Book Title: Agam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 69
________________ FOR955555555555 (१) आयारो • बी. स. १५ अ. भावणा [१३] 历历5555555552KCE 步步步步%%%%%%%%%%%%%CC $$$$乐乐乐乐乐乐乐玩玩乐乐乐乐乐乐乐乐听听乐乐乐56, अभिक्खणं २ अणोग्गहणसीले अदिण्णं गिण्हेज्जा, निग्गंथे उग्गहंसि उग्गहितंसि अभिक्खणं २ उग्गहणसीलए सिय त्ति चउत्था भावणा । ५ अहावरा पंचमा भावणा अणुवीयि मितोग्णहजाई से निग्गंथे साहम्मिएसु, णो अणणुवीयि मितोग्गहजाई। केवली बूया अणणुवीइ मितोग्गहजाई से निग्गंथे साहम्मिएसु अदिण्णं ओगिण्हेजा। फ से अणुवीयि मितोग्गहजाई से निग्गंथे साहम्मिएसु, णो अणणुवीयि मितोग्गहजाइ त्ति पंचमा भावणा । ७८५. एताव ताव तच्चे महव्वते सम्मं जाव आणाए आराहिए यावि भवति । तच्चं भंते ! महव्वयं अदिण्णादाणातो वेरमणं । ७८६. अहावरं चउत्थं भंते ! महव्वयं ‘पच्चक्खामि सव्वं मेहुणं । से दिव्वं वा माणुसंवा तिरिक्खजोणियं वाणेव सयं मेहुणं गच्छे ज्जा , तं चेव, अदिण्णादाणवत्तव्वया भाणितव्वा जाव वोसिरामि' । ७८७. तस्सिमाओपंच भावणाओ भवंति १ तत्थिमा पढमा भावणा णो णिग्गंथे अभिक्खणं २ इत्थीणं कहं कहइत्तए सिया। केवली बूया निग्गंथे णं अभिक्खणं २ इत्थीणं कहं कहेमाणे संतिभेदा संतिविभंगा संतिकेवलिपण्णत्तातो धम्मातो भंसेज्जा। णो निग्गंथे अभिक्खणं २ इत्थीणं कहं कहेइ त्तए सिय त्ति पढमा भावणा। २ अहावरा दोच्चा भावणा णो णिग्गंथे इत्थीणं मणोहराई २ इंदियाइं आलोइत्तए णिज्झाइत्तए सिया। केवली बूया निग्गंथे णं इत्थीणं मणोहराई २ इंदियाई आलोएमाणे णिज्झाएमाणे संतिभेदा संतिविभंगा जाव धम्मातो भंसेज्जा, णो णिग्गंथे इत्थीणं मणोहराई २ इंदियाई आलोइत्तए णिज्झाइत्तए सिय त्ति दोच्चा भावणा। ३ अहावरा तच्चा भावणा णो णिग्गंथे इत्थीणं पुव्वरयाई पुव्वकीलियाई सुमरित्तए सिया । केवली बूया-निग्गंथे णं इत्थीणं पुव्वरयाई पुव्वकीलियाई सरमाणे संतिभेदा जाव विभंगा जाव भंसेज्जा । णो णिग्गंथे इत्थीणं पुव्वरयाइं पुव्वकीलियाई सरित्तए सिय त्ति तच्चा भावणा। ४ अहावरा चउत्था भावणा णातिमत्तपाण-भोयणभोई से निग्गंथे, णो पणीयरसभोयणभोई। केवली बूया अतिमत्तपाण-भोयणभोई से निग्गंथे पणीयरसभोयणभोइ त्ति संतिभेदा जाव भंसेज्जा । णातिमत्तपाण-भोयणभोई से निग्गंथे, णो पणीतरसभोयणभोइ त्ति चउत्था भावणा। ५ अहावरा पंचमा भावणा-णो णिग्गंथे इत्थी-पसु-पंडगसंसत्ताइ सयणा-ऽऽसणाइं सेवित्तए सिया । केवली बूया-निग्गंथे णं इत्थी पसुपंडग-संसत्ताइं