Book Title: Agam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 30
________________ नदी २७३ से एवं आया, एवं नाया, एवं विण्णाया, एवं चरण-करण-परूवणा आधविज्जइ । सेत्तं अंतगडदसाओ। ८९. से किं तं अणुत्तरोववाइयवसाओ? अणु त्तरोववाइयदसासु णं अणुत्तरोववाइयाण नगराइ, उज्जाणाई, चेइयाई, वणसंडाइ, समोसरणाइ, रायाणो, अम्मापियरो, धम्मायरिया, धम्मकहाओ, इहलोइय-परलोइया इड्ढिविसेसा, भोगपरिच्चागा, पव्वज्जाओ, परिआगा, सुयपरिग्गहा, तवोवहाणाइ, पडिमाओ, उवसग्गा, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, अणुत्तरोववाइयत्ते' उववत्ती, सुकुलपच्चायाईओ, पुणबोहिलाभा, अंतकिरियाओ य आधविज्जति । अणुत्तरोववाइयदसाणं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुतीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से गं अंगट्टयाए नवमे अंगे, 'एगे सुयक्खंधे, तिण्णि वग्गा, तिणि उद्देसणकाला, तिणिसमुद्देसणकाला", संखेज्जाइ पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा. अणंता पज्जवा. परित्ता तसा. अणंता थावरा. सासय-कड-निबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जंति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिजति । से एवं आया, एवं नाया, एवं विपणाया, एवं चरण-करण-परूवणा आघविज्जइ। सेत्तं अणुत्तरोववाइयदसाओ। ... से किं तं पण्हावागरणाई ? पण्हावागरणेसु णं अठ्ठत्तरं पसिणसयं, अठुत्तरं अपसिणसयं, अछुत्तरं पसिणापसिणसय', 'अण्णे य विचित्ता दिवा" विज्जाइसया, नागसुवणेहिं सद्धि दिव्वा 'संवाया आघविज्जति" । पण्हावागरणाणं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अगंट्टयाए दसमे अंगे, एगे सुयक्खंधे, पणयालीसं अज्झयणा, पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसणकाला, संखेज्जाइं पयसहस्साई पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परिता तसा, अणंता थावरा, १. अणुत्तरोववाइत्ति (क, ख)। तस्त्रय एवोद्देशनकाला भवन्ति । एवमेव च २. समवायाङ्गे (पइण्णगसमवाय सूत्र ६७) अत्र नन्द्यामभिधीयन्ते, इह तु दृश्यन्ते दशेति, पाठभेदो विद्यते, यथा--'एगे सुयक्खंधे दस अत्राभिप्रायो न ज्ञायते। अज्झयणा तिष्णि वग्गा दस उद्देसणकाला दस ३. "पसिणसयं, तं जहा.-अंगुटुपसिणाई बाहपसमुद्देसणकाला। अभयदेवसूरिणा अस्मिन् सिणाइं अद्दागपसिणाई (क)। विषये न किञ्चिद् निश्चयपूवर्क लिखितम्, ४. अन्ने वि य विविहा (म); अन्ने य विविहा यथा-'इह अध्ययनसमूहो वर्गः, वर्ग (चू); अन्ने य दिवा विचित्ता (ह)। दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्य- ५. संधाणा संधणंति (चूपा)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45