Book Title: Agam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 67
________________ (१) आयारो बी. सु. १५ अ. भावणा ] फ्र ततो णं वेसमणे देवे जन्नुवायपडिते समणस्स भगवतो महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छति । ततो णं समणं (णे) भगवं महावीरे दाहिणेण दाहिणं वामेण वामं पंचमुट्ठियं लोयं करेति । ततो णं सक्के देविदे देवराया समणस्स भगवतो महावीरस्स जन्नुवायपडिते वइरामएणं थालेणं केसाई पडिच्छति, २ त्ता ‘अणुजाणेसि भंते!' त्ति कट्टु खीरोदं सागरं साहरति । ततो णं समणे भगवं महावीरे दाहिणेण दाहिणं वामेण वामं पंचमुट्ठियं लोयं करेत्ता सिद्धाणं णमोक्कारं करेति, २ त्ता सव्वं मे अकरणिज्जं पावं कम्मं ति कट्टु सामाइयं चरित्तं पडिवज्जइ, सामाइयं चरित्तं पडिवज्जित्ता देवपरिसं च मणुयपरिसं च आलेक्खचित्तभूतमिव ठवेति । ७६७. दिव्वो मणुस्सघोसो तुरियणिणाओ य सक्कवयणेणं । खिप्पामेव णिलुक्को जाहे पडिवज्जति चरित्तं ॥ १२८ ॥ ७६८. पडिवज्जितु चरितं अहोणिसं सव्वपाणभूतहितं । साहट्ठलोमपुलया पयता देवा णिसामेति ॥ १२९ ॥ ७६९. ततो णं समणस्स भगवतो महावीरस्स सामाइयं खाओवसमियं चरित्तं पडिवन्नस्स मणपज्जवणाणे णामं णाणे समुप्पण्णे । अड्डाइज्जेहिं दीवेहिं दोहिं य समुद्देहिं सण्णीणं पंचेदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाई भावाइं जाणइ । जाणित्ता ततो णं समणे भगवं महावीरे पव्वइते समाणे मित्त-णाती सयण-संबंधिवग्गं पडिविसज्जेति । पडिविसज्जित्ता इमं एतारूवं अभिग्राहं अभिगिण्हति - बारस वासाई वोसट्टकाए चत्तदेहे जे केति उवसग्गा समुपज्नति, तंजहा दिव्वा वा माणुसा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पण्णे समाणे सम्मं सहिस्सामि, खमिस्सामि, अधियासइस्सामि । ७७०. ततो णं समणे भगवं महावीरे इमं एयारूवं अभिग्गहं अभिगिन्हित्ता वोसट्टकाए चत्तदेहे दिवसे मुहुत्तसेसे कम्मारगामं समणुपत्ते । ततो णं समणे भगवं महावीरे वोसट्ठ काए चत्तदेहे अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं, एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए तुट्ठीए समितीए गुत्तीए ठाणेणं कम्मेणं सुचरितफलणेव्वाणमुत्तिमम्गेणं अप्पाणं भावेमाणे विहरइ । ७७१. एवं चाते विहरमाणस्स जे केइ उवसग्गा समुप्पज्जंति दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पण्णे समाणे अणाइले अव्वहिते अद्दीणमाणसे तिविहमण वयण कायगुत्ते सम्मं सहति खमति तितिक्खति अहियासेति । ७७२. ततो णं समणस्स भगवओ महावीरस्स एतेणं विहारेणं विहरमाणस्स बारस वासा वीतिक्कंता, तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दोसे मासे चउत्थे पक्खे वेसाहसुद्धे तस्स णं वेसाहसुद्धस्स दसमीपक्खेणं सुव्वतेणं दिवसेणं विजएणं मुहुत्तेणं हत्युत्तराहिं नक्खत्तेणं जोगोवगतेणं पाईणगामिणी छायाए वियत्ताए पोरुसीए जंभियगामस्स णगरस्स बहिया नदीए उज्जुवालियाए उत्तरे कूले सामागस्स गाहावतिस्स कठ्ठकरणंसि वियावत्तस्स चेतियस्स . उत्तरपुरत्थिमे दिसाभागे सालरुक्खस्स अदूरसामंते उक्कुडुयस्स गोदोहियाए आयावणाए आतावेमाणस्स छट्ठेणं भत्तेणं अपाणएणं उद्धुं जाणुं अहो सिरस धम्मज्झाणोवगतस्स झाणकोट्ठोवगतस्स सुक्कज्झाणंतरियाए वट्टमाणस्स णेव्वाणे कसिणे पडिपुण्णे अव्वाहते णिरावरणे अणंते अणुत्तरे केवलवरणाण - दंसणे समुप्पण्णे । ७७३. से भगवं अरहा जिणे जाणए केवली सव्वण्णू सव्वभावदरिसी सदेव मणुया - ऽसुरस्स लोगस्स पज्जाए जाणती, तंजहा आगती गती ठती च उववायं भुत्तं पीयं कडं पडिसेवितं आविकम्मं रहोकम्मं लवियं कथितं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावानं जाणमाणे पासमाणे एवं चाते विहरति । ७७४. जंणं दिवसं समणस्स भगवतो महावीरस्स णेव्वाणे कसिणे जाव समुप्पन्ने तं णं दिवसं भवणवइ - वाणमंतर जोतिसिय-विमाणवासिदेवेहिं य देवीहिं य ओवयंतेहिं य जाव उप्पिंजलगभूते यावि होत्था । ७७५. ततो णं समणे भगवं महावीरे उप्पन्नणाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं देवा धम्ममाइक्खती, ततो पच्छा माणुसाणं । ७७६. ततो णं समणे भगवं महावीरे उप्पन्नणाणदंसणधरे गोतमादीणं समणाणं णिग्गंथाणं पंच महव्वयाई सभावणाई छज्जीवणिकायाई आइक्खति भासति परूवेति, तंजहा पुढवीकाए जाव तसकाए । ७७७. पढमं भंते ! महव्वयं 'पच्चक्खामि सव्वं पाणातिवातं । से सुहुमं वा बायरं वा तसं वा थावरं वा णेव सयं पाणातिवातं करेज्जा ३ जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा । तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि' । ७७८. तस्सिमाओ पंच भावणाओ भवंति १ तत्थिमा पढमा भावणा- रियासमिते से णिग्गंथे, णो अणरियासमिते त्ति । केवली बूया - इरिया असमिते से णिग्गंथे पाणाई भुयाई जीवाई सत्ताइं अभिहणेज्ज वा वत्तेज्ज वा परियावेज्ज वा लेसेज्ज वा, उद्दवेज्ज वा । इरियासमिते से णिग्गंथे, जो इरियाअसमिते त्ति पढमा ॐॐॐॐॐ श्री आगमगुणमंजूषा ५१ HOKYOR [५१]

Loading...

Page Navigation
1 ... 65 66 67 68 69 70