Book Title: Agam 02 Suyagado Bieiyam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 48
________________ [६४३] अहावरे तच्चे पुरिसजाते ईसरकारणिए त्ति आहिज्जा - इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति अनुपुव्वेणं लोगं उववन्ना, तं जहा- आरिया वेगे जाव दुरूवा वेगे तेसिं च णं महंते एगे राया भवति - महाहिमवंत जाव सेनावइपुत्ता तेसिं च णं एगइए सड्ढी भवति, कामं तं समणा वा माहणा वा संपहारिसुं गमणाए जाव जहा मे एस धम्मे सुयक्खाते सुपन्नत्ते भवति | इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिस अभिसमन्नागता पुरिसमेव अभिभूय चिट्ठति, से जहानामए गंडे सिया सरीरे जाए सरीरे संवुड्ढे सरीरे अभिसमन्नागए सरीरमेव अभिभूय चिट्ठइ एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिभूय सुयक्खंधो-२, अज्झयणं-१, उद्देसो चिट्ठति । से जहानामए अरई सिया सरीरे जाया सरीरे संवुड्ढा सरीरमेव अभिभूय चिट्ठइ एवमेव धम्मा पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । पुढ से जहानामए वम्मिए सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमन्ना अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसादिया पुरिसमेव अभिभूय चिट्ठति । से जहानामए रुक्खे सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमन्नागए पुढविमेव अभिभूय चिट्ठइ । एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति से जहानामए पुक्खरिणी सिया पुढविजाया जाव पुढविमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिमूय चिट्ठति । से जहानामए उदगपुक्खले सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहानामए उदगबुब्बुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसादिया पुरिसमेव अभिभूय चिट्ठति । जं पि य इमं समणाणं निग्गंथाणं उद्दिट्टं पणीयं विअंजियं दुवालसंगं गणिपिडगं तं जहा - आयारो सूयगडो ठाणं समवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ पण्हावागरणं विवागसुयं दिट्ठिवाओ, सव्वमेयं मिच्छा, न एतं तहियं, न एतं आहातहियं, इमं सच्चं इमं तहियं इमं आहातहियं, ते एवं सण्णं कुव्वंति, ते एवं सण्णं संठवेंति, ते एवं सण्णं सोवट्ठवयंति, तमेवं ते तज्जातियं दुक्खं नातिवट्टेति सउणी पंजरं जहा, ते नो एवं विप्पडिवेदेंति, तं जहा - किरिया इ वा जाव अनिरए इ वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए, एवं ते अनारिया विप्पडिवन्ना एवं सद्दहमाणा जाव इति ते नो हव्वाए नो पाराए, अंतरा कामभोगेसु विसोत्ति, तच्चे पुरिसजाते ईसरकारणिए त्ति आहिए । [६४४] अहावरे चउत्थे पुरिसजाते नियतिवाइए त्ति आहिज्जइ- इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति तहेव जाव सेनावइपुत्ता, तेसिं च णं एगइए सड्ढी भवति, कामं तं समणा वा माहणा वा संपहारिंसु गमणाए जाव मए एस धम्मे सुयक्खाते सुपण्णत्ते भवति । इह खलु दुवे पुरिसा भवंति - एगे पुरिसे किरियमाइक्खड़ एगे पुरिसे नोकिरिय माइक्खड़, जे य पुरिसे किरियमाइक्खड़ जे य पुरिसे नोकिरियमाइक्खड़ दो वि ते पुरिसा तुल्ला एगट्ठा कारणमावन्ना,. बाले पुण एवं विप्पडिवेदेंति कारणमावण्णे अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परो वा जं दुक्खड़ वा सोयइ वा जूरइ वा तिप्पड़ [दीपरत्नसागर संशोधितः] [२-सूयगडो] [47]

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85