Book Title: Agam 02 Suyagado Bieiyam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 31
________________ [४३९] परिग्गहे निविट्ठाणं, वेरं तेसिं पवड्ढई । ___ आरंभसंभिया कामा, न ते दुक्खविमोयगा ।। [४४०] आघातकिच्चमाहेउं, नाइओ विसएसिणो । सुयक्खंधो-१, अज्झयणं-९, उद्देसो अन्ने हरंति तं वित्तं, कम्मी कम्मेहिं किच्चती ।। [४४१] माया पिया ण्हुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते तव ताणाए, लप्पंतस्स सकम्मणा ।। [४४२] एयमटुं सपेहाए, परमट्ठान्गामियं । निम्ममो निरहंकारो, चरे भिक्ख जिणाहियं ।। [४४३] चिच्चा वित्तं पत्ते य, नाइओ य परिग्गहं । चिच्चाण अंतगं सोयं, निरवेक्खो परिव्वए ।। [४४४] पुढवी आऊ अगनी वाऊ तण रुक्ख सबीयगा । अंडया पोय जराऊ, रस संसेय उब्भिया ।। [४४५] एतेहिं छहिं काएहिं, तं विज्जं परिजाणिया । मनसा कायवक्केणं, नारंभी न परिग्गही ।। [४४६] मुसावायं बहिद्धं च उग्गहं च अजाइया । सत्थादाणाई लोगंसि, तं विज्जं परिजाणिया ।। [४४७] पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि य । धुणादाणाई लोगंसि, तं विज्जं परिजाणिया ।। [४४८] धोयणं रयणं चेव, बत्थीकम्मं विरेयणं । वमणंजण पलीमंथं, तं विज्जं परिजाणिया ।। [४४९] गंधमल्लं सिणाणं च, दंतपक्खालणं तहा । परिग्गहित्थिकम्मं च, तं विज्जं परिजाणिया ।। [४५०] उद्देसियं कीयगडं, पामिच्चं चेव आहडं । पूतिं अनेसणिज्जं च, तं विज्जं परिजाणिया ।। आसूणिमक्खिरागं च, गिद्धवधायकम्मगं । उच्छोलणं च कक्कं च, तं विज्जं परिजाणिया ।। [४५२] संपसारी कयकिरिए, पसिणायतणाणि य । सागारियं च पिंडं च, तं विज्जं परिजाणिया ।। [४५३] अट्ठावयं न सिक्खेज्जा, वेधादीयं च नो वए । हत्थकम्म विवायं च, तं विज्जं परिजाणिया ।। [४५४] उवाणहाओ य छत्तं च नालियं बालवीयणं । परकिरियं अन्नमन्नं च, तं विज्जं परिजाणिया ।। [४५५] उच्चारं पासवणं, हरितेसु न करे मुनी । वियडेण वावि साह, नायमेज्जा कयाइ वि ।। [दीपरत्नसागर संशोधितः] [30] [२-सूयगडो]

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85