Book Title: Agam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
FAGR95555
(१) आयारो - प. सु. ५ अ. लोगसारो- उद्देसक ४-५-६ [१०]
15555555555550og
1555555598GORY
555555555
HOTO乐乐乐乐乐乐听听听听听听听听听听乐乐乐乐乐乐乐乐乐场乐乐乐听听听听听听听听听听听听听听听听听纸505C
१६३. एगया गुणसमितस्स रीयतो कायसंफासगणुचिण्णा एगतिया पाणा उद्दायंति, इहलोगवेदणवेज्जावडियं । जं आउट्टिकयं कम्मं तं परिण्णाय विवेगमेति । एवं 5 से अप्पमादेण विवेगं किट्टति वेदवी । १६४. से पभूतदंसी पभूतपरिणाणे उवसंते समिए सहिते सदा जते द8 विप्पडिवेदेति अप्पाणं-किमेस जणो करिस्सति ?
एस से परमारामो जाओ लोगंसि इत्थीओ । मुणिणा हु एतं पवेदितं । उब्बाधिज्जमाणे गामधम्मेहिं अवि णिब्बलासए, अवि ओमोदरिय कुज्जा, अवि उड्डे ठाणं ठाएज्जा, अवि गामाणुगाम दूइज्जेज्जा, अवि आहारं वोच्छिदेज्जा, अवि चए इत्थीसु मणं । पुव्वं दंडा पच्छा फासा, पुव्वं फासा पच्छा दंडा | इच्चेते कलहासंगकरा भवंति। पडिलेहाए आगमेत्ता आणवेज्ज अणासेवणाए त्ति बेमि। १६५. से णो काहिए, णोपासणिए, णोसंपसारए, णो मामए, णो कतकिरिए, वईगुत्ते अज्झप्पसंवुडे परिवज्जए सदा पावं । एतं मोणं समणुवासेज्जासि त्ति बेमि । । आवंतीए चउत्थो उद्देसओ सम्मत्तो ।*** पंचमो उद्देसओ १६६. से बेमि, तं जहा अवि हरदे पडिपुण्णे चिट्ठति समंसि भोमे उवसंतरए सारक्खमाणे । से चिट्ठति सोतमज्झए। से पास सव्वतो गुत्ते । पास लोए महेसिणो जे य पण्णाणमंता पबुद्धा आरंभोवरता । सम्ममेतं ति पासहा । कालस्स कंखाए परिव्वयंति त्ति बेमि । १६७. वितिगिंछसमावन्नेणं अप्पाणेणं णो लभति समाधिं । सिता वेगे अणुगच्छंति, असिता वेगे अणुगच्छंति । अणुगच्छमाणेहिं अणणुगच्छमाणे कहं ण णिविज्ने ? १६८. तमेव सच्चं णीसंकं जं जिणेहिं पवेदितं ।। १६९. सहिस्सणं समणुण्णस्स संपव्वयमाणस्स समियं ति मण्णमाणस्स एगदा समिया होति १, समियं ति मण्णमाणस्स एगदा असमिया होति २, असमियं ति मण्णमाणस्स एगया समिया होति ३, असमियं ति मण्णमाणस्स एगया असमिया होति ४, समियं ति मण्णमाणस्स समिया वा असमिया वा समिया होति उवेहाए ५, असमियं ति मण्णमाणस्स समिया वा असमिया वा असमिया होति उवेहाए ६ । उवेहमाणो अणुवेहमाणं बूया-उवेहाहि समियाए, इच्वेवं तत्थ संधी झोसितो भवति । से उहितस्स एतस्स गतिं समणुपासह । एत्थ वि बालभावे अप्पाणं णो उवदंसेज्जा । १७०. तुमं सि णाम तं चेव जं हंतव्वं ति मण्णसि, तुमं सि णाम तं चेव जं अज्जावेतव्वं ति मण्णसि, तुम सि णाम तं चेव जं परितावेतव्वं ति मण्णसि, तुम सि णाम तं चेव जं परिघेतव्वं ति मण्णसि, एवं तं चेव जं उद्दवेतव्वं ति मण्णसि । अंजू चेय पडिबुद्धजीवी। तम्हा ण हता, ण वि घातए। अणुसंवेयणमप्पाणेणं जं हंतव्वं णाभिपत्थए। १७१.