Book Title: Agam 02 Suyagado Bieiyam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
[४३९] परिग्गहे निविट्ठाणं, वेरं तेसिं पवड्ढई ।
___ आरंभसंभिया कामा, न ते दुक्खविमोयगा ।।
[४४०] आघातकिच्चमाहेउं, नाइओ विसएसिणो । सुयक्खंधो-१, अज्झयणं-९, उद्देसो
अन्ने हरंति तं वित्तं, कम्मी कम्मेहिं किच्चती ।। [४४१] माया पिया ण्हुसा भाया, भज्जा पुत्ता य ओरसा ।
नालं ते तव ताणाए, लप्पंतस्स सकम्मणा ।। [४४२] एयमटुं सपेहाए, परमट्ठान्गामियं ।
निम्ममो निरहंकारो, चरे भिक्ख जिणाहियं ।। [४४३] चिच्चा वित्तं पत्ते य, नाइओ य परिग्गहं ।
चिच्चाण अंतगं सोयं, निरवेक्खो परिव्वए ।। [४४४] पुढवी आऊ अगनी वाऊ तण रुक्ख सबीयगा ।
अंडया पोय जराऊ, रस संसेय उब्भिया ।। [४४५] एतेहिं छहिं काएहिं, तं विज्जं परिजाणिया ।
मनसा कायवक्केणं, नारंभी न परिग्गही ।। [४४६] मुसावायं बहिद्धं च उग्गहं च अजाइया ।
सत्थादाणाई लोगंसि, तं विज्जं परिजाणिया ।। [४४७] पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि य ।
धुणादाणाई लोगंसि, तं विज्जं परिजाणिया ।। [४४८] धोयणं रयणं चेव, बत्थीकम्मं विरेयणं ।
वमणंजण पलीमंथं, तं विज्जं परिजाणिया ।। [४४९] गंधमल्लं सिणाणं च, दंतपक्खालणं तहा ।
परिग्गहित्थिकम्मं च, तं विज्जं परिजाणिया ।। [४५०] उद्देसियं कीयगडं, पामिच्चं चेव आहडं ।
पूतिं अनेसणिज्जं च, तं विज्जं परिजाणिया ।। आसूणिमक्खिरागं च, गिद्धवधायकम्मगं ।
उच्छोलणं च कक्कं च, तं विज्जं परिजाणिया ।। [४५२] संपसारी कयकिरिए, पसिणायतणाणि य ।
सागारियं च पिंडं च, तं विज्जं परिजाणिया ।। [४५३] अट्ठावयं न सिक्खेज्जा, वेधादीयं च नो वए ।
हत्थकम्म विवायं च, तं विज्जं परिजाणिया ।। [४५४] उवाणहाओ य छत्तं च नालियं बालवीयणं ।
परकिरियं अन्नमन्नं च, तं विज्जं परिजाणिया ।। [४५५] उच्चारं पासवणं, हरितेसु न करे मुनी ।
वियडेण वावि साह, नायमेज्जा कयाइ वि ।।
[दीपरत्नसागर संशोधितः]
[30]
[२-सूयगडो]

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85