ्ठ' इति भेदद्वयं विद्यते । अत्र प्रतिष ७. ग्घाडियो (चू)। व्याश्याग्रन्थेषु च 'अणंगपविठं' इत्यस्य स्थाने ८. जीवा (क, ख)। 'अंगबाहिर' इति पदं लभ्यते । तथा निगम६. महवा तं (क, ख)। चूणी वृत्त्योश्च तं' नेपि 'अगंगपविठं' इति पदं लभ्यते । Page #24 -------------------------------------------------------------------------- ________________ नंदी २६७ ७४. से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पण्गतं तं जहा - आवस्तयं च, आवस्सयवइरित्तं च ॥ ७५. से किं तं वस्सय ? आवस्सय छव्विहं पण्णत्तं तं जहा - सामाइयं, चउवीसत्यओ, वंदणयं, पडिक्कमणं, काउस्सग्गों, पच्चक्खाणं । सेत्तं आवस्सयं ॥ ७६. से किं तं आवस्सयवइरित्तं ? आवस्सयवइरित्तं दुविहं पण्णत्तं तं जहा - कालियं च, उक्कालियं च ॥ ७७. से किं तं उक्कालियं ? उक्कालियं अणेगविहं पण्णत्तं तं जहा - १ दसवेयालियं २ कप्पियाकप्पियं ३ चुल्लकप्पसुयं ४ महाकप्पसुयं ५ ओवाइयं ६ रायपसेणि (इ) यं ७ जीवाभिगमो ( जीवा जीवाभिगमे ? 1 ) ८पण्णवणा महापण्णवणा १० पमायप्पमायं ११ नंदी १२ अणुओगदाराई १३ देविदत्थओ १४ तंदुलवेयालियं १५ चंदगविज्झयं' १६ सूरपण्णत्ती १७ पोरिसिमंडल १८ मंडलपवेसो १६ विज्जाचरणविच्छिओ २० गणिविज्जा २१ भाणविभत्ती २२ मरणविभत्ती २३ आयवि सोही २४ वीयरागसुयं २५ संलेहणासुयं २६ बिहारकप्पो २७ चरणविही २८ आउपच्चक्खाणं २६ महापच्चक्खाणं । सेत्तं उक्कालियं ॥ ७८. से किं तं कालियं ? कालियं अणेगविहं पण्णत्तं तं जहा - १ उत्तरज्झयणाई २ दसाओ ३ कप्पो ४ वबहारो ५ निसीहं ६ महानिसीहं ७ इतिभासियाई ८ जंबुदीवपण्णत्ती दीवसागरपण्णत्ती १० चंदपण्णत्ती ११ खुड्डियाविमाणपविभत्ती १२ महल्लिया विमाणपविभती १३ अंगचूलिया १४ वग्गचूलिया १५ वियाहचूलिया १६ अरुणोववाए १७ वरुणोदवाए १८ गरुलोववाए १६ घरणोदवाए २० वेसमणोववाए २१ 'वेलंधरोवत्राए २२ देविदोववाए" २३ उद्वाणसुयं २४ समुद्वाणसुयं २५ नागपरियावणियाओ' २६ निरयावलियाओं २७ कप्पवर्ड सियाओ २८ पुफियाओ २६ पुष्पचूलियाओ ३० वहिदसाओ || १. काउस्सग्गं (ग्व) । २. जीवाजीवाभिगमसूत्रस्य प्रारम्भवाक्ये 'थेरा भगवंतो जीवाजीवाभिगमं णामञ्भषण पण्णवसु' इति पाठोस्ति हरिभद्रसूरि-मयगिरिभ्यामपि स्व-स्ववृत्तौ एवमेव विवृतमस्ति एतदेव नाम उपयुक्तं प्रतीयते । ३. चंदावेभयं ( 5 ) । ४. क्खाणं एवमाई (क, ख ) 1 ५. विवाहा ( क, ख ) 1 ६. X (त्रू, म) । ७. देविदोत्रवाए वेलंधरोववाए (चु) 1 म. नागपरियाणियाओ (च्) । ६. निरावलियाओ कपियाओ (क, ख ); चूणी एतत् पदं व्याख्यातं नास्ति । हरिभद्रसूरिमलयगिरिवृत्त्योरेतद् व्याख्यातमस्ति - कपिया उत्ति सौधर्मादिकल्पगत वक्तव्यतागोचरा ग्रन्थपद्धतयः कल्पिका उच्यन्ते । उपाङ्गानां पञ्चवर्गेपि एतस्य उल्लेख नास्ति -- एवं सलु जंबू ! समणेणं भागवया महवीरेणं उगाणं पंच वग्गा पण्णत्ता, तं जहा(१) निश्यावलियाओ (२) कप्पवडिसियाओ (३) पुष्कियाओ ( ४ ) पुष्पचूनियाओ (५) वहिदसाओ ( उ० ११५ ) Page #25 -------------------------------------------------------------------------- ________________ पद २६८ नंदी ७६. एवमाइयाइं चउरासोइ पाइण्णगसहस्साई भगवओ अरहओ उसहसामिस्स' आइ तित्थयरस्स । तहा संखिज्जाइपइण्णगसहस्साइ मज्झिमगाणं जिणवराणं । चोहस पइण्णगसहस्साणि भगवओ वद्धमाणसामिस्स। अहवा-जस्स जत्तिया सीसा उप्पत्तियाए, वेणइयाए, कम्मयाए', पारिणामियाएचउविहाए बुद्धोए उववेया, तस्स तत्तियाइ पइण्णगसहस्साई। पत्तेयबुद्धावि तत्तिया चेव । सेत्तं कालियं । सेत्तं आवस्सयवइरित्तं । सेत्तं अणंगपविढें । ८०. से कि तं अंगपविट्ठ ? अंगपविट्ठ दुवालसविहं पण्णत्तं, तं जहा - आयारो, सूयगडो, ठाणं, समवाओ, वियाहपण्णत्ती', नायाधम्मकहाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववाइयदसाओ, पण्हावागरणाई, विवागसुयं, दिट्ठिवाओ। दुवालसंग-विवरण-पदं ५१.से कि त आयारे ? आयारे णं समणाणं निग्गंथाणं आयार-गोयर-विणय-वेणइय सिक्खा-भासा-अभासा-चरण-करण-जाया-माया-वित्तोओ आघविज्जंति। से समासओ पंचविहे पण्णत्ते, तं जहा-नाणायारे, दंसणायारे, चरित्तायारे, तवायारे, वीरियायारे। आयार णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, 'संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ" । से णं अंगट्टयाए पढमे अंगे, दो सुयक्खंधा, पणवीसं अज्झयणा, पंचासीइ उद्देसणकाला, पंचासीईसमसणकाला, अट्ठारसपयसहस्साणि पयग्गेणं, संखेज्जा अक्खरा, अणता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-निबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जति परूविज्जति दंसिर्जति निदंसिज्जति उवदंसिज्जंति । से ‘एवं आया", एवं नाया, एवं विण्णाया, एवं चरण-करण-परूवणा आघविज्जइ । सेत्तं आयारे।। ८२. से कि तं सूयगडे ? सूथगडे णं लोए सूइज्जइ, अलोए सूइज्जइ, लोयालोए सूइज्जइ। जीवा सूइज्जंति, अजीवा सूइज्जति, जीवाजीवा सूइज्जति । ससमए सूइज्जइ, परसमए सूइज्जइ, ससमय-परसमए सूइज्जइ । सूयगडे णं आसीयस्स किरियावाइ-सयस्स, चउरासोइए अकिरियावाईण, सत्तट्टीए अण्णाणियवाईणं, बत्तीसाए वेणइयवाईणं-तिण्हं तेसट्ठाणं पावादुय-सयाणं वूहं किच्चा ससमए ठाविज्जइ । १. उसहस्स (चू); सिरिउसहस्स (ह); सिरि- ६. चूणौ एष पाठो व्याख्यातो नास्ति । समवाउसह (म)। यांगसूत्रेपि अभयदेवसूरिणा नैष पाठो लब्धः । २. कम्मियाए (क, ख)। समवायांगवृत्ती सूचितमिदम् - इदं च सूत्रं ३. विवाह (क, ख)। पुस्तकेषु न दृष्ट, नन्द्यां तु दृश्यते इतीह ४. संखेज्जाओ पडिवत्तीओ संखेज्जाओ व्याख्यातमिति । निज्जुत्तीओ (चू)। ७. असीयस्स (क, ख)। ५. पंचासीती (प)। ८. पासंडिय (क, ख, म) । Page #26 -------------------------------------------------------------------------- ________________ नंदी २६६ सूयगडे' णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगट्टयाए बिइए अंगे, दो सुयक्खंघा, तेवीसं अज्झयणा, तेत्तीसं उद्देसणकाला, तेत्तीसं समुद्देसणकाला, छत्तीसं पयसहस्साणि पयग्गेणं, संखेज्जा अक्खरा, अणता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-निबद्ध-निकाइया जिणपण्णत्ता भावा आधविज्जंति पण्ण विज्जंति परूविज्जति दंसिज्जति निदसिज्जति उवदंसिज्जंति । से एवं आया, एवं नाया, एवं विण्णाया, एवं चरण-करण-परूवणा आघविज्जा । सेत्तं सूयगडे । ८३. से कि तं ठाणे ? ठाणे णं जीवा ठाविज्जति, अजीवा ठाविज्जंति, जीवाजीवा ठाविज्जति । 