Book Title: Agam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 27
________________ FOR955 5 5555 (९) आयारो - प. सु. ६ अ. धुर्य उद्देसक १-२-३-४[११] 国55岁$$$$2EX 5555555For 15555 2C$听听听听听听听听乐$$$$$乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听CE से बेमि से जहा वि कुम्मे हरए विणिविट्ठचित्ते पच्छण्णपलासे, उम्मुग्गं से णो लभति। भंजगा इव संनिवेसं नो चयंति । एवं पेगे अणेगरूवेहिं कुलेहिं जाता रूवेहिं + सत्ता कलुणं थणंति, णिदाणतो ते ण लभंति मोक्खं । १७९. अह पास तेहिं कुलेहिं आयत्ताए जाया गंडी अदुवा कोढी रायंसी अवमारियं । काणियं झिमियं चेव कुणितं खुज्जितं तहा ।।१३।। उदरिं च पास मुइं च सूणियं च गिलासिणिं । वेवई पीढसप्पिं च सिलिवयं मधुमेहणिं ||१४|| सोलस एते रोगा अक्खाया अणुपुव्वसो । अह णं फुसंति आतंका फासा य असमंजसा ॥१५॥ १८०. मरणं तेसिंसपेहाए उववायं चयणं च णच्चा परिपागं च सपेहाए तं सुणेह जहा तहा । संति पाणा अंधा तमंसि वियाहिता । तामेव सइं असई अतियच्च उच्चावचे फासे पडिसंवेदेति । बुद्धेहिं एयं पवेदितं । संति पाणा वासगा रसगा उदए उदयचरा आगासगामिणो । पाणा पाणे किलेसंति। पास लोए महब्भयं । बहुदुक्खा हु जंतवो। सत्ता कामेहिं माणवा । अबलेण वह गच्छंति सरीरेण पभंगुरेण । अट्टे से बहुदुक्खे इति बाले पकुव्वति । एते रोगे बहू णच्चा आतुरा परितावए । णालं पास । अलं तवेतेहिं । एतं पास मुणी ! महब्भयं । णातिवादेज्ज कंचणं । १८१. आयाण भो ! सुस्सूस भो ! धूतवाद पवेदयिस्सामि । इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूता अभिसंजाता अभिणिव्वट्टा अभिसंवुड्ढा अभिसंबुद्धा अभिणिक्खंता अणुपुव्वेण महामुणी । १८२. तं परक्कमंतं परिदेवमाणा मा णे चयाहि इति ते वदंति । छंदोवणीता अज्झोववण्णा अक्कंदकारी जणगा रुदंति । अतारिसे मुणी ओहं तरए जणगा जेण विप्पजढा । सरणं तत्थ णो समेति । किह णाम से तत्थ रमति । एतं णाणं सया समणुवासेन्जासि त्ति बेमि । । षष्ठसयाध्ययनस्य प्रथम: ||★★★ बीओ उद्देसओ ★★★१८३. आतुरं लोगमायाए चइता पुव्वसंजोगं हेच्चा उवसमं वसित्ता बंभचेरंसि वसु वा अणुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्ज अणुपुव्वेण अणधियासेमाणा परीसहे दुरहियासए। कामे ममायमाणस्स इदाणिं वा मुहुत्ते वा अपरिमाणाए भेदे । एवं से अंतराइएहिं कामेहिं आकेवलिएहिं, अवितिण्णा चेते। १८४. अहेगे धम्ममादाय आदाणप्पभिति सुप्पणिहिए चरे अप्पलीयमाणे दढे सव्वं गेहिं परिण्णाय । एस पणते महामुणी अतियच्च सव्वओ संग ‘ण महं अत्थि' त्ति, इति एगो अहमंसि, जयमाणे, एत्थ विरते अणगारे सव्वतो मुंडे रीयंते जे अचेले परिवुसिते संचिक्खति ओमोयरियाए। से अकुढे व हते व लूसिते वा पलियं पगंथं अदुवा पगंथं अतहेहिं सद्दफासेहिं इति संखाए एगतरे अण्णतरे अभिण्णाय तितिक्खमाणे परिव्वए जे य ॐ हिरी जे य अहिरीमणा। १८५. चेच्चा सव्वं विसोत्तियं फासे फासे समितदंसणे । एते भो णगिणा वुत्ता जे लोगंसि अणागमणधम्मिणो । आणाए मामगं धम्मं । एस उत्तरवादे इह माणवाणं वियाहिते । एत्थोवरते तं झोसमाणे आयाणिज्जं परिण्णाय परियारण विगिंचति । १८६. इह एगेसिं एगचरिया,होति । तत्थितराइतरेहि कुलेहिं सुद्धसणाए सव्वेसणाए से मेधावी परिव्वए सुब्भिं अदुवा दुन्भिं । अदुवा तत्थ भेरवा पाणा पाणे किलेसंति । ते फासे पुट्ठो धीरो अधियासेज्जासि त्ति बेमि ★★★|| षष्ठस्य द्वितीय:॥★★★तईओ उद्देसओ १८७. एतं खु मुणी आदाणं सदा सुअक्खातधम्मे विधूतकप्पे णिज्झोसइत्ता । जे अचेले परिवुसिते तस्सणं भिक्खुस्सणो एवं भवति परिजुण्णे मे वत्थे, वत्थं जाइस्सामि, सुत्तं जाइस्सामि, सूइंजाइस्सामि, संधिस्सामि, सीविस्सामि, उक्कसिस्सामि, वोक्कसिस्सामि, परिहिस्सामि, पाउणिस्सामि । अदुवा तत्थ परक्कमंतं भुज्जो अचेलं तणफासा फुसंति, सीतफासा फुसंति, तेउफासा फुसंति, दंस-मसगफासा फुसंति, एगतरे अण्णयरे विरूवरूवे फासे अधियासेति अचेले लाघवं आगममाणे । तवे से अभिसमण्णागए भवति । जहेतं भगवता पवेदितं । तमेव अभिसमेच्चा सव्वतो सव्वत्ताए सम्मत्तमेव समभिजाणिया। एवं तेसिं महावीराणं चिरराइं पुव्वाइं वासाइं रीयमाणाणं दवियाणं पास अधियासियं । १८८. आगतपण्णाणाणं किसा बाहा भवंति पयणुए य मंससोणिए। विस्सेणिं कट्ट परिणाय एस तिण्णे मुत्ते विरते वियाहिते त्ति बेमि । १८९. विरयं भिक्खुं रीयंतं चिररातोसियं अरती तत्थ किं विधारए ? संधेमाणे समुट्ठिते। जहा से दीवे असंदीणे एवं से धम्मे आरियपदेसिए। ते अणवकंखमाणा अणतिवातेमाणा दइता मेधाविणो पंडिता । एवं तेसिं भगवतो अणुट्टाणे म जहा से दियापोते । एवं ते सिस्सा दिया य रातो य अणुपुव्वेण वायित त्ति बेमि ।★★★l षष्ठस्य तृतीयः ॥★★चउत्थो उद्देसओ १९०. एवं ते सिस्सा दिया य रातो य अणुपुव्वेण वायिता तेहिं महावीरेहिं पण्णाणमंतेहिं तेसंतिए पण्णाणमुक्लब्भ हेच्चा उवसमं फारुसियं समादियंति । वसित्ता बंभचेरंसि आणं तं णोल Motor LELE LELEArchaururu555555555555 श्री आगमगुणमंजूषा ११5555555555555555555555555OOR

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70