Book Title: Agam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 17
________________ HORO55555555555) पदम अंगसुतं - आयारो पढमो सुबक्संघो १ अन्झयणं सत्यपरिण्णा उद्देसक १-२ [ 25599hhhh hhhhhh 乐乐听听听听听听听听明明听听听听听听听听听听听听听听听听听听听听听乐乐国乐乐听听听听听听听听乐5CM सिरि उसहदेवसामिस्स णमो। सिरि गोडी - जिराउला - सव्वोदय - पासणाहाणं णमो। णमोत्थुणं समणस्स भगवओ महइ महावीर वद्धमाणसामिस्स । सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो। सिरि सुगुरु - देवाणं णमो॥ पंचमगणहर-भयवं-सिरिसुहम्मसामिविरइयं पढमं अंगं आयारंगसुत्तं पढमो सुयक्खंधो १ पढमं अज्झयणं 'सत्थपरिणा' पढमो उद्देसओ १. सुयं मे आउसं ! तेणं भगवया एवमक्खायं इहमेगेसिंणो सण्णा भवति । तं जहा पुरत्थिमातो वा दिसातो आगतो अहमंसि, दाहिणाओ वा दिसाओ आगतो अहमंसि, पच्चत्थिमातो वा दिसातो आगतो अहमंसि, उत्तरातो वा दिसातो आगतो अहमंसि, उड्डातो वा दिसातो आगतो अहमंसि, अधेदिसातो वा आगतो अहमंसि, अन्नतरीतो दिसातो वा अणुदिसातो वा आगतो अहमंसि, एवमेगेसिं णो णातं भवति । अत्थि मे आया उववाइए, णत्थि मे आया उववाइए, के अहं आसी, के वा इओ चुते पेच्चा भविस्सामि । २. से जं पुण जाणेज्जा सह सम्मुइयाए॥ परवागरणेणं अण्णेसिं वा अंतिए सोच्चा, तं जहा पुरत्थिमातो वा दिसातो आगतो अहमंसि एवं दक्खिणाओ वा पच्चत्थिमाओ वा उत्तराओ वा उड्ढाओ वा अहाओ वा अन्नतरीओ दिसाओ वा अणुदिसाओ वा आगतो अहमंसि, एवमेगेसिंणातं भवति । अत्थि मे आया उववाइए जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरति सव्वाओ दिसाओ सव्वाओ अणुदिसाओ सो हं । ३. से आयावादी लोगावादी कम्मावादी किरियावादी । ४. अकरिस्सं च हं, काराविस्सं च हं, करओ यावि समणुण्णे भविस्सामि । ५. एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणितव्वा भवंति । ६. अपरिण्णायकम्मे खलु अयं पुरिसे जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरति, सव्वाओ दिसाओ सव्वाओ अणुदिसाओ सहेति, अणेगरूवाओ जोणीओ संधेति, विरूवरूवे फासे पडिसंवेदयति । ७. तत्थ खलु भगवता परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती-मरण-मोयणाए दुक्खपडिघातहेतुं । ८. एतावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति । ९. जस्सेते लोगंसि कम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि। ★★★|| सत्थपरिणाए पढमो उद्देसओ समत्तो||*** बीओ उद्देसओ १०. अट्टे लोए परिजुण्णे दुस्संबोधे अविजाणए। अस्सिं लोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा परितावेति । ११. संति पाणा पुढो सिता। १२. लज्जमाणा पुढो पास । 'अणगारा मो' त्ति एगे पवयमाणा, जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्थं समारंभमाणो अणेगरूवे पाणे विहिंसति । १३. तत्थ खलु भगवता परिण्णा पवेदिता-इमस्स चेव जीवियस्स परिवंदणमाणण-पूयणाए जाती-मरण-मोयणाए दुक्खपडिघातहेउं से सयमेव पुढविसत्थं समारंभति, अण्णेहिं वा पुढविसत्थं समारंभावेति, अण्णे वा पुढविसत्थं समारंभंते समणुजाणति । तं से अहिताए, तं से अबोहीए। १४. से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिंणातं भवति एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए । इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । १५. से बेमि अप्पेगे अंधमन्भे अप्पेगे अंधमच्छे, अप्पेगे पादमब्भे २, अप्पेगे गुप्फमब्भे २, अप्पेगे जंघमन्भे २, अप्पेगे जाणुमब्भे २, अप्पेगे ऊरूमब्भे २, अप्पेगे कडिमब्भे २, अप्पेगे णाभिमब्भे २, अप्पेगे उदरमब्भे २, अप्पेगे पासमब्भे २, अप्पेगे पिट्ठिमब्भे २, अप्पेगे उरमब्भे २, अप्पेगे हिययमब्भे २, अप्पेगे थणमब्भे २, अप्पेगे खंधमन्भे २, अप्पेगे बाहुमब्भे २, अप्पेगे हत्थमन्भे २, अप्पेगे अंगुलिमब्भे २, अप्पेगे णहमब्भे २, अप्पेगेगीवमब्भे २, अप्पेगे हणुमब्भे २, अप्पेगे होट्ठमब्भे २, अप्पेगे दंतमब्भे २, अप्पेगे जिब्भमब्भे २, अप्पेगे तालुमब्भे २, अप्पेगे गलमन्भे २, अप्पेगे गंडमब्भे २, अप्पेगे कण्णमब्भे २, अप्पेगे णासमब्भे २, अप्पेगे अच्छिमब्भे २, अप्पेगे भमुहमब्भे २, अप्पेगे णिडालमन्भे २, अप्पेगे सीसमन्भे २, अप्पेमे संपणारए, अप्पेगे उद्दक्या-१६. एत्थ सत्थं समास्भमाणस्स इच्चेसे आरंभा अपरिणाता भवंति। एत्थ सत्थं असमारभमाणस्स इच्चेते.आरंभा परिण्णाता भवंति । १७. तं परिण्णाय मेहावीणेव सयं पुढविसत्थं समारभेज्जा, णेवऽण्णेहिं पुढविसत्थं समारभावेज्जा, णेवण्णे पुढविसत्थं समारभंते समणुजाणेज्जा। १८. जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से हु मुणी परिणायकम्मे त्ति बेमि। ।। सत्थपरिणाए बियओ उद्देसओ समत्तो ॥★★★तइओ उद्देसओ ★★★१९. से बेमि से जहा वि अणगारे उज्जुकडे णियागपडिवण्णे अमायं कुम्वमाणे वियाहिते। २०. जाय सद्धाए णिक्खतो । સૌજન્ય :- પ. પૂ. સાધ્વીશ્રી ધૈર્યપ્રભાશ્રીજી મ.સા. ના શિષ્ય પ. પૂ. સાધ્વીશ્રી ગુણમાલાશ્રીજી મ.સા. ના શિષ્યા પ. પૂ. સાધ્વીશ્રી હિતપ્રજ્ઞાશ્રીજી ની પ્રેરણાથી શ્રેષ્ઠિવર્ય જેઠાભાઈ ખીમજી લાપસીયા કચ્છ સાંયરા 雪雪雪雪第55$$$$$历历乐%%%% 3PHTHAT'S $$$$ $$$步步步步步功新 GO乐乐乐听听听听乐明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听QLO

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70