'ससमए ठाविज्जइ, परसमए ठाविज्जइ, ससमय-परसमए ठाविज्जइ। लोए ठाविज्ज इ, अलोए ठाविज्जइ, लोयालोए ठाविज्जई"। ठाणे णं टंका, कूडा, सेला. सिहरिणो, पब्भारा, कुंडाई, गृहाओ, आगरा, दहा, नईओ आविज्जति। ठाणे णं एगाइयाए एगुत्तरियाए वुड्ढीए दसट्टाणग-विवड्ढियाणं भावाणं परूवणा आधविज्जइ। ठाणे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए तइए अंगे, एगे सुयक्खंधे, दस अज्झयणा, एगवीसं उद्देसणकाला, एगवीसं समुद्देसणकाला, बावतरि पयसहस्साई' पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-निबद्ध-निकाइया जिणपणत्ता भावा आघविज्जति पण्णविज्जंति परूविज्जति देसिज्जति निदंसिज्जति उवदंसिज्जंति। से एवं आया; एवं नाया, एवं विण्णाया, एवं चरण-करण-परूवणा आविज्जइ । सेत्तं ठाणे ॥ ८४. से कि तं समवाए ? समवाए णं जीवा समासिज्जंति, अजीवा · समासिज्जति, जीवाजीवा समासिज्जति । ससमए समासिज्जइ, परसमए समासिज्जइ, ससमयपरसमए समासिज्जइ। लोए समासिज्जइ, अलोए समासिज्जइ, लोयालोए समासिज्जइ। समवाए णं एगाइयाणं एगुत्तरियाणं ठाणसय-विवड्ढियाणं भावाणं परूवणा आघ१. सूयगडस्स (म)। यपरसमयए ठा० (पु); एवं ८४, ८५ सूत्र २. दिईए (क, ख)। योरपि व्यत्ययो दृश्यते । लोए ठाविज्जइ अलोए ठाविज्जइ लोयालोए । ४. ठाणस्स (म)। छाविज्जइ ससमए ठा०, परसमए ठा० ससम- ५. पयसहस्सा (क, ख)। Page #27 -------------------------------------------------------------------------- ________________ २७. विज्जइ । दुवालसविहरस' य गणि पिडगरस पल्लवग्गे समासिज्जइ । समवायस्स' णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए चउत्थे अंगे, एगे सुयक्खंधे, एगे अज्झयणे, एगे उद्देसणकाले, एगे समुद्देसणकाले, एगे चोयाले पयसयसहस्से पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अर्णता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-निबद्ध-निकाइया जिणपण्णत्ता भावा आधविज्जति पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । से एवं आया, एवं नाया, एवं विण्णाया, एवं चरण-करण-परूवणा आघविज्जइ । सेत्तं समवाए। २५. से कि तं वियाहे' ? वियाहे' णं जीवा विआहिज्जति, अजीवा विआहिज्जंति, जीवाजीवा विआहिज्जति । ससमए विआहिज्जति, परसमए विआहिज्जति, ससमय-परसमए विआहिज्जति । लोए विआहिज्जति, अलोए विआहिज्जति, लोयालोए विआहिज्जति। वियाहस्स' णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निजुत्तीओ, 'संखेज्जाओ संगहणीओ", संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए पंचमे अंगे, एगे सुयक्खंधे, एगे साइरेगे अज्झयणसए, दस उद्देसगसहस्साई, दस समुद्देसगसहस्साई, छत्तीसं वागरणसहस्साई, 'दो लक्खा अट्ठासोई पयसहस्साई पयग्गेणं'", संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-निबद्ध-निकाइया, जिणपण्णत्ता भावा आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जंति उवदंसिज्जति । से एवं आया, एवं नाया, एवं विण्णाया, एवं चरण-करण-परूवणा आघविज्जइ । सेत्तं वियाहे ॥ ८६.से कि तं नायाधम्मकहाओ? नायाधम्मकहास' णं नायाणं नगराई, उज्जाणाई, चेइयाइं, वणसंडाई, समोसरणाई, रायाणो, अम्मापियरो, 'धम्मायरिया, १. दुवालसंगस्स (पु)। २. समवाए (पु)। ३, ४. विवाहे (क, ख)। ५. विवाहस्स (क, ख)। ६. ४ (क, ख)। ७. समवायांगे स्थानद्वये प्रस्तुतसूत्रस्य चतुर- शीतिसहस्राणि पदानि निरूपितानि सन्ति 'वियाहपण्णत्तीए णं भगवतीए चउरासीई पयसहस्सा पदग्गेणं पण्णत्ता' (समवाय ८४।११); 'चउरासीई पयसहस्साई पयग्गेणं' (पइण्णग समवाय सू० ६३)। ८. विवाहे (क, ख)। ६. कहा (ख) । Page #28 -------------------------------------------------------------------------- ________________ नंदी २०१ धम्मक हालो, इहलोइय-परलोइया इडिडविसेसा", भोगपरिच्चाया, पव्वज्जाओ, परिआया, सुयपरिग्गहा, तवोवहाणाई, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, देवलोगगमणाई, सुकुलपच्चायाईओ, पुणबोहिलाभा, अंतकिरियाम ' आघविज्जंति । दस धम्मकहाणं वग्गा । तत्थ णं एगमेगाए घम्मकहाए पंच पंच अवखाइयासयाई । एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाई । एगमेगाए उबक्खाइयाए पंच पंच अक्खाइओक्खाइयासयाइं - एवमेव सपुव्वावरेणं अद्धट्ठाओ कहाणगकोडीओ हवंति त्ति मक्खायं । नायाम्मकहाणं परिता वायणा, संखेज्जा अणओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगट्टयाए छट्ठे अंगे, दो सुदवखंधा. एगूणतीसं अभयणा", एगुणतीस उद्देसणकाला, एगूणतीसं समुद्देसणकाला, 'संखेज्जाई पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अनंता गमा, अनंता पज्जवा, परिता तसा, अनंता थावरा, सासय-कडनिबद्ध-निकाइया जिणपण्णत्ता भावा आघविज्जति, पण्णविज्जति, परुविज्जंति, दंसिज्जेति निदंसिज्जति, उवदंसिज्जति । से एवं आया, एवं नाया, एवं विष्णाया, एवं चरण-करण- परूवणा आघविज्जइ । सेत्तं नायाधम्मकहाओ || ८७, से किं तं उवासगदसाओ ? उवासगदसासु णं समणोवासगाणं नगराई, उज्जाणाई, चेइयाई, वणसंडाई, समोसरणाई, रायाणो, अम्मापियरो, धम्मायरिया, धम्मक - हाओ, इहलोइय-परलोइया इड्ढिविसेसा, भोगपरिच्चाया', परिआया, सुयपरिग्गहा, तवोवहाणाई, सीलव्वय-गुण- वेरमण-पच्चक्खाण-पोसहोववास पडिवज्जणया, पडिमाओ, उवसग्गा, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, १. धम्मकहाओ धम्मायरिया इहलोगपरलोगिया रिद्धिविसेसा (पु) एवं ८७ ८८ ८६६१ सूत्रेष्वपि । २. x ( क, ख ) । ३. चूणौ हारिभद्रीयवृत्तौ मलयगिरिवृत्तौ च 'एगूणवीसं नातज्झयणा' इति पाठी व्याख्यातोस्ति । अत्र 'नात' शब्द: