Book Title: Agam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 5
________________ २४८ नंदी इ-वेला-परिगयस्स सज्झायजोग-मगरस्स । अक्खोभस्स भगवओ, संघसमुद्दस्स रुदस्स ॥ १२. सम्मइसण-वइर'-दढ-रूढ-गाढावगाढ-पेढस्स । धम्मवर-रयण-मंडिय-चामोयर-मेहलागस्स ॥ १३. नियमूसिय-कणय-सिलायलुज्जल-जलत-चित्तकूडस्स । नंदणवण-मणहर-सुरभि-सील-गंधुद्धमायस्स' । १४. जीवदया-सुंदर-कंदरुद्दरिय-मुणिवर'-मइंद-इण्णस्स । हेउसय-धाउ-पगलंत-रयण दित्तोसहि-गुहस्स।। १५. संवर-बरजल-पगलिय-उज्झर-प्पविरायमाण-हारस्स । सावग-जण-पउर-रवंत-मोर-णच्चंत-कुहरस्स । १६. विणय-णय-पवर-मुणिवर-फुरंत-विज्जु-ज्जलंत-सिहरस्स । 'विविहगुण-कप्परुक्खग-फलभर-कुसुमाउल-वणस्स" ।। १७. नाण-वररयण-दिप्पंत-कंत-वेरुलिय-विमल-चूलस्स। वंदामि विणयपणओ, संघमहामंदरगिरिस्स ।। (हिं कुलयं) तिस्पगरावलिमा १८. वंदे उसभं अजिअं, संभवमभिनंदणं सुमइ-सुप्पभ-सुपासं । ससि-पुप्फदंत-सीयल-सिज्जंसं वासुपुज्जं च ।। १६. विमलमणंत य धम्म, संति कथं अरं च मल्लि च । मुणिसुव्यय-नमि-नेमि पासं तह वद्धमाणं च ॥ (जुम्म) गणहरावलिआ २०. पढमित्थ इंदभूई, बीए पुण होइ अग्गिभूइ त्ति । तइए" य वाउभूई, तओ वियत्ते सुहम्मे य ।। २१. मंडिय-मोरियपुत्ते, अकंपिए चेव अयलभाया य । मेयज्जे य पहासे य, गणहरा हुँति वीरस्सा ।। (जुम्म) सासण-स्थुई २२. निव्वाइ-पह-सासणयं, जपइ सया सव्वभावदेसणयं । कुसमय-मय-नासणयं, जिणिदवरवीरसासणयं ॥ १. परिवुडस्स (चू)। गुणरयणुज्जनकडयं, सीलमुगंधित वमंडिउद्देसं । २. वरवइर (ख)। सुयवारसंगसिहरं, संघमहामंदरं वंदे ।। ३. गंधुद्धमा (चू)। नगररहचक्क.पउमे, चंदे सूरे समुद्दमेरुम्मि । ४. मुणिगण (चू)। जो उवमिज्जइ सययं, तं संघगुणायरं वंदे ॥ ५. रत्त (पु)। चूणो वृत्तौ च नास्ति व्याख्यातम् । ६. मय (चू)। ७. विविहकुलकप्परुक्खगणयभरकुसुमियकुलवणस्स १०. णमी (पु)। ११. तईए (क, ख)। ८. अतोग्रे प्रत्योः गाथाद्वयं प्राप्यते १२. एपा गाथा चूणौं नास्ति व्याख्याता । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45