Book Title: Agam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
FOR9555555555555
(१) आयारो - प. सु.८ अ. विमोक्खो उद्देसक - ७-८ [१५]
OTO乐乐乐乐乐玩玩乐乐听听听听听听听听听听听乐玩玩乐乐听听听听听听听听听听听听听听听听听听听听听听5
परक्कमंतं भुज्जो अचेलं तणफासा फुसंति, सीतफासा फुसंति, तेउफासा फुसंति, दंस-मसगफासा फुसंति, एगतरे अण्णतरे विरूवरूवे फासे अधियासेति अचेले लाघवियं आगममाणे । तवे से अभिसमण्णागते भवति । जहेतं भगवया पवेदितं तमेव अभिसमेच्च सव्वतो सव्वयाए सम्मत्तमेव समभिजाणिया। २२७. जस्स णं भिक्खुस्स एवं भवति अहं च खलु अण्णेसिं भिक्खूणं असणं वा ४ आहट्ट दलयिस्सामि आहडं च सातिज्जिस्सामि १, जस्सणं भिक्खुस्स एवं भवति अहं च खलु अण्णेसिं भिक्खूणं असणं वा ४ आहट्ट दलयिस्सामि आहडं च णो सातिज्जिस्सामि २, जस्स णं भिक्खुस्स एवं भवति-अहं च खलु असणं वा ४ आहट्ट णो दलयिस्सामि आहडं च सातिज्जिस्सामि ३, जस्स णं भिक्खुस्स एवं भवति-अहं च खलु अण्णेसिं भिक्खूणं असणं वा ४ आहट्ट णो दलयिस्सामि आहडं च णो सातिज्जिस्सामि ४ , जस्स णं भिक्खुस्स एवं भवति अहं च खलु तेण अहातिरित्तेण अहेसणिज्नेण अहापरिग्गहिएण असणेण वा ४ अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाय अहं वा वि तेण अहातिरित्तेण अहेसणिज्जेण अहापरिग्गहिएण असणेण वा ४ अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं सातिज्जिस्सामि ५ लाघवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया। २२८. जस्सणं भिक्खुस्स एवं भवति 'से गिलामि च खलु अहं इमम्मि समए इमं सरीरगं अणुपुव्वेणं परिवहित्तए' से अणुपुव्वेणं आहारं संवढेजा, अणुपुव्वेणं आहारं संवदेत्ता कसाए पतणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिणिव्वुडच्चे अणुपविसित्ता गाम वा जाव रायहाणिं वा तणाई जाएज्जा, तणाई जाएत्ता सेत्तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अप्पंडे जाव तणाई संथरेज्जा, तणाई संथरेत्ता एत्थ वि समए कायं च जोगं च इरियं च पच्चक्खाएज्जा । तं सच्चं सच्चवादी ओए तिण्णे छिण्णकहकहे आतीतढे अणातीते चेच्चाण भेउरं कायं संविहुणिय विरूवरूवे ॥ परीसहुवसग्गे अस्सिं विसंभणताए भेरवमणुचिण्णे। तत्थावि तस्स कालपरियाए। से तत्थ वियंतिकारए । इच्चेतं विमोहायतणं हितं सुहं खमं णिस्सेसं आणुगामियं त्ति बेमि।★★★|| अष्टमस्य सप्तमः ||*** अट्ठमो उद्देसओ २२९. अणुपुव्वेण विमोहाइं जाइं धीरा समासज्ज । वसुमंतो मतिमंतो सव्वं णच्चा अणेलिसं ॥१६॥ २३०. दुविहं पि विदित्ता णं बुद्धा धम्मस्स पारगा। अणुपुव्वीए संखाए आरंभाय तिउट्टति ॥