स्वीकृतोस्ति, ज्ञातस्य एकोनविंशतिरध्ययनानि सन्ति, तेनासी पाठ: समीचीनोस्ति । किन्तु, पाठशोधनाय प्रयुक्तप्रत्योः 'एगुणतीसं अज्भयणा' इति पाठ: प्राप्यते । अत्र 'नात' शब्दोनास्ति, तेन नात्रापि कश्चिद् दोषः । ज्ञातस्य एकोनविशते रध्ययनानां धर्मकथानां च दशवर्गाणां योगेन एकोनत्रिंशदध्ययनानि सम्पद्यन्ते । द्रष्टव्यं समवाओ, प्रकीर्णकसमवायश्च १४ सूत्रम् । ४. संखेज्जा पयसहस्सा ( क, ख ) । ५. परिचाया पव्वज्जाओ ( क, ख ) ; अत्र 'पव्वज्जाओ' इति पदं पूर्वसूत्राणुसरणेनैवायातमिति प्रतीयते । समवायांगसूत्रगत उपासकदशा विवरणे 'भोगपरिच्चाया परिआया' एतौ शब्दावपि न स्तः यथा -- इड्ढिविसेसा, उवासयाणं च सीलव्यय- वेरमण-गुणपच्चक्खाण-पोसहोववास पडिवज्जणयाओ सुपरिग्गहा तवोवहाणाई पडिमाओ (पइण्णगसमवाय सू० ६५) । Page #29 -------------------------------------------------------------------------- ________________ २७२ नंदी देवलोगगमणाइ, सुकुल पच्चायाईओ, पुण बोहिलाभा, अंत किरियाओ य आघविज्जति । उवासगदसाणं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडवत्तीओ। से गं अंगट्टयाए सत्तमे अंगे, एगे सुयक्खंधे, दस अज्भयणा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाई पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अनंता गमा, अनंता पज्जवा, परिता तसा, अनंता थावरा, सासय-कड- निबद्ध निकाइया जिणपण्णत्ता भावा आघविज्जंति, पण्ण विज्जंति, परूविज्र्ज्जति, दंसिज्जंति, निदंसिज्जंति, उवदंसिज्जति । से एवं आया, एवं नाया, एवं विष्णाया, एवं चरण-करण- परूवणा आघविज्जइ । सेत्तं उवासगदसाओ || ८८. से किं तं अंतगडदसाओ ? अंतगडदसासु णं अंतगडाणं नगराई, उज्जाणाई, चेहयाई, वणसंडाई, समोसरणाई, रायाणो, अम्मापियरो, धम्मायरिया, धम्मकहाओ, इहलोइय-परलोइया इड्ढिविसेसा, भोगपरिच्चागा, पव्वज्जाओ परिआया, सुपरिम्हा, तवोवहाणाई संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, अंतकिरियाओ य आघविज्जति । अंतगडदसाणं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुतीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगट्टयाए अट्ठमे अंगे, एगे सुयवखंधे, 'अट्ठवग्गा, अट्ठ उद्देसणकाला, अट्ट समुद्देसणकाला ", संखेज्जाई पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अनंता गमा, अनंता पज्जवा, परित्ता तसा, अनंता थावरा, सासय-कड निबद्ध-निकाइया जिणपण्णत्ता भावा आघविज्जति, पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । १. सासु णं (पु) । २. 'गमणाई देवलोगगमणाई सुकुलपच्चायाइओ पुण बोहिलाभा (क, ख ) । ३. सासुणं ( g ) ४. अत्र समवायांगे 'दस अज्झषणा सत्त वग्गा दस उद्देसणकाला दस समुद्देसणकाला' इति पाठी विद्यते । अभयदेवसूरिणा अस्मिन् विषये ऊहापोहः कृतः, किन्तु तेन प्रस्तुता समस्या नैव समाहिता जायते । तथा च वृत्तिः --- ' दस ब्रज्झयण' ति प्रथमवर्गापेक्षयैव घटन्ते, नन्द्यां तथैव व्याख्यातत्वात् यच्चेह पठ्यते 'सत्त वग्ग' ति तत्प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः नन्द्यामपि तथापठितत्वात्, तद्वृत्तिश्चेयं 'अट्ठ वग्ग' ति अत्र वर्गः समूहः, चान्तकृतला मध्ययनानां वा, सर्वाणि चक्रवर्गगतानि युगपदुद्दिश्यन्ते ततो भणितं 'अट्ठ उद्देसणकाला' इत्यादि । इह च दश उद्देशकाला अधीयन्ते इति नास्याभिप्राय मवगच्छामः स Page #30 -------------------------------------------------------------------------- ________________ नदी २७३ से एवं आया, एवं नाया, एवं विण्णाया, एवं चरण-करण-परूवणा आधविज्जइ । सेत्तं अंतगडदसाओ। ८९. से किं तं अणुत्तरोववाइयवसाओ? अणु त्तरोववाइयदसासु णं अणुत्तरोववाइयाण नगराइ, उज्जाणाई, चेइयाई, वणसंडाइ, समोसरणाइ, रायाणो, अम्मापियरो, धम्मायरिया, धम्मकहाओ, इहलोइय-परलोइया इड्ढिविसेसा, भोगपरिच्चागा, पव्वज्जाओ, परिआगा, सुयपरिग्गहा, तवोवहाणाइ, पडिमाओ, उवसग्गा, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, अणुत्तरोववाइयत्ते' उववत्ती, सुकुलपच्चायाईओ, पुणबोहिलाभा, अंतकिरियाओ य आधविज्जति । अणुत्तरोववाइयदसाणं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुतीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से गं अंगट्टयाए नवमे अंगे, 'एगे सुयक्खंधे, तिण्णि वग्गा, तिणि उद्देसणकाला, तिणिसमुद्देसणकाला", संखेज्जाइ पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा. अणंता पज्जवा. परित्ता तसा. अणंता थावरा. सासय-कड-निबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जंति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिजति । से एवं आया, एवं नाया, एवं विपणाया, एवं चरण-करण-परूवणा आघविज्जइ। सेत्तं अणुत्तरोववाइयदसाओ। ... से किं तं पण्हावागरणाई ? पण्हावागरणेसु णं अठ्ठत्तरं पसिणसयं, अठुत्तरं अपसिणसयं, अछुत्तरं पसिणापसिणसय', 'अण्णे य विचित्ता दिवा" विज्जाइसया, नागसुवणेहिं सद्धि दिव्वा 'संवाया आघविज्जति" । पण्हावागरणाणं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अगंट्टयाए दसमे अंगे, एगे सुयक्खंधे, पणयालीसं अज्झयणा, पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसणकाला, संखेज्जाइं पयसहस्साई पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परिता तसा, अणंता थावरा, १. अणुत्तरोववाइत्ति (क, ख)। तस्त्रय एवोद्देशनकाला भवन्ति । एवमेव च २. समवायाङ्गे (पइण्णगसमवाय सूत्र ६७) अत्र नन्द्यामभिधीयन्ते, इह तु दृश्यन्ते दशेति, पाठभेदो विद्यते, यथा--'एगे सुयक्खंधे दस अत्राभिप्रायो न ज्ञायते। अज्झयणा तिष्णि वग्गा दस उद्देसणकाला दस ३. "पसिणसयं, तं जहा.