Book Title: Agam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 16
________________ २५१ १ भरहसिल २ पणिय' ३ रुक्खे, ४ खड्डग ५ पड ६ सरड़ ७ काय ८. उच्चारे । ६ गय १० घयण ११ गोल १२ खंभे, १३ खुड्डग १४-१५ मम्गि-त्थि १६ पइ १७ पुत्ते ॥३॥ (१ भरहसिल' २ मिढ ३ कुक्कुड ४ तिल' ५ वालुय ६ हत्थि ७ अगड ८ वणसंडे । ६ पायस १० 'अइया ११ पत्ते' १२ खाडहिला १३ पंच पिअरो य ।।) महुसित्थ-मुद्दि-अंके, य नाणए-भिक्खु-चेडगनिहाणे । सिक्खा य अत्थसत्थे, इच्छा य महं सयसहस्से ॥४॥ वेगइया बुद्धी--- भरनित्थरणसमत्था, तिवग्गसुत्तत्थगहियपेयाला । उभओलोगफलवई, विणयसमुत्था हवइ बुद्धी ॥५॥ निमित्ते अत्थसत्थे य, लेहे गणिए य कूव-अस्से य । गद्दभ-लक्खण-गंठी, अगए रहिए य गणिया य ॥६॥ सीया साडी दीहं, च तणं अवसव्वयं च कुंचस्स । निव्वोदए य गोणे, घोडगपडणं च रुक्खाओ ।।७।। कम्मया बुद्धी उवओगदिवसारा, कम्मपसंगपरिघोलण-विसाला । साहुक्कारफलवई, कम्मसमुत्था हवइ बुद्धी ॥८॥ हेरण्णिए करिसए, कोलिय डोए" य मुत्ति-घय-पवए । तुण्णाग' वड्ढइ पूइए य, घड-चित्तकारे य ||६|| परिणामिया बुद्धी अणुमाण हेउ-दिह्रत-साहिया वयविवाग-परिणामा । हियनिस्सेयसफलवई, बुद्धी परिणामिया नाम ।।१०।। १. परिय (क)। ३. मलयमिरिणा 'तिल' पदस्य व्याख्या नास्ति २. कोष्ठकान्तर्गता गाथा वस्तुतः पूर्ववर्तिगाथायाः कृता। बूणिकारेण हरिभद्रसूरिणा च अस्या 'भरहसिल' इति पदस्थ व्याख्यारूपा वर्तते। गाथाया व्याख्यानार्थमावश्यकस्य व्याख्यायाः मलयगिरिणा एतत् सूचितमपि, यथा--- समर्पणं कृतम्, यथा---एताओ सव्वाओ जधा 'भरहसिलमेंढे' त्यादिका च गाथा रोहक- णमोक्कारे तधा दट्ठब्वा (नंदीचूणिः पृ० २५) संविधानसूचिका, सा च प्रागुक्तकथानकानु- तानि चावसरप्राप्तान्यपि गुरुनियोगान्न ब्रूमः, सारेण स्वयमेव व्याख्येया (नंदीवत्तिः पत्र किन्त्यावश्यके वक्ष्यामः (नंदी हरिभद्रीय वृत्तिः १५५) आवश्यकचूौं 'भरहसिल' पदस्य पृ० ६१); आवश्यकचूर्णी वृत्तौ च "तिल' व्याख्यानंतरं कोष्ठकान्तर्गता गाथा व्याख्या- पदं व्याख्यातमस्ति तेनास्माभिः तन्मूले तास्ति । तदनंतरं च तृतीयगाथायाः पणिया- समादनम् । दीनि पदानि व्याख्यातानि सन्ति (आवश्यक- ४. पत्ते अश्या (म)। चूणि : पृ० ५४४-४६)। आवश्यकमलय- ५. डोवे (क, ख)। गिरीयवत्तावपि इत्थमेव विद्यते, (आवश्यक- ६. तुन्नाय (क)। मलयगिरिवृत्तिः पत्र ५१७-१६) तेनास्माभिः ७. णोसे सफल (चू, ह) 'भरहसिल-मिद असो गाथा मूले नादता। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45