Book Title: Agam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
YO0555555555555
(१) आयारो - प. सु. ६ अ. धुर्य उद्देसक ४-५/८ अ. विमोक्खो उद्देसक-१ [१२]
का
国步步步步步步步步步步步
MOR95555555555555555555555555555555555555555555555555OTod
त्ति मण्णमाणा आघायं तु सोच्चा णिसम्म समणुण्णाजीविस्सामो' एगे णिक्खम्म, ते असंभवंता विडज्झमाणा कामेसु गिद्धा अज्झोववण्णा समाहिमाघातमझोसयंता सत्थारमेव फरुसंवदंति। १९१.सीलमंता उवसंता संखाए रीयमाणा । असीला अणुवयमाणस्स बितिया मंदस्स बालिया। णियट्टमाणा वेगे आयारगोयरमाइक्खंति, णाणभट्टा दंसणलूसिणो । णममाणा वेगे जीवितं विप्परिणामेति । पुट्ठा वेगे णियटृति जीवितरसेव कारणा। णिक्खंतं पितेसिं दुणिक्खंतं भवति । बालवयणिज्जा हु ते णरा पुणो पुणो जाति पकप्पेति । अधे संभवंता विद्दायमाणा, अहमंसीति विउक्कसे। उदासीणे फरुसं वदंति, पलियं पगंथे अदुवा पगंथे अतहेहिं । तं मेधावी जाणेज्जा धम्मं । १९२. अधम्मट्ठी तुम सि णाम बाले आरंभट्ठी अणुवयमाणे, हणमाणे, घातमाणे, हणतो यावि समुणुजाणमाणे । घोरे धम्मे उदीरिते। उवेहति णं अणाणाए। एस विसण्णे वितद्दे वियाहिते त्ति बेमि । १९३. किमणेण भो जणेण करिस्सामि त्ति मण्णमाणा एवं पेगे वदित्ता मातरं पितरं हेच्चा णातओ य परिग्गहं वीरायमाणा समुट्ठाए अविहिंसा सुव्वता दंता। पस्स दीणे उप्पइए पडिवतमाणे । वसट्ठा कायरा जणा लूसगा भवंति । १९४. अहमेगेसिं सिलोए पावए भवति से समणविन्भंते समणविभंते । पासहेगे समण्णागतेहिं असमण्णागए णममाणेहिं अणममाणे विरतेहिं अविरते दवितेहिं अदविते। १९५. अभिसमेच्चा पंडिते मेहावी णिट्ठियढे वीरे आगमेणं सदा परिक्कमेज्जासि त्ति बेमि ।|| षष्ठस्य चतुर्थः ॥ पंचमो उद्देसओ १९६. से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा णगरेसु वा णगरंतरेसु वा जणवएसुवा जणवयंतरेसु वा संतेगतिया जणा लूसगा भवंति अदुवा फासा फुसंति। ते फासे पुट्ठो धीरो अधियासए ओए समितदसणे। दयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे विभए किट्टे वेदवी । से उठ्ठिएसु वा अणुट्ठिएसु वा सुस्सूसमाणेसु पवेदए संतिं विरतिं उवसमं णिव्वाणं सोयवियं अज्जवियं मद्दवियं लाघवियं अणतिवत्तियं सव्वेसिं पाणाणं सव्वेसिं भूताणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं, अणुवीइ भिक्खू धम्ममाइक्खेज्जा। १९७. अणुवीइ भिक्खू धम्ममाइक्खमाणे णो अत्ताणं आसादेज्जा णो परं आसादेज्जा णो अण्णाइं पाणाइं भूयाइं जीवाइं सत्ताइं आसादेज्जा । से अणासादए अणासादमाणे वज्झमाणाणं पाणाणं भूताणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवति सरणं महामुणी । एवं से उहिते ठितप्पा अणिहे अचले चले अबहिलेस्से परिव्वए। संखाय पेसलं धम्मं दिट्ठिमं परिणिव्वुडे । १९८. तम्हा संगं ति पासहा। गंथेहिं गढिता णरा विसण्णा कामक्कंता । तम्हा लूहातो णो परिवित्तसेज्जा । जस्सिमे आरंभा सव्वतो सव्वताए सुपरिण्णाता भवंति जेसिमे लूसिणो णो परिवित्तसंति, से वंता कोधं च माणं च मायं च लोभं च । एस तिउट्टे वियाहिते त्ति बेमि । कायस्स वियोवाए एस संगामसीसे वियाहिए। से हु पारंगमे मुणी। अवि हम्ममाणे फलगावतट्ठी कालोवणीते कंखेज कालं जाव सरीरभेदो त्ति बेमि माधुयनामयं छट्ठमज्झयणं सम्मत्तं ॥ ८ अट्ठमं अज्झयणं विमोक्खो' पढमो उद्देसओ१९९. से बेमि समणुण्णस्स वा असमणुण्णस्स वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पादपुंछणं वा णो पाएज्जा, णो णिमंतेज्जा, णो कुज्जा वेयावडियं परं आढायमाणे त्ति बेमि । धुवं चेतं जाणेज्जा असणं वा जाव पादपुंछणं वा, लभिय णो लभिय, भुंजिय णो भुंजिय, पंथं वियत्ता विओकम्म, विभत्तं धम्मं झोसेमाणे समेमाणे वलेमाणे पाएज्जा वा, णिमंतेज्ज वा, कुज्जा वेयावडियं । परं अणाढायमाणे त्ति बेमि । २००. इहमेगेसिं आयारगोयरे णो सुणिसंते भवति । ते इह आरंभट्ठी अणुवयमाणा, हण पाणे घातमाणा, हणतो यावि समणुजाणमाणा, अदुवा अदिन्नमाइयंति, अदुवा वायाओ विउंजंति, तं जहा अत्थि लोए, णत्थि लोए, धुवे लोए, अधुवे लोए, सादिए लोए, अणादिए लोए, सपज्जवसिए लोए, अपज्जवसिए लोए, सुकडे ति वा दुकडे ति वा कल्लाणे ति वा पावए ति वा साधू ति वा असाधू ति वा सिद्धी ति वा असिद्धी ति वा निरए ति वा अनिरए ति वा। जमिणं विप्पडिवण्णा मामगं धम्मं पण्णवेमाणा । एत्थ वि जाणह अकस्मात् । २०१. एवं तेसिंणो सुअक्खाते णो सुपण्णते धम्मे भवति । से जहेतं भगवया पवेदितं आसुपण्णेण जाणया पासया। अदुवा गुत्ती वइगोयरस्स त्ति बेमि । २०२. सव्वत्थ संमतं पावं । तमेव उवातिकम्म एस महं विवेगे वियाहिते। गामे अदुवा रण्णे, णेव गामे णेव रणे, धम्ममायाणह पवेदितं माहणेण मतिमया । जामा तिण्णि उदाहडा जेसु इमे आरिया संबुज्झमाणा समुट्ठिता, जे णिव्वुता पावेहि कम्मेहिं अणिदाणा ते वियाहिता । २०३. उड्डे अधं तिरियं दिसासु सव्वतो सव्वावंति च णं पाडियक्कं जीवेहि कम्मसमारंभे णं । तं परिण्णाय मेहावी व सयं एतेहिं काएहिं दंडं
GO乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐$555C
xe:555555555555555555555555 श्री आगमगुणमंजूषा-१२0555555555555555555555555555GOFE
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70