Book Title: Agam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 66
________________ %%%%%%%%% $$$$$$$$$ $$$$$明明明明明明明明明明明明明垢玩垢玩垢$$5C KOR95555555555 (१) आयारो - बी. सु. १५ अ. भावणा [५०] 55555555558 है उत्तरखत्तियकुंडपुरसंणिवेसस्स उत्तरपुरत्थिमे दिसाभागे तेणेव झ त्ति वेगेण ओवतिया। ७५४. ततो णं सक्के देविदे देवराया सणियं २ जाणविमाणं ठवेति । सणियं २ जाण विमाणं ठवेत्ता सणियं २ जाणविमाणातो पच्चोतरति, सणियं २ जाणविमाणाओ पच्चोत्तरित्ता एगंतमवक्कमति । एगंतमवक्कमित्ता महता वेउव्विएणं समुग्घातेणं समोहणति । महता वेउव्विएणं समुग्घातेणं समोहणित्ता एणं महं णाणामणि-कणग-रयणभत्तिचितं सुभं चारुकंतंरुवं देवच्छंदयं विउव्वति। तस्स णं देवच्छंदयस्स बहुमज्झदेसभागे एगं महं सपादपीठं सीहासणं णाणामणिकणग-रतणभत्तिचितं सुभं चारुकंतरूवं विउव्वति, २त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, २त्ता समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेति । समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेत्ता, समणं भगवं महावीरं वंदति, णमंसति । वंदित्ता णमंसित्ता समणं भगवं महावीरंगहाय, जेणेव देवच्छंदए तेणेव उवागच्छति । तेणेव उवागच्छित्ता सणियं २ पुरत्थाभिमुहं सीहासणे णिसीयावेति । सणियं २ पुरत्थाभिमुहं णिसीयावेत्ता, सयपाग-सहस्सपागेहिं तेल्लेहिं अब्भंगेति। सयपाग-सहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता गंधकसाएहिं उल्लोलेति । सयपागसहस्सपागेहि तेल्लेहिं उल्लोलेत्ता सुद्धोदएणं मज्जावेति, २त्ता जस्स जंतपलं सयसहस्सेणं तिपडोलतित्तएणं साहिएण सरसीएण गोसीसरत्तचंदणेणं अणुलिपति, २ त्ता ईसिणिस्सासवातवोज्झं वरणगर-पट्टणुग्गतं कुसलणरपसंसितं अस्सलालपेलयं छेयायरियकणगखचितंतकम्मं हंसलक्खणं पट्टजुयलं णियंसावेति, २त्ता हारं अद्धहारं उरत्थं एगावलिं पालंबसुत्त-पट्ट-मउड-रयणमालाई आविंधावेति । आविधावेत्ता गंथिम-वेढिम-पूरिम-संघातिमेणं मल्लेणं कप्परुक्खमिव समालंकेति। समालंकेत्ता दोच्चं प्रि महता वेउव्वियसमुग्घातेणं समोहणति, २ त्ता एणं महं चंदप्पभं सिबियं सहस्सवाहिणियं विउव्वति, तंजहा ईहामिय-उसभ-तुरग-णरमकर-विहग-वाणर-कुंजर-रुरु-सरभ-चमर-सद्दू-सीह-वणलयचित्त(तं) विज्जाहरमिहुणजुगलजंतजोगजुत्तं अच्चीसहस्समालणीयं सुणिरूवितमिसमिसेंतरूवमसहस्सकलितं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेस्सं मुत्ताहडमुत्तजालंतरोयितं तवणीयपवरलंबूसपलंबंतमुत्तदामं + हारहारभूसणसमोणतं अधियपेच्छणिजं पउमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचितं णाणालयभत्तिविरइयं सुभं चारुकं तरूवं णाणामणिपंचवण्णघण्टापडायपरिमंडितग्गसिहरं सुभं चारुकंतरूवं पासादीयं दरिसणीयं सुरूवं । ७५५, सीया उवणीया जिणवरस्स जर-मरणविप्पमुक्कस्स । ओसत्तमल्लदामा जल-थलयंदिव्वकुसुमेहिं ।।११७|| ७५६. सिबियाए मज्झयारे दिव्वं वररयणरूवचेचइयं । सीहासणं महरिहं सपादपीठं जिणवरस्स ॥११८॥ ७५७. आलइयमालमउडो भासरबोंदी वराभरणधारी । खोमयवत्थणियत्थो जस्स य मोल्लं सयसहस्सं ॥११९ ।। ७५८. छटेणं भत्तेणं अज्झवसाणेण सुंदरेण जिणो। लेस्साहि विसुझंतो आरुहई उत्तमं सीयं ॥१२०|| ७५९. सीहासणे णिविट्ठो सक्कीसाणा य दोहिं पासेहिं । वीयंति चामराहिं मणि-रयणविचित्तदंडाहिं ॥१२१|| ७६०. पुव् िउक्खित्ता माणुसेहिं साहट्ठरोमकूवेहि। पच्छा वहति देवा सुर-असुर गरुल-णागिंदा ॥१२२॥ ७६१. पुरतो सुरा वहंती असुरा पुण दाहिणम्मि पासम्मि । अवरे वहंति गरुला णागा पुण उत्तरे पासे ॥१२३।। ७६२. वणसंडं व कुसुमियं पउमसरो वा जहा सरयकाले । सोभति कुसुमभरेणं इय गगणतलं सुरगणेहिं ॥१२४।। ७६३. सिद्धत्थवणं व जहा कणियारवणं व चंपगवणं वा ।। सोभति कुसुमभरेणं इय गगणतलं सुरगणेहिं ।।१२५|| ७६४. वरपडह-भेरिझल्लरि-संखसतसहस्सिएहिं तूरेहिं । गगणयले धरणितले तूरणिणाओ परमरम्मो॥१२६।। ७६५. तत-विततं घण-झुसिरं आतोज्जं चउविहं बहुविहीयं । वाएंति तत्थ देवा बहूहिं आणट्टगसएहिं ॥१२७।। ७६६. तेणं कालेणं तेणं समएणं जे से हेमंताणं मासे पढमे पढमे पक्खे मग्गसिरबहुले, तस्स णं मग्गसिरबहूलस्स दसमीपक्खेणं, सुव्वतेणं दिवसेणं, विजएणं मुहुत्तेणं, हत्थुत्तरनक्खत्तेणं जोगोवगतेणं पाईणगामिणीए छायाए, वियत्ताए पोरुसीए, छटेणं भत्तेणं अपाणएणं, एगं साडगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणीयाए सदेव-मणुया-ऽसुराए परिसाए समण्णिज्जमाणे २ उत्तरखत्तियकुंडपुरसंणिवेसस्स मज्झमज्झेणं निग्गच्छति, म २त्ता जेणेव णातसंडे उज्जाणे तेणेव उवागच्छति, २ ता ईसिं रतणिप्पमाणं अच्छोप्पेणं भूमिभागेणं सणियं २ चंदप्पभं सिबियं सहस्सवाहिणिं ठवेति, सणियं २ शू जाव ठवेत्ता सणियं २ चंदप्पभातो सिबियातो सहस्सवाहिणीओ पच्चोतरति, २त्ता सणियं २ पुरत्थाभिमुहे सीहासणे णिसीदति, २त्ता आभरणालंकारं ओमुयति। ROC555555555555555555555 श्री आगमगुणमंजूषा - ५० F FFFFFFFF#####FOOK 乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听C

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70