-अंगुटुपसिणाई बाहपसमुद्देसणकाला। अभयदेवसूरिणा अस्मिन् सिणाइं अद्दागपसिणाई (क)। विषये न किञ्चिद् निश्चयपूवर्क लिखितम्, ४. अन्ने वि य विविहा (म); अन्ने य विविहा यथा-'इह अध्ययनसमूहो वर्गः, वर्ग (चू); अन्ने य दिवा विचित्ता (ह)। दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्य- ५. संधाणा संधणंति (चूपा)। Page #31 -------------------------------------------------------------------------- ________________ २७४ सासय-कड - निबद्ध निकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परूविज्जति दंसिज्जंति निदंसिज्जंति उवदंसिज्जति । मंदी से एवं आया, एवं नाया, एवं विष्णाया, एवं चरण-करण- परूवणा आघविज्जइ । सेत्तं पण्हावागरणाई ॥ ६१. से किं तं विवागसुयं ? विवागसुए णं सुकड दुक्कडाणं कम्माणं फलविवागे आघविज्जइ । तत्थ गं दस दुहविवागा, दस सुहविवागा | से किं तं दुहविवागा ? दुहविवागेसु णं दुहविवागाणं नगराई, उज्जाणारं वणसंडाई, चेइयाई, समोसरणाई, रायाणो, अम्मापियरो, धम्मायरिया, धम्मकहाओ, इहलोइय-परलोइया रिद्धिविसेसा, निरयगमणाई, 'संसारभवपवंचा, दुहपरंपराओ", दुक्कुल पच्चायाईयो, दुल्लहबोहियत्त आघविज्जइ । सेत्तं दुहविवागा । से किं तं सुहविवागा ? सुहविवागेसु गं सुहविवागाणं नगराई, उज्जाणाई, वणसंडाई, चेइयाई. समोसरणाई, रायाणो, अम्मापियरो, धम्मायरिया, घम्मकहाओ, इहलोइय-परलोइया इड्ढिविसेसा, भोगपरिच्चागा, पव्वज्जाओ, परिआया, सुयपरिग्गहा, तवोवहाणाई, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, देवलोगगमणाई, सुहपरंपराओ, सुकुलपच्चायाईओ, पुणबोहिलाभा, अंतकिरियाओ आघविज्जति । सेत्तं सुहविवागा । विवागस्यस्स' णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुप्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। सेणं अंगाए इक्कारसमे अंगे, दो सुयक्खंधा, वीसं अज्भयणा, वीसं उद्देसणकाला, वीसं समुद्दे सणकाला, संखेज्जाइ' पयसहस्साइ पयग्गेणं, संखेज्जा अक्खरा, अता गमा, अनंता पज्जवा, परिता तसा, अनंता थावरा सासय-कड निबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परूविज्जति दंसिज्जंति निदंसिज्र्ज्जति उवदंसिज्जंति । से एवं आया, एवं नाया, एवं विष्णाया, एवं चरण-करण परूवणा आघविज्जइ । सेत्तं विवागसुयं ॥ ६२. से किं तं दिट्टिवाए ? दिट्टिवाए णं सव्वभावपरूवणा आघविज्जइ । से समासओ पंचविहे पण्णत्ते, तं जहा - १. परिकम्मे २. सुत्ताई ३. पुव्वगए ४ अणुओगे ५. चूलिया || ६३. से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते, तं जहा- १. सिद्धसेणियापरिकम्मे २. मणुस्स सेणियापरिकम्मे ३. पुटुसेणियापरिकम्मे ४ ओगाढ से पियापरि १. दुहपरंपराओ संसारभवपवंचा (पु) । २. विवागते (पु) । Page #32 -------------------------------------------------------------------------- ________________ नदी २७५ कम्मे ५. उवसंपज्जणसेणियापरिकम्मे ६. विष्पजहणसेणियापरिकम्मे ७. चयाचुयसेणियापरिकम्मे ।। ६४. से कि तं सिद्धसेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चउद्दसविहे पण्णत्ते, तं जहा-१. माउगापयाई२. एगट्ठियपयाई ३. अट्ठापयाई ४. पाढो ५. आगासपयाइ' ६. के उभूयं ७. रासिबद्धं ८. एगगुणं ६. दुगुणं १०. तिगुणं ११. केउभूयपडिग्गहो १२. संसारपडिग्गहो' १३. नंदावत्तं १४. सिद्धावत्तं । सेत्तं सिद्धसेणिया परिकम्मे ।। ६५. से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चउद्दसविहे पण्णत्ते, तं जहा – १. माउगापयाई २. एगट्ठियपयाई ३. अट्ठापयाई ४. पाढो ५. आगासपयाई ६. केउभूयं ७. रासिबद्धं ८. एगगुणं ६. दुगणं १०. तिगणं ११. केउभ्यपडिग्गहो १२. संसारपडिग्गहो १३. नंदावत्तं १४. मणुस्सावत्तं । सेत्तं मणुस्स सेणियापरिकम्मे ।। १६. से कि तं पट्टसेणियापरिकम्मे ? पुटुसेणियापरिकम्मे इक्कारसविहे पण्णत्ते, तं जहा--१. पाढो ३. आगासपयाई ३. केउभूयं ४. रासिबद्ध ५. एगगुणं ६. दुगुणं ७. तिगुणं ८, के उभूयपडिग्गहो ६. संसारपडिग्गहो १०. नंदावत्तं ११. पुढ़ावत्त । सेत्तं पुट्ठसेणियापरिकम्मे ।। १७. से किं तं ओगाढसेणियापरिकम्मे ? ओगाढसेणियापरिकम्मे इक्कारसविहे पण्णत्ते, तं जहा - १. पाढो २. आगासपयाइ ३. के उभूयं ४. रासिबद्ध ५. एगगुणं ६. दुगुणं ७. तिगणं ८. केउभूयपडिम्गहो ह. संसारपडिग्गहो १०. नंदावत्तं ११. ओगाढावत्त । सेत्तं ओगाढसेणियापरिकम्मे ।। ६८. से कि तं उवसंपज्जणसेणियापरिकम्मे ? उवसंपज्जणसेणियापरिकम्मे इक्कारसविहे पण्णत्ते, तं जहा–१. पाढो २. आगासपयाई ३. केउभूयं ४. रासिबद्ध ५. एगगुणं ६. दुगुणं ७. तिगुण ८. के उभूयपडिग्गहो ६. संसारपडिग्गहो १०, नन्दावत्तं ११. उवसंपज्जणावत्तं । सेत्तं उवसंपज्जणसेणियापरिकम्मे ।। ६६. से कि तं विप्पजहणसेणियापरिकम्मे ? विप्पजहणसेणियापरिकम्मे इक्कारसविहे पण्णत्ते, तं जहा–१. पाढो २. आगासपयाइ ३. के उभूयं ४. रासिबद्ध ५. एगगणं ६. दुगुणं ७. तिगुणं ८. केउभूयपडिग्गहो ६. संसारपडिग्गहो १०. नंदावत्तं ११. विप्पजहणावत्तं । सेत्तं विप्पजहणसेणियापरिकम्मे ।। १. ओगहण. (पइण्णग समवाय सू० १०१) सर्वत्र । २. अट्ठपयाणि (पइण्णग समवाय सू० १०२)। ३. आमास० (पु) सर्वत्र । ४. ०परिग्गहो (क)। ५. ओगाढवत्तं (क)। Page #33 -------------------------------------------------------------------------- ________________ नंदी १००. से किं तं चयअचुयसेणियापरिकम्मे ? चुयअन्यसेणियापरिकम्मे एक्कारसविहे पण्णत्ते, तं जहा.-१. पाढो २. आगासपयाई ३. के उभूयं ४. रासिबद्धं ५. एगगणं ६. दुगुणं ७. तिगुणं ८. केउभूयपडिग्गहो ६. संसारपडिग्गहो १०. नंदावत्तं ११. चुयअचुयावत्तं' । सेत्तं चुयअचुयसेणियापरिकम्मे ।। १०१. [इच्चयाई सत्त परिकम्माइछ ससमइयाणि सत्त आजीवियाणि ?' छ चउक्क णइयाई, सत्त तेरासियाइ सेत्तं परिकम्मे ।। १०२. से किं तं सुत्ताई? सुत्ताईबावीसं पण्णत्ताई, तं जहा-१. उज्जुसुयं' २. परि णयापरिणयं ३. वहुभंगियं ४. विजयचरियं ५. अणंतरं ६. परंपरं ७. सामाणं ८. संजूहं ६. संभिण्णं' १०. आहच्चार्य ११. 