सयणा-ऽऽसणाइं सेवेमाणे संतिभेदा जाव भंसेज्जा। णो णिग्गंथे इत्थी-पसु-पंडगसंसत्ताई सयणा-ऽऽसणाई सेवित्तए सिय त्ति पंचमा भावणा। ७८८. एत्ताव ताव महव्वए सम्म कारण जाव आराधिते यावि भवति । चउत्थं भंते ! महव्वयं मेहुणातो वेरमणं । ७८९. अहावरं पंचमं भंते ! महव्वयं 'सव्वं परिग्गहं पच्चाइक्खामि । से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा णेव सयं परिग्गहं गेण्हेज्जा, णेवऽण्णेणं परिग्गहं गेण्हावेज्जा, अण्णं वि परिग्गहं गेण्हतं ण समणुजाणेज्जा जाव वोसिरामि' । ७९०. तस्सिमाओ पंच भावणाओ भवंति १ तत्थिमा पढमा भावणा सोततोणं जीवे मणुण्णामणुण्णाइं सद्दाइं सुणेति, मणुण्णामणुणेहिं सद्देहिं णो सज्जेज्जा णो रज्जेज्जा णो गिज्झेज्जा णो मुज्झेज्ना णो अज्झोववज्जेज्जा णो विणिघायमावज्जेज्जा। केवली बूया निग्गंथेणंमणुण्णामणुण्णेहिं सद्देहिं सज्जमाणे रज्जमाणे जाव विणिघायमावज्जमाणे संतिभेदा संतिविभंगा संतिकेवलिपण्णत्तातो धम्मातो भंसेजा। ण सक्का ण सोउंसद्दा सोत्तविसयमागया। राग-दोसा उजे तत्थ ते भिक्खू परिवज्जए॥१३०|| सोततो जीवो मणुण्णामणुण्णाइं सद्दाई सुणेति, पढमा भावणा । २ अहावरा दोच्चा भावणा चक्खूतो जीवो मणुण्णामणुण्णाई ख्वाइं पासिति, मणुण्णामणुण्णेहिंरूवेहिं णोसज्जेज्जाणोरज्जेज्जाजावणोविणिघातमावज्जेजा। केवली बूया निग्गंथेणंमणुण्णामणुण्णेहिवेहिं सज्जमाणेरज्जमाणेजावसंघाविणिघा)यमावज्जमाणे संतिभेदासंतिविभंगा जावभंसेज्ना।ण सक्का रूवमदटुंचक्खूविसयमागतं। राग-दोसा उजेतत्थ ते भिक्खूपरिवज्जए॥१३१|| चक्खूतोजीवोमणुण्णामणुण्णाइंरूवाइंपासिति म त्तिदोच्चा भावणा। ३ अहावरा तच्चा भावणा घाणतो जीवो मणुण्णामणुण्णाइंगंधाइं अग्घायति, मणुण्णामणुण्णेहिं गंधेहिंणो सज्जेज्जा णो रज्जेज्जा जाव विणिघायमावज्जेज्जा। ए केवली बूया-मणुण्णामणुण्णेहिं गंधेहिं सज्जमाणे रज्जमाणे गाव विणिघायमावज्जमाणे संतिभेदा संतिविभंगा जाव भंसेज्जा । ण सक्का ण गंधमग्घाउंणासाविसयमागयं । राग दोसाउजेतत्थ ते भिक्खूपरिवज्जए॥१३२॥घाणतोजीवोमणुण्णामणुण्णाइंगंधाइंअग्घायति त्तितच्चाभावणा। ४ अहावराचउत्था भावणा-जिब्भातोजीवोमणुण्णामणुण्णाई रसाइंअस्सादेति, मणुण्णामणुण्णेहिरसेहिंणोसज्जेज्नाणोरज्जेज्जाजावणोविणिग्घातमावज्जेज्जा। केवली बूया निग्गंथेणंमणुणामणुण्णेहिरसेहिंसज्जमाणेजावविणिग्यायमावज्जमाणे 4 4555555555555555 श्री आगमगुणमंजूषा-१३॥555555555555555555555556NOR

Loading...

Page Navigation
1 ... 67 68 69 70