________________
२५६
नी वक्कंतियमणुस्साणं ? अपमत्तसंजय-सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमियगम्भवक्कंतियमणुस्साणं? गोयमा ! अपमत्तसंजय-सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कतियमणुस्साणं, नो पमतसंजय-सम्मदिट्ठि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमियगब्भवक्कंतियमणुस्साणं ! जइ अपमत्तसंजय-सम्मदिट्टि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवतियमणुस्साणं-कि इढिपत्त-अपमत्तसंजय-सम्मदिट्टि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमिय-गब्भवक्कंतियमणुस्साणं ? अणि ड्ढिपत्त-अपमत्तसंजय-सम्मदिद्वि-पज्जत्तगसंखेज्जवासाउय-कम्मभूमिय-गम्भववकं तियमणुस्साणं ? गोयमा ! इड्ढिपत्त-अपमत्तसंजय-सम्मदिदि-पज्जत्तग-संखेज्जवासाउय-कम्मभूमियगब्भववतियमणुस्साणं, नो अणिड्ढिपत्त-अपमत्तसंजय-सम्मदिद्वि-पज्जत्तग-संखेज्ज
वासाउय-कम्मभूमिय-गब्भवक्कं तियमणुस्साणं मणपज्जवनाणं समुप्पज्जइ॥ २४. तं च दुविहं उप्पज्जइ, तं जहा-उज्जुमई य विउलमई य ।। २५. तं समासओ चउन्विहं पण्णत्तं, तं जहा–दव्वओ, खेत्तओ, कालओ, भावओ।
तत्थ दव्वओ णं उज्जुमई अणते अणतपए सिए खंधे जाणइ पासइ। ते चेव विउलमई अब्भहियतराए विउलतराए विसुद्धत राए" वितिमिरतराए जाणइ पासइ। खेत्तओ णं उज्जमई अहे जाव इमीसे रयणप्पभाए पुढवीए ‘उवरिमहेदिल्ले खडागपयरे'', उड्ढे जाव जोइसस्स उवरिमतले. तिरियं जाव अंतोमणुस्सखेत्ते अड्ढाइज्जेस दीवसमद्देसु, 'पण्णरससु कम्मभूमीसु, तीसाए अकम्मभूमीसु, छप्पण्णए' अंतरदीवगेसु" सणोणं पंच दियाणं पज्जत्तयाणं मणोगए भावे जाणइ पासइ। तं चेव विउलमई अड्ढाइज्जेहिमगुलेहि अब्भहियतर' विउलतरं' विसुद्धतरं' वितिमिरतरं खेत्तं जाणइ पासई। कालओ णं उज्जमई जहणणेणं पलिओवमस्स असंखिज्जयभागं', उक्कोसेण वि पलिओवमस्स असं खिज्जयभाग" अतीयमणागयं वा कालं जाणइ पासइ। तं चेव विउलमई अब्भहियत राग विउलतरागं विसुद्धतरागं वितिमिरतराग जाणइ पासइ। भावओ णं उज्जमई अणते भावे जाणइ पासइ, सवभावाणं अणंतभागं जाणइ पासइ ! तं चेव विउलमई अन्भहियत रगं विउलतरागं विसुद्धत रागं वितिमिरतरागं जाणइ पासाइ।
५, ६, ७, ८. "तरागं (प्र)। २. 'हेदिल्लाई खुडागपयराइं (चु, ह) ।
६. "ज्जइभागं (चू, ह) । ३. छप्पण्णाए (म)।
१०. ज्जइभागं (चू, ह)। ४. X(चू, ह)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org