Book Title: Agam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 7
________________ २५० ३६. मिउ-मद्दव-संपण्णे, अणुपुद्धि वायगत्तणं पत्ते । ओह-सुय-समायारे', नागज्जणवायए वंदे ॥ ३७. 'वरतविय-कणग"-चंपग-विमउल-वरकमल-गब्म-सरिवण्णे । भविय-जण-हियय-दइए, दया-गुण-विसारए धीरे ।। ३८. अड्ढभरह-प्पहाणे, बहुविह-सज्झाय-सुमुणिय-पहाणे । अणुओगिय-वर-वसभे', नाइल-कुलवंस-नंदिकरे ॥ ३६. भूयहिअ-प्पगम्भे', वंदेहं भूयदिण्णमायरिए । भव-भय-वच्छेयकरे, सीसे नागज्जणरिसीणं ।। (विसेसयं) ४०. सुमुणिय-णिच्चाणिच्चं, सुमणिय-सुत्तत्थ-धारयं निच्चं । वंदेहं लोहिच्चं, सब्भावुब्भावणा-तच्चं ॥ ४१. अत्थ-महत्थ-क्खाणिं सुसमण-वक्वाण-कहण-निव्वाणि । पयईए महरवाणि", पयओ पणमामि दूसगणि" ॥ ४२. सुकुमाल-कोमल-तले, तेसिं पणमामि लक्खण-पसत्थे । पाए पावयणीणं, पाडिच्छगसएहिं पणिवइए ।। ४३. जे अन्ने भगवंते, कालिय-सुय-आणुओगिए धीरे । ते पणमिऊण सिरसा, नाणस्स परूवणं वोच्छं ॥ परिसा-पर्व ४४. १ सेल-घण २ कुडग ३ चालणि, ४ परिपूणग ५ हंस ६ महिस ७ मेसे य । ८ मसग ६ जलूग १० बिराली,११ जाहग १२ गो १३ भेरि १४ आभीरी"॥ १. समायरए (ह)। ६. "हियअप्प० (क, ख) २. प्रत्या: षट्त्रिंशत्तमगाथानंतरं गाथायुगलमधिकं ७. खाणी (ह)1 दृश्यते-- ८. सुसवण (चूपा)। गोविंदाणं पि नमो, अणुओगे विउलधारणिदाणं । ६. णेवाणी (ह) । णिच्चं खंतिदयाणं, परूवणे दुल्लभिदाणं ॥ १०. वाणी (ह)। तत्तो य भूयदिन्नं, निच्चं तवसंजमे अनिविण्णं ! ११. दूसगणी (ह) । अतोग्रे प्रत्योः एका गाथा पंडियजणसामण्णं, वदामि संजमविहण्ण ॥ लभ्यते चूणौ वृत्ती च नास्ति व्याख्यातम् । तवनियमसच्चसंजम, विणयज्जवखंतिमद्दवरयाणं । ३. वरकणगतविय (क, ख, ह); तवियवरकणग सीलगुणगद्दियाणं, अणुयोगजुगप्पहाणाणं । (चू)। चूणों वृत्तौ च नास्ति व्याख्याता। ४. विउल (क, ख)। १२. आभीरे (चू)। ५. वसहे (चू)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45