'सोवत्थियं घंट- १२. नंदावत्तं १३. बहुलं १४. पृट्टापुढें १५. वियावत्तं १६. एवंभूयं १७. दुयावत्तं" १८. वत्त माणुप्पयं १६. समभिरूढं २०. सव्वओभई २१. पण्णासं २२. दुप्पडिग्गहं ।। १०३. इच्चेयाइ" बावीसं सुत्ताइ छिण्णच्छेयनइयाणि ससमयसुत्तपरिवाडीए । इच्चेयाई" बावीसं सुत्ताइ अच्छिण्णच्छेयनइयाणि आजीवियसुत्तपरिवाडीए। इच्चेयाइ" बावीसं सुत्ताइ तिगनइयाणि तेरासियसुत्तपरिवाडीए । इच्चेयाइ" बावीसं सुत्ताइ चउक्कनइयाणि ससमयसुत्तपरिवाडीए। एवामेव सपुव्वावरेणं अट्ठासीइ सुत्ताइ भवंतीति मक्खाय" । सेत्तं सुत्ताई। १०४. से किं तं पुव्वगए ? पुव्वगए चउद्दसविहे पण्णत्ते, तं जहा--१. उप्पायपुव्वं २. अग्गेणीयं ३. वीरियं ४. अरिपन स्थिप्पवायं ५. नाणप्पवायं ६. सच्चप्पवायं ७. आयप्पवायं ८. कम्मप्पवायं ६. पच्चक्खाणं १०. विज्जाणुप्पवायं" ११. अवंझ“१२. पाणा"१३. किरियाविसालं १४. लोक १०५. उप्पायपुव्वस्स णं पुव्वस्स दस वत्थू, चत्तारि चूलियावत्थू पण्णता ।। १०६. 'अग्गेणीयपुव्वस्स गं" चोद्दस वत्थू, दुवालस चूलियावत्यू पण्णत्ता ॥ १. चुयमचुय० (पु)। १०. भूयावत्तं (पु)। २. चुआचुयवत्तं (क)। ११, १२, १३, १४. इच्चेझ्याई (क, ख)। ३. समवायाङ्ग (पइण्णग समवाय सू० १०६) १५. मक्खाइं (क, ख)। सूत्रानुसारेणष पाठो युज्यते । नन्दीचूणि- १६. ०८पवाई (क, ख)। दृत्तिष्वपि पाठांशोसो दृश्यते । १७. विज्जणुप्पवादं (पु)। ४. उज्जुगं (पइण्णग समवाय सू० ११०)। १८. अवज्झ (क)। ५. मासाणं (पु)। १६. पाणायु (पु)। ६. भिण्णं (पइण्णग समवाय सू० ११०) । २०. चुल्लयवत्थू (म)। ७. आयच्चायं (पु)। २१. अग्गेणि (णी) यस्स णं पुब्बस्स (पइण्णग८. सोवत्थिप्पण्णं (पु)। ___ समवाय सू० ११४, पु) सर्वत्र । १. वेयावच्चं (पु)। २२. चुल्लवत्थू (म)। Page #34 -------------------------------------------------------------------------- ________________ २७७ नंदी १०७. वीरियपुव्वस्स णं अट्ठ वत्थू, अट्ठ चूलियावत्थू पण्णत्ता ।। १०८. अत्थिनस्थिप्पवायपुव्यस्स णं अट्ठारस वत्थू, दस चूलियावत्थू पण्णत्ता ।। १०६. नाणप्पवायपुवस्स णं बारस वत्थू पण्णत्ता ।। ११०. सच्चप्पवायपुव्वस्स णं दोण्णि वत्थू पण्णता ।। १११: आयप्पवायपुवस्स णं सोलस वत्थू पण्णत्ता ।। ११२. कम्मप्पवायपुव्वस्स णं तीसं वत्थू पण्णत्ता ।। ११३. पच्चक्खाणपुवस्स णं वीसं वत्थू पण्णत्ता ।। ११४. विज्जाणुप्पवायपुव्वस्स णं पण्णरस वत्थू पण्णता ।। ११५. अवंझपुवस्स गं बारस वत्थू पण्णत्ता ।। ११६. पाणाउपुव्वस्स णं तेरस वत्थू पण्णता ।। ११७. किरियाविसाल मुबस्स णं तीसं वत्थू पण्णता।। ११८. लोकबिंदुसारपुवस्स णं पणुवोसं वत्थू पण्णत्ता ।। संगहनी-गाहा दस चोद्दस अट्ठ, अट्ठारसेव बारस दुवे य वत्थू णि । सोलस तीसा वीसा, पण्णरस अणुप्पवायम्मि ॥१॥ बारस इक्कारसमे, बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे, चोद्दसमे पण्णवीसाओ ॥२॥ चत्तारि दुवालस अट्ठ, चेव दस चेव चुल्लवत्थणि । आइल्लाण चउण्हं, सेसाणं चूलिया नत्यि ॥३॥ सेत्तं पुव्वगए 1 ११६. से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते, तं जहा-मूलपढमाणुओगे गंडियाण ओगे य॥ १२०. से कि तं मूलपढमाणओगे? मूलपढमाणओगेणं अरहंताणं भगवंताणं पृथ्वभवा. देव लोगगमणाई, आउं, चवणाई, जम्मणाणि य अभिसेया, रायवरसिरीओ, पव्वज्जाओ, तवा य उग्गा, केवलनाणुप्पयाओ, तित्थपवत्तणाणि य, सीसा, गणा, 'गणहरा, अज्जा, पवत्तिणोओ," संघस्स चउव्विहस्स जं च परिमाणं, जिण-मणपज्जव-ओहिनाणी, समत्तसुयनाणिणो य, वाई,' अणुत्तरगई य, उत्तरवेउव्विणो य मुणिणो, जत्तिया सिद्धा, सिद्धिपहो जह' देसिओ, जच्चिरं च कालं पाओवगया, जे जहि जत्तियाई भत्ताइं छेइत्ता अंतगडे मुणिवरुत्तमे तम-रओघ-विप्पमुक्के मुक्खसुहमणुत्तरं च पत्ते । एते अण्णे य एवमाई भावा मूलपढमाणुओगे कहिया । सेत्तं मूलपढमाणुओगे। १. गणधरा य अज्जा य पवत्तिणीओ य (३)। ३. जह य (पू)। २. वादी य (पू)। ४. एवमन्ने (क, ख)। Page #35 -------------------------------------------------------------------------- ________________ २०० नंदी १२१. से कि तं गंडियाणुओगे ? गंडियाणुओगे कुलगरगंडियाओ, तित्थयरगंडियाओ, चक्कवट्टिगंडियाओ, दसारगंडियाओ, बलदेवगंडियाओ, वासुदेवगंडियाओ, गणधरगंडियाओ, भद्दबाहुगंडियाओ, तवोकम्मगंडियाओ, हरिवंसगंडियाओ, ओसप्पिणीगंडियाओ, उस्सप्पिणीगडियाओ, चित्तरगंडियाओ, अमर-नर-तिरिय-निरय-गइगमण-विविह-परियट्टणेसु, एवमः इयाओ गंडियाओ' आघविज्जति' ! सेत्तं गंडियाणु ओगे । सेत्तं अणुओगे।। १२२. से किं तं चूलियाओ ? चूलियाओ--आइल्लाणं चउण्हं पुव्वाणं चूलिया, सेसाई पुवाइं अचूलियाई । सेत्तं चूलियाओ।। १२३. दिदिवायस्स णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ पडिवत्तीओ, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ। से णं अंगट्टयाए बारसमे अंगे, एगे सुयक्खंधे, चोद्दस पुब्वाइं, संखेज्जा वत्थू, संखेज्जा चुल्लवत्थू, संखेज्जा पाहुडा, संखेज्जा पाहुडपाहुडा, संखेज्जाओ पाहुडियाओ, संखेज्जाओ पाहुडपाहुडियाओ, संखेज्जाइं पयसहस्साई पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-निबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जति पण्ण विज्जति परूविज्जति दसिज्जति निदंसिज्जति उवदंसिज्जति । से एवं आया, एवं नाया, एवं विष्णाया, एवं चरण-करण-परूवणा आधविज्जति । सेत्तं दिट्ठिवाए ।। १२४. इच्चेइयम्मि दुवालसंगे गणिपिडगे अणंता भावा, अणंता अभावा, अणता हेऊ, अणंता अहेऊ, अणंता कारणा, अणंता अकारणा, अणंता जीवा, अणंता अजीवा, अणंता भवसिद्धिया, अणंता अभवसिद्धिया, अणंता सिद्धा, अणंता असिद्धा पण्णत्ता। संगहणी-गाहा भावमभावा हेऊ, महेऊ कारणमकारणा' चेव । जीवाजीवा भवियमभविया सिद्धा असिद्धा य ।।१।। १२५. इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा आणाए विराहित्ता चाउ रंत संसारकंतारं अणुपरियट्टिसु । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पण्णकाले परित्ता जीवा आणाए विराहित्ता चाउरतं संसारकंतारं अणुपरियट्ट ति । इच्चेइयं दुवालसंग गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरियट्टिस्संति । १. परियट्टणाणुओगेसु (क, ख)। २. X (क, ख)। ३. आषविज्जति पणविज्जति (क, ख) ४. दुवालसमे (पु)। ५. मकारणे (क,ख)। ६. इच्चेतं (पइण्णग समवाय सू० १३२) सर्वत्र । Page #36 -------------------------------------------------------------------------- ________________ नंदी २७६ इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अनंता जीवा आणाए आराहित्ता चाउरंत संसारकता र वीईवइंसु । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पण्णकाले परित्ता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीईवयंति । इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अनंता जीवा आणाए आराहित्ता चाउरतं संसारकंतारं वीईव इस्संति || १२६. इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ नासी, न कथाइ न भवइ, न कयाइ न भविस्सइ । भुवि च भवइ य, भविस्सइ य । धुवे नियए सासए अक्खए अव्वए rafe fred | से जहानामए पंचत्किाए न कयाइ नासी, न कयाइ नत्थि, न कयाइ न भविस्सइ । भुवि च भवइ य, भविस्सइ य । धुवे नियए सासए अक्खए अव्वए अवट्टिए निच्चे । एवमेव दुवालसंगे गणिपिडगे न कयाइ नासी, न कयाइ नत्थि, न कयाइ न भविस्सर । भुवि च भवइ य, भविस्सइ य । धुवे नियए सासए अक्खए अव्वए अवट्टिए निच्चे ।। १२७. से समासओ चउव्विहे पण्णत्ते, तं जहा दव्वओ, खेत्तओ, कालओ, भावओ । तत्थ दव्व णं 'सुयनाणी उवउत्ते" सव्वदव्वाई 'जाणइ पासइ" । खेत्तओ णं 'सुयनाणी उवउत्ते" सव्वं खेत्तं 'जाणइ पासइ * 1 कालओ णं 'सुयनाणी उवउत्ते" सव्वं कालं 'जाणइ पासइ" । भावओ णं सुयनाणी उवउत्ते सव्वे भावे 'जाणइ पासइ" । संग्रहणी-गाहा - अक्खर सण्णी सम्म, साइयं खलु सपज्जवसियं च । गमियं अंगपविट्ठ, सत्तवि एए सपविक्खा ||१|| आगम-सत्थग्गहणं, जं बुद्धिगुणेहिं अट्ठहि दिट्ठ । बिति सुयनाणलंभं तं पुब्वविसारया धोरा ॥२॥ सुस्सूसइ पडिपुच्छर, सुणइ गिण्हइ य ईहए यावि' । तत्तो अपोहए वा, घारेइ करेइ वा सम्मं ॥३॥ भूअं हुंकारं वा, बाढक्कार पडिपुच्छ वीमंसा | तत्तो पसंगपारायणं च परिणिट्ट सत्तमए ||४|| १. उवउते सुयवाणी (क, ख ) 1 २. जाणइ न पासइ (हमा, मपा) । ३. उवउत्ते सुयनाणी (क, ख ) 1 ४. जाणइ न पासइ (हपा, मपा) । ५. उवउत्ते सुयनाणी (क, ख ) 1 ६,७. जाणइ न पासइ (हपा, मपा ) ८.विदिट्ठे ( क ) । ६. वावि (क, ख ) 1 Page #37 -------------------------------------------------------------------------- ________________ २८० सुत्तत्थ खलु पढमो, बीओ निज्जुत्तिमीसओ' भणियो । तइओ य निरवसेसो, एस विही होइ अणुओगे ||५|| सेत्तं अंगपविद्धं । सेत्तं सुयनाणं । सेत्तं परोक्खं । सेत्तं नंदी ॥ ग्रन्थ-परिमाण अक्षर-परिमाण १६९४१ अनुष्टुप्रलोक-परिमाण ६२३, अक्षर ५ १. 'मीसिओ (म ) 1 २. पक्खनाणं (क, ख ) 1 नंदी Page #38 -------------------------------------------------------------------------- ________________ परिसिठ्ठ १ अणुण्णानंदी १. से कि तं अणुण्णा ? अणुण्णा छन्विहा पण्णत्ता, तं जहानामाणुण्णा ठवणाणण्णा दवाणुण्णा खेत्ताणुण्णा कालाणुण्णा भावाणुण्णा ॥ २. से किं तं नामाणुण्णा? नामाणुण्णा-जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा अणुण्ण ति णामं कीरइ । सेत्तं नामाणुण्णा ।। ३. से किं तं ठवणाणुण्णा ? ठवणाणुण्णाजंणं कट्टकम्मे वा पोत्यकम्मे वा लेप्पकम्मे वा चित्तकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघातिमे वा अक्खे वा वराडए वा एगे वा अणगे वा सब्भावठवणाए वा असब्भावठवणाए वा अणण्ण त्ति ठवणा ठविज्जति । सेत्तं ठवणाणुण्णा ।। ४. गाम-ठवणाणं को पतिविसेसो? णामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा ।। ५. से किं तं दध्वाणुण्णा ? दन्वाणुण्णा दुविहा पण्णत्ता, तं जहा-आगमतो य नोआग मतोय ॥ ६. से कि तं आगमतो दव्वाणुण्णा ? आगमतो दव्वाणुण्णा-जस्स णं अणुण्णत्ति पदं सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अविच्चामेलियं पडिपुण्णं पडिपुण्णधोसं कंठो?विप्पमुक्कं गुरुवायणोवगयं से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वं इति कट्ट। गमस्स एगे अणुवउत्ते आगमतो एगा दन्वाणुण्णा, दोण्णि अणवउत्ता आगमतो दोणि दवाणुण्णाओ, तिगिण अणुवउत्ता आगमओ तिण्णि दवाणुष्णाओ, एवं २. ४ (क)। २०१ Page #39 -------------------------------------------------------------------------- ________________ २८२ नंदी जावतिया अगुवउत्ता तावतियाओ दत्राणुग्णाओ। एवमेव ववहारस्स वि । संगहस्स एगे वा अणेगे वा अणुव उत्तो' वा अणुवउत्ता वा दवाणुण्णा वा दवाणुण्णाओ वा सा एगा दवाणुण्णा । उज्जुसुअस्स एगे अणुवउते आगमतो एगा दव्वाणुण्णा, पुहत्तं नेच्छई । तिण्हं सद्दणयाणं जाणए अणव उत्ते अवत्थू । कम्हा ? जति जाणए अणुवउत्ते ण भवति । सेत्तं आगमतो दव्वाणुण्णा ।। ७. से कि तं नो आगमतो दव्वाणुण्णा ? नो आगमतो दव्वाणुण्णा तिविहा पण्णत्ता, तं जहा - जाणगसरीरदव्वाणुण्णा भवियसरीरदव्वाणुण्णा जाणगसरीरभवियसरीर वइरित्ता दव्वाणण्णा ।। ८. से कि तं जाणगसरीरदव्वाणुण्णा ? जाणगसरीरदवाणुण्णा-'अणण्ण' त्ति पदस्थाहिगारजाणगस्स जं सरीरं ववगयचुतचइयचत्तदेहं जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसोहियागयं वा सिद्धसिलातलगयं वा. अहोणं इमेण सरीरसमस्सरणं (जिण दिट्टेणं भावेगं ?) 'अणुण्ण' त्ति पयं आपवियं पण्णवियं परूवियं दंसियं गिदासयं उवदंसियं । जहा को दिळंतो ? अयं घयकुभे आसी, अयं महुकुंभे आसी। सेत्तं जाणगसरीरदव्वाणुण्णा ।। ६. से किं तं भवियसरीरदवाणुण्णा ? भवियसरीरदवाणुण्णा'जे जीवे जोणीजम्मणगिक्खते इमेणं वेग 'सरीरसमुस्सएणं आदत्तेणं जिणदिठेणं भावेणं 'अणुण्ण' ति पयं मेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिळंतो? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । सेत्तं भवियसरीरदव्वाणुण्णा ।। १०. से किं तं जाणगसगरभवियसरीरवइरित्ता दव्वाणुष्णा ? जाणगसरीरभवियसरीर वइरित्ता दवाणुण्णा लिविंहा पण्णता, तं जहा-लोइया 'कुप्पावयणिया लोउत्त रिया य"। ११. से कि तं लोइया दव्वाणुण्णा ? लोइया दव्वाणुण्णा तिविहा पण्णत्ता, तं जहा-- सचित्ता अचित्ता मीसिया ॥ १२. से कि तं सचिला दव्वाणुण्णा ? सचित्ता दव्वाणुण्णा-से जहाणामए राया इ वा जुवराया इ वा ईसरे इ वा तलवरे इ वा माडंबिए इ वा कोडुबिए इ वा इन्भे इ वा मेट्ठी इ वा सेजावई इ वा सत्थवाहे इ वा कस्सइ कम्मि कारणे तुझे समाणे आसं वाहत्थि वा उट्ट वा गोणं वा खरं वा घोडयं वा एलयं वा अयं वा दासं वा दासि वा अणुजाणेज्जा । सेत्तं सचित्ता दव्वागुण्णा । १. उवउत्ता (क)। ५. "आइत्तेण (क); आदत्तएणं सरीरसमुस्सएणं २. सरीरगं (पु)। (अणु बोगदाराई सू० १७) । ३. अनुयोगद्वारसूत्रे (सू० १६) अत्र निम्नवति- ६. सिअ (क) । पाठो विद्यते--'वा पासित्ताणं कोइ वएज्जा'। ७. लोउत्तरिया कुष्पावणिया य (क)। ४. ४ (क)। Page #40 -------------------------------------------------------------------------- ________________ परिसिळं १ (अणुग्णानंदी) २८३ १३. से किं तं अचित्ता दव्वाणुण्णा ? अचित्ता दवाणुग्णा-से जहाणामए राया इ वा जुवराया इ वा ईसरे इ वा तलवरे इ वा माडंबिए इ वा कोडुबिए इ वा इन्भे इ वा सेट्ठी इ वा सेणावई इ वा सत्थवाहे इ वा कस्सइ कम्मि कारणे तुठे समाणे आसणं वा सयणं वा छत्तं वा चामर वा पड़गं' वा मउडं वा हिरण्णं वा सुवण्णं वा कंसं वा द्रसं वा मणि-मोत्तिय-संख-सिलप्पवालरत्तरयणमादीयं संत-सार-सावइज्ज अणजा णिज्जा । सेत्तं अचित्ता दव्वाणुण्णा ।। १४. से कि तं मीसिया दव्वाणुण्णा? मीसिया दव्वाणुण्णा—से जहाणामए राया इ वा जुवराया इ वा ईसरे इ वा तलवरे इ वा माडंबिए इ वा कोडुबिए इ वा इन्भे इ वा सेट्टी इ वा सेणावई इ वा सत्थवाहे इ वा कस्सइ कम्मि कारणे तुझे समाणे हत्थि वा मुहभंडगमंडियं, आसं वा थासग-चामरमंडियं, सकडगं दासं वा, दासि वा सव्वालंकारविभूसियं अणुजाणिज्जा। सेत्तं मीसिया दव्वाणुण्णा । सेत्तं लोइया दव्वाणुण्णा ॥ १५. से किं तं कुप्पावणिया' दवाणुण्णा ? कुप्पावयणिया' दवाणुण्णा तिविहा पण्णत्ता, तं जहा-सचित्ता अचित्ता मोसिया ।। १६. से कि तं सचित्ता दव्वाणुण्णा ? सचित्ता दवाणुण्णा--से जहाणामए आयरिए इ वा उवज्झाए इ वा कस्सइ कम्मि-कारणे तुठे समाणे आसं वा हत्थि वा उट्टं वा गोणं वा खरं वा घोडं वा अयं वा एलगं वा दासं वा दासि वा अणुजाणिज्जा। सेत्तं सचित्ता दव्वाणुण्णा ।। १७. से कि तं अचिना दव्वाणुणा ? अचित्ता दव्वाणण्णा--- से जहाणामए आयरिए इ वा उवज्झाए इ वा कस्सइ कम्मि कारणे तुठे समाणे आसणं वा सयणं वा छत्तं वा चामरं वा पट्टे वा मउडं वा हिरण्ण वा सुवणं वा कसं वा दूसं वा मणिमोत्तिय-संख-सिलप्पवाल-रत्तरयणमाईयं संत-सार-सावएज्जं अगुजाणिज्जा । सेत्तं अचित्ता दव्वाणुण्णा ॥ १८. से कि त मीसिया दव्वाणुण्णा? मीसिया दव्वाणुग्णा--से जहाणामए आयरिए इ वा उवज्झाए इ वा कस्सइ कम्मि कारणे तुठे समाणे हत्थि वा मुहभंडगमंडियं, आसं वा थासगचामरमंडियं, सकडगं दासं वा, दासि वा सव्वालंकारविभूसियं अणुजाणिज्जा । सेत्तं मोसिया दव्वाणुण्णा । सेत्तं कुप्पावयणिया दवाणण्णा ।। १६. से कि तं लोउत्तरिया दवाणुण्णा ? लोउनरिया दव्वाणुण्णा तिविहा पण्णत्ता, तं जहा. सचित्ता अचित्ता मोसिया ।। - ...-.- --- - -------- --- - .- -... ---- १. पर्ड (क)। २,३. 'दणिया (क) सर्वत्र । ४. वा वलयं वा (क)। Page #41 -------------------------------------------------------------------------- ________________ २८४ नंदी २०. से किं तं सचिता दवाणुण्णा ? सचिता दवाणुण्णा-से जहाणामए आयरिए इ वा उवज्झाए इ वा 'थेरे इ वा पवत्ती इवा' 'गणी इ वा" गणहरे इ वा गणावच्छेयए इ वा सिस्सस्स वा सिस्सिणोए वा कम्मि कारणे तुठे समाणे सीसं वा सिस्सिणि' वा अणुजाणेज्जा । सेत्तं सचित्ता दवाणुण्णा ।। २१. से कि त अचित्ता दव्वाणुण्णा ? अचित्ता दव्वाणण्णा-से जहाणामए आयरिए इ वा उवज्झाए इ वा थेरे इ वा पवत्ती इ वा गणी इ वा गणहरे इ वा गणावच्छेयए इ वा सिस्सस्स वा सिस्सिणीए वा कम्मि कारणे तुठे समाणे वत्थं वा पायं वा पडिग्गहे वा कंबलं वा पायपुंछणं वा अणुजाणेज्जा । सेत्तं अचित्ता दवाणुण्णा ।। २२. से किं तं मीसिया दव्वाणुण्णा ? मोसिया दवाणुण्णा–से जहाणामए आयरिए इ वा उवज्झाए इवा 'थेरे इ वा पवत्ती इवा' 'गणी इ वा गणहरे इ वा गणावच्छेयए इ वा सिस्सस्स वा सिस्सिगोए वा कम्मि कारणे तुठे समाणे सिस्स वा सिस्सिणि" वा सभंड-मत्तोवगरणं अशुजाणेज्जा । सेत्तं मोसिया दवाणण्णा । सेत्तं लोउत्तरिया दव्वाणुण्णा । सेत्तं जाणगसरोरभवियसरीरवइरिता दवाणण्णा । सेत्तं नोआगमतो दव्वाणुण्णा । सेत्तं दव्वाणुण्णा ॥ २३. से कि तं खेत्ताणुण्णा ? खेत्ताणुग्णा-जो गं जस्स खेत्तं अणुजाणति, जत्तियं वा खेत्तं, जम्मि वा खेत्ते । सेत्तं खेत्ताणुण्णा ।। २४. से किं तं कालाणुण्णा ? कालाणुण्णा-जो णं जस्स कालं अणुजाणति, जत्तियं वा कालं, जम्मि वा काले अणुजाणति, तं जहा-तीतं वा पडुप्पण्णं वा अणागतं वा वसंतं हेमंतं पाउसं वा अवत्थाणहेउं । सेत्तं कालाणुण्णा ।। २५. से कि तं भावाणुण्णा ? भावाणुण्णा तिविहा पण्णत्ता, तं जहा–लोइया कुप्पावय णिया लोउत्तरिया ॥ २६. से किं तं लोइया भावाणण्णा ? लोइया भावाणण्णा-से जहाणामए राया इ वा जुवराया इ वा जाव' तुठे समाणे कस्सइ कोहाइभावं अणुजाणिज्जा । सेत्तं लोइया भावाणुण्णा ॥ २७. से कि तं कुप्पावयणिया भावाणुण्णा ? कुप्पावणिया भावाणुण्णा-से जहाणामए केइ आयरिए इ वा जाव" कस्सइ कोहाइभावं अणुजाणिज्जा । सेत्तं कुप्पावयणिया भावाणुण्णा ॥ १. पवत्तए इवा थेरे इ वा (क)। २. X (क)। ७. सिस्सिणीअं (क) । ३. सिसिणीनं (क)। ८. वणिया (क)। ४. सिस्सिणियाए (पु)। ६. सूत्र १२ । ५. पवत्तए इ वा थेरे इ वा (क)। १०. सूत्र १६ । Page #42 -------------------------------------------------------------------------- ________________ परिसिढें । (अणुग्णानंदी) २५५ २८. से किं तं लोउत्तरिया भावाणुण्णा ? लोउत्तरिया भावाणुण्णा-से जहाणामए आयरिए इ वा जाव' कम्मि कारणे तुठे समाणे कालोचियनाणाइगुणजोगिणो विणीयस्स खमाइपहाणस्स सुसीलस्स सिस्सस्स तिविहेणं तिगरण विसुद्धणं भावेणं आयारं वा सूयगडं वा ठाणं वा समवायं वा वियाहपण्णत्ति' वा नायाधम्मकहं वा उवासगदसाओ वा अंतगडदसाओ वा अणुत्तरोववाइयदसाओ वा पण्हावागरणं वा विवागसुयं वा दिट्ठिवायं वा सव्वदव्व-गुण-पज्जवेहिं सव्वाणुओगं वा अणुजाणिज्जा । सेत्तं लोउत्तरिया भावाणुण्णा । सेत्तं भावाणुण्णा। गाहा किमणुण्ण ? कस्स णुण्णा ? केवतिकालं पवत्तिया णण्णा ?। आदिकर पुरिमताले, पवत्तिया उसभसेणस्स ॥