१७।। २३१. कसाए पयणुए किच्चा अप्पाहारो तितिक्खए। अह भिक्खू गिलाएज्जा आहारस्सेव अंतियं ।।१८॥ २३२. जीवियं णाभिकंखेज्जा मरणं णो वि पत्थए। दुहतो वि ण सज्जेजा जीविते मरणे तहा ॥१९|| २३३. मज्झत्थो णिज्जरापेही समाहिमणुपालए । अंतो बहिं वियोसज्ज अज्झत्थं सुद्धमेसए ॥२०॥ २३४. जं किंचुवक्कम जाणे आउखेमस्स अप्पणो । तस्सेव अंतरद्धाए खिप्पं सिक्खेज्ज पंडिते ॥२१॥ २३५. गामे अदुवा रण्णे थंडिलं पडिलेहिया । अप्पपाणं तु विण्णाय तणाई संथरे मुणी ॥२२॥ २३६. अणाहारो तुवट्टेज्जा पुट्ठो तत्थ फ हियासए। णातिवेलं उवचरे माणुस्सेहिं वि पुट्ठवं ।।२३।। २३७. संसप्पगा यजे पाणा जे य उड्ढमहेचरा। भुंजते मंससोणियं ण छणे ण पमज्जए॥२४॥२३८. पाणा देहं विहिंसंति ठाणातो ण वि उब्भमे । आसवेहिं विवित्तेहिं तिप्पमाणोऽधियासए॥२५॥२३९. गंथेहिं विवित्तेहिं आयुकालस्स पारए। पगहिततरगं चेतं दवियस्स वियाणतो ॥२६।। २४०. अयं से अवरे धम्मे णायपुत्तेण साहिते। आयवज्ज पडियारं विजहेज्जा तिधा तिधा ॥२७॥ २४१. हरिएसुण णिवज्जेज्जा थंडिलं मुणिआ सए। वियोसज्ज अणाहारो पुट्ठो तत्थऽधियासए ॥२८॥ २४२. इंदिएहिं गिलायंतो समियं साहरे मुणी। तहावि से अगरहे अचले जे समाहिए ।।२९।। २४३. अभिक्कमे पडिक्कमे संकुचए पसारए। कायसाहारणट्ठाए एत्थं वा वि अचेतणे॥३०॥२४४. परिकम्मे परिकिलंते अदुवा चिट्टे अहायते। ठाणेण परिकिलंते णिसीएज्ज य अंतसो॥३१॥२४५. आसीणेऽणेलिसं मरणं इंदियाणि समीरते। कोलावासं समासज्ज वितहं पादुरेसए॥३२॥ २४६. जतो वजं समुप्पज्जे ण तत्थ अवलंबए। ततो उक्केस अप्पाणं सव्वे फासेऽधियासए॥३३।। २४७. अयं चाततरे सिया जे अणुपालए। सव्वगायणिरोधे वि ठाणातोण वि उब्भमे ॥३४॥ २४८. अयं से उत्तमे धम्मे पुवठ्ठाणस्स पग्गहे । अचिरं पडिलेहित्ता विहरे चिट्ठ माहणे ॥३५॥२४९. अचितं तु समासज्ज ठावए तत्थ अप्पगं । वोसिरे सव्वसो कार्य ण मे देहे परीसहा ॥३६॥ २५०. जावज्जीवं परीसहा उवसग्गा य इति संखाय । संवुडे देहभेदाए इति पण्णेऽधियासए ॥३७|| २५१. भिदुरेसुण रज्जेज्जा कामेसु बहुतरेसु वि।' इच्छालोभ ण सेवेज्जा धुववण्णं सपेहिया ॥३८॥२५२. सासएहिं णिमंतेज्जा दिव्वमायं ण सद्दहे । तं पडिबुज्झ माहणे सव्वं नूमं विधूणिता ॥३९।। २५३. सव्वद्वेहिं
GQ明明听听听听听听听听乐乐玩玩乐乐乐折折折乐乐乐乐乐乐乐听听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐
exerc5555555555555555555555555 श्री आगमगुणमंजूषा - १५4555555555555555555555555555OF
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70