Book Title: Agam 26 Prakirnak 03 Maha Pratyakhyan Sutra
Author(s): Punyavijay, Suresh Sisodiya, Sagarmal Jain
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 91
________________ (जिणधम्मसदहणा) धम्म जिणपन्नत्तौं सम्ममिणं सद्दहामि तिविहेणं । तस-थावरभूयहियं पंथं नेव्वाणगमणस्स' ॥१०७॥ (विविहवोसिरणापरूवणा) समणो मित्ति य पढम, बीयं सव्वत्थ संजओ मि त्ति। सव्वं च वोसिरामि जिणेहिं जं जं च पडिकुळें ॥१०८॥ उवही सरीरगं चैव आहारं च चउन्विहं । मणसा वय काएणं वोसिरामि त्ति भावओ ॥१०९।। मणसा अचितणिज्जं सव्वं भासायऽभासणिज्जं च । काएण अकरणिज्जं सव्वं तिविहेण वोसिरे॥११०॥ ( पच्चक्खाणेण समाहिलंभो) अस्संजमवोगसणं उवहि विवेगकरणं उवसमो य । पडिरूयजोगविरओ खंती मुत्ती विवेगो य ॥१११॥ एयं पच्चक्खाणं आउरजणावईसु भावेण । अण्णयरं पडिवण्णो जंपतो पावइ समाहिं ।।११२॥ ( अरहंताइएगपयसरणगहणण वि वोसिरणाए आराहातं) एयंसि निमित्तम्मी पच्चक्खाऊण जइ करे कालं। तो पच्चक्खाइयव्वं इमेण एक्केण वि पएणं ॥११३॥ १. निन्वाणमग्गस्स सा० । २. अंतयरं सं० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115