१॥ अणुण्णा उण्णमणी णमणी णामणी ठवणा पभवो पभावण पयारो। तदुभय हिय मज्जाया, णाओ मग्गो य कप्पो य ॥२॥ संगह संवर णिज्जर ठिइकरणं चेव जीववुड्ढिपयं । पदपवरं चेव तहा, वीसमणुण्णाए णामाई ॥३॥ १. सूत्र २० । २. विवाह' (क)। Page #43 -------------------------------------------------------------------------- ________________ परिसिट्ठ २ जोगनंदी १. नाणं' पंचविहं पण्णत्तं, तं जहा--आभिणिबोहियनाणं सुयाणं ओहिनाणं मणपज्जवनाणं केवलनाणं ।। २. तत्थ णं चत्तारि नाणाई ठप्पाई ठवणिज्जाई, णो उद्दिस्संति णो समुदिस्संति णो अणुण्ण विज्जंति, सुयनाणस्स पुण उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ॥ ३. जइ सुयनाणस्स उद्देसो समुद्देसो अणुण्णा अणुगोगो य पवत्तइ, कि अंगपविट्ठस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? किं अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगी य पवत्तइ ? गोयमा ! अंगपविट्ठस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, अंगबाहिरस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ। इमं पुण पट्ठवणं पहुच्च अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ॥ ४. जइ पुण अंगबाहिरस्म उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? उक्कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? गोयमा ! कालियस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, उक्कालियस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ । इमं पुण पट्ठवणं पडुच्च उक्कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ॥ ५. जह उक्कालियस्स उद्देसो समुद्देसो अगुण्णा अणुओगो य पवत्तइ, कि आवस्सगस्स उद्देसो समुद्दे सो अणुण्णा अणुओगो य पवत्तइ ? आवस्सगवइरितस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? गोयमा ! आवस्सगस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, आवस्सगवइरित्तस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ॥ ६. जइ आवस्सगस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं १. सामाइयस्स १. तुलना-अणुमोगदाराई सूत्र १-५ । २८६ Page #44 -------------------------------------------------------------------------- ________________ परिसिठ्ठ २ (जोगनंदी) २९७ २. चउवीसत्थयस्स ३. वंदणस्स ४. पडिक्कमणस्स ५. काउस्सग्गस्स ६. पच्चक्खा णस्स ? सव्वेसि एतेसिं उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ।। ७. जइ आवस्सगवइरित्तस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं कालिय सुयस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? उक्कालियसुयस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? कालियस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, उक्कालियस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ॥ जइ उक्कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं १. दसवेकालियस्स २. कप्पियाकप्पियस्स ३. चुल्लकप्पसुयस्स ४. महाकप्पसुयस्स ५. उववाइयसुयस्स ६. रायपसेणीयसुयस्स ७. जीवाभिगमस्स ८. पण्णवणाए ६. महापण्णवणाए १०. पमायप्पमायस्स ११. नंदीए १२. अणुओगदाराणं १३. देविदथयस्स १४. तंदुलवेयालियस्स १५. चंदाविज्झयस्स १६. सूरपण्णत्तीए १७. पोरिसिमंडलस्स १८. मंडलप्पवेसस्स १६. विज्जाचरणविणिच्छियस्स २० गणिविज्जाए २१. संलेहणासुयस्स २२. विहारकप्पस्स २३. वीयरागसुयस्स २४. झाण विभत्तीए २५. मरणविभत्तीए २६. मरणविसोहीए २७. आयविभत्तीए २८. आयविसोहीए २६. चरणविसोहीए ३०. आउरपच्चक्खाणस्स ३१ महापच्चक्खाणस्स ? सव्वेसि एएसि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ।। ६. जइ कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, कि १. उत्तरज्मय णाणं २. दसाणं ३. कप्पस्स ४. ववहारस्स ५. निसीहस्स ६. महानिसीहस्स ७. इसिभासियाणं ८. जंबुद्दीवपण्णत्तीए ६. चंदपण्णत्तीए १०. दीवपण्णत्तीए ११. सागरपण्णत्तीए १२. खुड्डियाविमाणपविभत्तीए १३. महल्लियाविमाणपविभत्तीए १४. अंगलियाए १५. वग्गचूलियाए १६. विवाहचूलियाए १७. अरुणोववायस्स १८. वरुणोववायस्स १६. गरुलोववायस्स २०. धरणोववायस्स २१. वेसमणोबवायस्स २२. वेलंघरोववायस्स २३. देविंदोववायस्स २४. उट्ठाणसुयस्स २५. समुद्राणसुयस्स २६. नागपरियावणियाणं २७-३१. निरयावलियाणं कप्पियाणं कप्पडिसियाणं पुप्फियाणं पुप्फचलियाणं (वण्हियाणं) वण्हिदसाणं ३२. आसीविसभावणाणं ३३. दिदिविसमावणाणं ३४. चारणभावणाणं ३५. सुमिणभावणाणं ३६. महासुमिणभावणाणं ३७. तेयग्गिनिसग्गाणं? सव्वेसि पि एएसि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ।। १०. जइ अंगपविट्ठस्स उद्देसो समुद्देसो अणुण्णा अणुओगे य पवत्तइ, किं १. आयारस्स २. सूयगडस्स ३. ठाणस्स ४. समवायस्स ५. वियाहपण्णत्तीए ६. नायाधम्मकहाणं ७. उवासगदसाणं ८. अंतगडदसाणं ६. अणुत्तरोववाइयदसाणं १०. पण्हावागरणाणं ११. विवागसुयस्स १२. दिट्ठिवायस्स? सव्बेसि पि एएसिं उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ । इमं पुण पट्टवणं पहुच्च इमस्स साहुस्स इमाए साहुणीए Page #45 -------------------------------------------------------------------------- ________________ 288 नंदी (अमुगस्स सुयस्स) उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ / खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं उद्देसामि समुद्देसामि अणुजाणामि //