Book Title: Agam 31 Chulika 01 Nandi Sutra Nandi Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 14
________________ मणपज्जवनाणं पुण, जणमणपरिचितियत्थपागडणं । माणुसखेत्तनिबद्ध, गुणपच्चइयं चरित्तवयो ॥१॥ सेत्तं मणपज्जवनाणं ।। केवलनाण-पदं २६. से कि तं केवलनाणं ? केवलनाणं दुविहं पण्णत्तं, तं जहा--भवत्थकेवलनाणं च, सिद्धकेवलनाणं च ।। २७. से किं तं भवत्थकेवल नाणं? भवत्थकेवलनाणं दुविहं पण्णत्तं, तं जहा-सजोगि भवत्थकेवलनाणं च अजोगिभवत्थकेवलनाणं च ।। २५. से कि तं सजोगिभवत्थकेवलनाणं ? सजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं, तं जहा-पढमसमयसजोगिभवत्थकेवलनाणं च अपढमसमयसजोगिभवत्थकेवलनाणं च। अहवा-- चरमसमयसजोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणं च । सेत्तं सजोगिभवत्थकेवलनाणं ।। २६. से किं तं अजोगिभवत्थकेवलनाणं? अजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं, तं जहा- पढमसमयअजोगिभवत्थकेवलनाणं च अपढमसमयअजोगिभवत्थकेवलनाणं च। अहवा-चरमसमयअजोगिभवत्थकेवलनाणं च अचरमसमयअजोगिभवत्थकेवलनाणं च । सेत्तं अजोगिभवत्थकेवलनाणं ।। ३०. से किं तं सिद्धकेवलनाणं ? सिद्धकेवलनाणं दुविहं पण्णत्तं, तं जहा-अणंतरसिद्ध केवलनाणं च परंपरसिद्धकेवलनाणं च ।। ३१.से कि तं अणतरसिद्ध केवलनाणं? अणंतरसिद्धकेवलनाणं पण्णरस विहं पण्णत्तं, तं जहा १. तित्थसिद्धा २. अतित्थसिद्धा ३. तित्थय रसिद्धा ४. अतित्थयरसिद्धा ५. सयंबुद्धसिद्धा ६. पत्तेयबुद्धसिद्धा ७. बुद्धबोहियसिद्धा ८. इथिलिंगसिद्धा ६. पुरिसलिंगसिद्धा १०. नपुंसगलिंगसिद्धा ११. सलिंगसिद्धा १२. अण्णलिंगसिद्धा १३. गिहि लिंगसिद्धा १४. एगसिद्धा १५. अणेगसिद्धा । सेत्तं अणंतरसिद्धकेवलनाणं ।। ३२. से कि तं परंपरसिद्ध केवलनाणं ? परंपरसिद्धकेवलनाणं अणेगविहं पण्णत्तं, तं जहा--अपढमसमयसिद्धा, दुसमयसिद्धा, तिसमयसिद्धा, चउसमयसिद्धा जाव दससमयसिद्धा, संखेज्जसमयसिद्धा, असंखेज्जसमयसिद्धा, अणंतसमयसिद्धा। सेत्तं परंपरसिद्धकेवलनाणं । सेत्तं सिद्धकेवलनाणं ।। ३३. तं समासओ चउम्विहं पण्णत्तं, तं जहा-दव्वओ, खेत्तओ, कालओ, भावओ। १. चरिम० (चू)। २. अचरिम० (चू)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45