Book Title: Agam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 28
________________ नंदी २०१ धम्मक हालो, इहलोइय-परलोइया इडिडविसेसा", भोगपरिच्चाया, पव्वज्जाओ, परिआया, सुयपरिग्गहा, तवोवहाणाई, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, देवलोगगमणाई, सुकुलपच्चायाईओ, पुणबोहिलाभा, अंतकिरियाम ' आघविज्जंति । दस धम्मकहाणं वग्गा । तत्थ णं एगमेगाए घम्मकहाए पंच पंच अवखाइयासयाई । एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाई । एगमेगाए उबक्खाइयाए पंच पंच अक्खाइओक्खाइयासयाइं - एवमेव सपुव्वावरेणं अद्धट्ठाओ कहाणगकोडीओ हवंति त्ति मक्खायं । नायाम्मकहाणं परिता वायणा, संखेज्जा अणओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगट्टयाए छट्ठे अंगे, दो सुदवखंधा. एगूणतीसं अभयणा", एगुणतीस उद्देसणकाला, एगूणतीसं समुद्देसणकाला, 'संखेज्जाई पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अनंता गमा, अनंता पज्जवा, परिता तसा, अनंता थावरा, सासय-कडनिबद्ध-निकाइया जिणपण्णत्ता भावा आघविज्जति, पण्णविज्जति, परुविज्जंति, दंसिज्जेति निदंसिज्जति, उवदंसिज्जति । से एवं आया, एवं नाया, एवं विष्णाया, एवं चरण-करण- परूवणा आघविज्जइ । सेत्तं नायाधम्मकहाओ || ८७, से किं तं उवासगदसाओ ? उवासगदसासु णं समणोवासगाणं नगराई, उज्जाणाई, चेइयाई, वणसंडाई, समोसरणाई, रायाणो, अम्मापियरो, धम्मायरिया, धम्मक - हाओ, इहलोइय-परलोइया इड्ढिविसेसा, भोगपरिच्चाया', परिआया, सुयपरिग्गहा, तवोवहाणाई, सीलव्वय-गुण- वेरमण-पच्चक्खाण-पोसहोववास पडिवज्जणया, पडिमाओ, उवसग्गा, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, १. धम्मकहाओ धम्मायरिया इहलोगपरलोगिया रिद्धिविसेसा (पु) एवं ८७ ८८ ८६६१ सूत्रेष्वपि । २. x ( क, ख ) । ३. चूणौ हारिभद्रीयवृत्तौ मलयगिरिवृत्तौ च 'एगूणवीसं नातज्झयणा' इति पाठी व्याख्यातोस्ति । अत्र 'नात' शब्द: स्वीकृतोस्ति, ज्ञातस्य एकोनविंशतिरध्ययनानि सन्ति, तेनासी पाठ: समीचीनोस्ति । किन्तु, पाठशोधनाय प्रयुक्तप्रत्योः 'एगुणतीसं अज्भयणा' इति पाठ: प्राप्यते । अत्र 'नात' शब्दोनास्ति, तेन नात्रापि कश्चिद् दोषः । ज्ञातस्य एकोनविशते रध्ययनानां धर्मकथानां च दशवर्गाणां Jain Education International योगेन एकोनत्रिंशदध्ययनानि सम्पद्यन्ते । द्रष्टव्यं समवाओ, प्रकीर्णकसमवायश्च १४ सूत्रम् । ४. संखेज्जा पयसहस्सा ( क, ख ) । ५. परिचाया पव्वज्जाओ ( क, ख ) ; अत्र 'पव्वज्जाओ' इति पदं पूर्वसूत्राणुसरणेनैवायातमिति प्रतीयते । समवायांगसूत्रगत उपासकदशा विवरणे 'भोगपरिच्चाया परिआया' एतौ शब्दावपि न स्तः यथा -- इड्ढिविसेसा, उवासयाणं च सीलव्यय- वेरमण-गुणपच्चक्खाण-पोसहोववास पडिवज्जणयाओ सुपरिग्गहा तवोवहाणाई पडिमाओ (पइण्णगसमवाय सू० ६५) । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45