Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 14
________________ २ 'असीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्टारस सोलसगं अटूटुत्तरमेव हिट्टिमिया ॥ सू० १॥ छाया - तत्र खलु ये ते एवमाहुश्चतुर्विधाः संसारसमापनका जीवास्ते एवमाहुः तद्यथा नैरयिकास्तिर्यग्योनिका मनुष्या देवाः । अथ के ते नैरयिकाः ? नैरयिकाः सप्तविधाः प्रज्ञप्ता स्तद्यथा - प्रथमपृथिवी नैरयिकाः द्वितीय पृथिवी नैरयिकाः तृतीय पृथिवी नैरयिका चतुर्थ पृथिवीनैरयिकाः पञ्चमपृथिवीनैरयिकाः षष्ठ पृथिवी नैरयिकाः सप्तमपृथिवीनैरयिकाः । प्रथमा खलु भदन्त ! पृथिवी किं नाम्नी किं गोत्रा प्रज्ञप्ता ? गौतम ! नाम्ना धर्मा गोत्रेण रत्नप्रभा । द्वितीया खलु भदन्त ! पृथिवी किं नाम्नी कि गोत्रा प्रज्ञप्ता ? गौतम ! नाम्ना वंशा गोत्रेण शर्कराभा । एवम् एतेन अमिलापेन सर्वासां पृच्छा नामानि इमानि शैला तृतीया, अञ्जना चतुर्थी, रिष्टा पञ्चमी मधा षष्ठी माघवती सप्तमी यावत् तमस्तमा गोत्रण प्रज्ञप्ता ? इयं खलु भदन्त ! रत्नप्रभा पृथिवी कियता बाहल्येन प्रज्ञप्ता ? गौतम ! इयं खलु रत्नप्रभा पृथिवी अशीत्युत्तरं योजनशतसहस्रं बाल्येन प्रज्ञप्ता । एवमेतेनाभिलापेन इयं गाथा - 'अशीति द्वात्रिंशदष्टाविंशति स्तथैव विंशतिश्व | अष्टादश षोडशैकमष्टोत्तरमेवाधस्तना ॥१॥ जीवाभिगमसूत्रे - टीका- 'तत्थ' तत्र तेषु दशसु प्रतिपत्तिमत्सु मध्ये 'जे ते' ये ते आचार्याः 'एवमाहंस' एवमाहु: - एवमाख्यातवन्तः किमाख्यातवन्त स्तत्राह - ' चउब्विहा ' 9 तीसरी प्रतिपत्ति का प्रारंभ द्वितीय प्रतिपत्ति का निरूपण करके अब सूत्रकार तृतीय प्रतिपत्ति का निरूपण करते हैं उसमें नैरयिकादि चार प्रकार के संसार समापन्नक जीवों में प्रथम नैरयिकों की प्ररूपणा करते है 'तत्थ णं जे ते एवमाहंसु चउव्विहा संसारसमावण्णमा जीवा' इ० टीकार्थ - 'तत्थ णं' इन दश प्रतिपत्ति वादियों के बीच में 'जे ते एवमाहंस' जिन आचार्यों ने 'एवमाहंस' ऐसा कहा है कि 'चउब्विहा ત્રીજી પ્રતિપત્તિના પ્રાર'ભ— ખીજી પ્રતિપત્તિનું નિરૂપણ કરીને હવે સૂત્રકાર ત્રીજી પ્રતિપત્તિનુ નિરૂપણ કરે છે. તેમાં નૈરયિક વિગેરે ચાર પ્રકારના સંસાર સમાપન્નક જીવામાં પહેલાં નૈરયિકનું નિરૂપણ કરવામાં આવે છે. જીવાભિગમસૂત્ર 66 तत्थ णं जे ते एवमाहंसु चउव्विहा संसारसमावन्नगा जीवा " त्याहि. टीडार्थ -- ' तत्थ णं' था इशप्रहारनी प्रतिपत्ति वाहियाभां जे ते एवमाहंसु' ने मायार्यो मे उधु छे. " चउव्विहा संसारसमावन्नगा

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 918