Book Title: Agam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
FORO555555555555
(१) आयारो प.स.१ अ. सत्थपरिण्णा उद्देसक ६-७ [३]
国军事历历万事项?
Hos明明5折折乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听D
वणस्सतिसत्थं समारभमाणे समणुजाणति । तं से अहियाए, तं से अबोहीए। ४४. सेत्तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिं णायं भवति एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए। इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सतिकम्मसमारंभेणं वणस्सतिसत्थं ॥ समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति। ४५. से बेमि इमं पि जातिधम्मयं, एयं पि जातिधम्मयं; इंम पि वुड्डिधम्मयं, एयं पि वुड्डिधम्मयं; इमं पि चित्तमंतयं, एयं पि चित्तमंतयं; इमं पि छिण्णं मिलाति, एयं पि छिण्णं मिलाति; इंम पि आहारगं, एयं पि आहारगं; इमं पि अणितियं, एयं पि अणितियं; इमं पि असासयं, एयं पि असासयं; इमं पि चयोवचइयं, एयं पि चयोवचइयं; इमं पि विप्परिणामधम्मयं, एयं पि विप्परिणामधम्मयं । ४६. एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा ' अपरिण्णाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति। ४७. तं परिण्णाय मेहावी णेव सयं वणस्सतिसत्थं समारभेज्जा, णेवऽण्णेहिं वणस्सतिसत्यं समारभावेज्जा, णेवऽण्णे वणस्सतिसत्थं समारभते समणुजाणेज्जा। ४८. जस्सेते वणस्सतिसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि।★★★|| सत्थपरिण्णाए पंचमोउद्देसओ सम्मत्तो॥★★★छट्ठो उद्देसओ ४९.से बेमि संतिमे तसा पाणा, तं जहा अंडया पोतया जराउया रसया संसेयया सम्मुच्छिमा उब्भिया उववातिया । एस संसारे त्ति पवुच्चति मंदस्स अवियाणओ। णिज्झाइत्ता पडिलेहित्ता पत्तेयं परिणिव्वाणं सव्वेसिं पाणाणं सव्वेसिं ॥ भूताणं सव्वेसिंजीवाणं सव्वेसिं सत्ताणं अस्सातं अपरिणिव्वाणं महब्भयं दुक्खं ति बेमि। तसंति पाणा पदिसो दिसासुय। तत्थ तत्थ पुढो पास आतुरा परिताति । संति पाणा पुढो सिता। ५०. लज्जमाणा पुढो पास। 'अणगारा मो' त्ति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेणं तसकायसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । ५१. तत्थ खलु भगवता परिण्णा पवेदिता-इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती-मरण-मोयणाए दुक्खपडिघायहेतुं से सयमेव तसकायसत्थं समारभति, अण्णेहिं वा तसकायसत्थं समारभावेति, अण्णे वा तसकायसत्थं समारभमाणे समणुजाणति। तं से अहिताए, तं से अबोधीए। ५२. सेत्तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिंणातं भवति एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए। इच्वत्थं गढिए लोए, जमिणं विरूवरूवेहि सत्येहिं तसकायकम्मसमारंभेणं तसकायसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति। से बेमि अप्पेगे अच्चाए वधेति, अप्पेगे अजिणाए वधेति, अप्पेगे मंसाए वहेति, अप्पेगे सोणिताए वधेति, अप्पेगे हिययाए वहिति, एवं पित्ताए वसाए पिच्छाए पुच्छाए वालाए ॥ सिंगाए विसाणाए दंताए दाढाए नहाए ण्हारुणीए अट्ठिए अट्ठिमिजाए अट्ठाए अणट्ठाए। अप्पेगे हिसिंसु मे त्ति वा, अप्पेगे हिंसंति वा, अप्पेगे हिसिस्संति वाणे वधेति । ५३. एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति। एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति । ५४. तं परिण्णाय मेधावी णेव सयं तसकायसत्यं समारभेज्जा, णेवण्णेहिं तसकायसत्थं समारभंते समणुजाणेज्जा । ५५. जस्सेते तसकायसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णातकम्मे त्ति बेमि ।★★★| सत्थपरिण्णाए छट्ठो उद्देसओ सम्मत्तो| सत्तमो उद्देसओ ५६. पभू एजस्स दुगुंछणाए आतंकदंसी अहियं तिक णच्चा । जे अज्झत्थं जाणति से बहिया जाणति, जे बहिया जाणति से अज्झत्थं जाणति । एतं तुलमण्णेसिं । इह संतिगता दविया णावकंखंति जीविउं । ५७. लज्जमाणा पुढो पास। 'अणगारा मो' त्ति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । ५८. तत्थ खलु भगवता परिण्णा पवेदिता इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती-मरण-मोयणाए दुक्खपडिघातहेतुंसेसयमेव वाउसत्थं समारभति, अण्णेहिं वा वाउसत्थं समारभावेति, अण्णे वा वाउसत्यं समारभंते समणुजाणति । तं से अहियाए, तं से अबोधीए। ५९. से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिंणातं भवति एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए । इच्वत्थं गढिए लोगे, जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । ६०. से बेमि संति संपाइमा पाणा आहच्च संपतंति य । फरिसं च खलु पुट्ठा एगे संघायमावति । जे तत्थ संघायमावति ते तत्थ परियाविनंति। जे तत्थ परियाविज्जति ते तत्थ उद्दायंति। एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता
%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐圈
Mord5555
55555555555 श्री आयमगुणमंजूषा-३०9555555555555555
5 555OOK
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70