जे आता से विण्णाता, जे विण्णाता से आता । जेण विजाणति से आता । तं पडुच्च पडिसंखाए। एस आतावादी समियाए परियाए वियाहिते त्ति बेमि।*** आवंतीए पंचमो उद्देसओ सम्मत्तो॥★★★ छट्ठो उद्देसओ १७२. अणाणाए एगे सोवठ्ठाणा, आणाए एगे णिरुवट्ठाणा । एतं ते मा होतु । एतं कुसलस्स दंसणं । तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सण्णी तण्णिवेसणे अभिभूय अदक्खू । अणभिभूते पभूणिरालंबणताए, जे महं अबहिमणे। पवादेण पवायं जाणेज्जा सहसम्मुइयाए परवागरणेणं अण्णेसिं वा सोच्चा। १७३. णिद्देसं णातिवत्तेज्ज मेहाती सुपडिलेहिय सव्वओ सव्वताए सम्ममेव समभिजाणिया। इह आरामं परिण्णाय अल्लीणगुत्तो परिव्वए। निट्ठियट्ठि वीरे आगमेणं सदा परक्कमेज्जासि त्ति बेमि। १७४. उड्डे सोता अहे सोता तिरियं सोता वियाहिता । एते सोया वियक्खाता जेहिं संगं ति पासहा ॥१२|| आवट्टमेयं तु पेहाए एत्थ विरमेज्ज वेदवी। १७५. विणएतु सोतं निक्खम्म एस महं अकम्मा जाणति, पासति, पडिलेहाए णावकंखति। १७६. इह आगतिं गतिं परिण्णाय अच्चेति जातिमरणस्सवडुमगं वक्खातरते । सव्वे सरा नियटृति, तक्का जत्थ ण विज्जति, मती तत्थ ण गाहिया। ओए अप्पतिट्ठाणस्स खेत्तणे। सेण दीहे, ण हस्से, ण वट्टे, ण तंसे, ण चउरंसे, ण परिमंडले, ण किण्हे, ण णीले, ण लोहिते, ण हालिदे, ण सुक्किले, ण सुरभिगंधे, ण दुरभिगंधे, ण तित्ते, ण कडुए, ण कसाए, ण अंबिले, ण महुरे, ण कक्खडे, ण मउए, ण गरुए, ण लहुए, ण सीए, ण उण्हे, ण णिद्रे, ण लुक्खे, ण काऊ, ण रुहे, ण संगे, ण इत्थी, ण पुरिसे, ण अण्णहा। परिण्णे, सण्णे। उवमा ण विज्जति । अरूवी सत्ता । अपदस्स पदं णत्थि। सेण सहे, ण रूवे, ण गंधे, ण रसे, ण फासे, इच्चेतावंति त्ति बेमि।★★★||पंचमं अज्झयणं आवंती समत्ता॥ छट्टमज्झयणं
"धुयं पढमो उद्देसओ १७७. ओबुज्झमाणे इह माणवेसु आघाइ से णरे, जस्स इमाओ जातीओ सव्वतो सुपडिलेहिताओभवंति आघाति से णाणमणेलिसं 9 से किट्टति तेसिं समुट्ठिताणं निक्खित्तदंडाणं समाहिताणं पण्णाणमंताणं इह मुत्तिमग्गं । १७८. एवं पेगे महावीरा विप्परक्कमंति। पासह एगेऽवसीयमाणे अणत्तपण्णे
55555555 5$$$$$$$$$!
TOP:
0
5555555555555555555555 श्री आगमगुणमंजूषा-१०4555555555555555555555555EO-ORK
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70