Book Title: Agam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 39
________________ २८२ नंदी जावतिया अगुवउत्ता तावतियाओ दत्राणुग्णाओ। एवमेव ववहारस्स वि । संगहस्स एगे वा अणेगे वा अणुव उत्तो' वा अणुवउत्ता वा दवाणुण्णा वा दवाणुण्णाओ वा सा एगा दवाणुण्णा । उज्जुसुअस्स एगे अणुवउते आगमतो एगा दव्वाणुण्णा, पुहत्तं नेच्छई । तिण्हं सद्दणयाणं जाणए अणव उत्ते अवत्थू । कम्हा ? जति जाणए अणुवउत्ते ण भवति । सेत्तं आगमतो दव्वाणुण्णा ।। ७. से कि तं नो आगमतो दव्वाणुण्णा ? नो आगमतो दव्वाणुण्णा तिविहा पण्णत्ता, तं जहा - जाणगसरीरदव्वाणुण्णा भवियसरीरदव्वाणुण्णा जाणगसरीरभवियसरीर वइरित्ता दव्वाणण्णा ।। ८. से कि तं जाणगसरीरदव्वाणुण्णा ? जाणगसरीरदवाणुण्णा-'अणण्ण' त्ति पदस्थाहिगारजाणगस्स जं सरीरं ववगयचुतचइयचत्तदेहं जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसोहियागयं वा सिद्धसिलातलगयं वा. अहोणं इमेण सरीरसमस्सरणं (जिण दिट्टेणं भावेगं ?) 'अणुण्ण' त्ति पयं आपवियं पण्णवियं परूवियं दंसियं गिदासयं उवदंसियं । जहा को दिळंतो ? अयं घयकुभे आसी, अयं महुकुंभे आसी। सेत्तं जाणगसरीरदव्वाणुण्णा ।। ६. से किं तं भवियसरीरदवाणुण्णा ? भवियसरीरदवाणुण्णा'जे जीवे जोणीजम्मणगिक्खते इमेणं वेग 'सरीरसमुस्सएणं आदत्तेणं जिणदिठेणं भावेणं 'अणुण्ण' ति पयं मेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिळंतो? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । सेत्तं भवियसरीरदव्वाणुण्णा ।। १०. से किं तं जाणगसगरभवियसरीरवइरित्ता दव्वाणुष्णा ? जाणगसरीरभवियसरीर वइरित्ता दवाणुण्णा लिविंहा पण्णता, तं जहा-लोइया 'कुप्पावयणिया लोउत्त रिया य"। ११. से कि तं लोइया दव्वाणुण्णा ? लोइया दव्वाणुण्णा तिविहा पण्णत्ता, तं जहा-- सचित्ता अचित्ता मीसिया ॥ १२. से कि तं सचिला दव्वाणुण्णा ? सचित्ता दव्वाणुण्णा-से जहाणामए राया इ वा जुवराया इ वा ईसरे इ वा तलवरे इ वा माडंबिए इ वा कोडुबिए इ वा इन्भे इ वा मेट्ठी इ वा सेजावई इ वा सत्थवाहे इ वा कस्सइ कम्मि कारणे तुझे समाणे आसं वाहत्थि वा उट्ट वा गोणं वा खरं वा घोडयं वा एलयं वा अयं वा दासं वा दासि वा अणुजाणेज्जा । सेत्तं सचित्ता दव्वागुण्णा । १. उवउत्ता (क)। ५. "आइत्तेण (क); आदत्तएणं सरीरसमुस्सएणं २. सरीरगं (पु)। (अणु बोगदाराई सू० १७) । ३. अनुयोगद्वारसूत्रे (सू० १६) अत्र निम्नवति- ६. सिअ (क) । पाठो विद्यते--'वा पासित्ताणं कोइ वएज्जा'। ७. लोउत्तरिया कुष्पावणिया य (क)। ४. ४ (क)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45