Book Title: Agam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
395555555555555[
1555555555OUrog
Cs乐乐乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明C网
पूतिदेहंतराणि पासति पुढो वि सवंताई। पंडिते पडिलेहाए। से मतिमं परिण्णाय मा य हुलालं पच्चासी। मा तेसु तिरिच्छमप्पाणमावातए।९३. कासंकसे खलु अयं पुरिसे, बहुमायी, कडेण मूढे, पुणोतं करेति लोभं, वेरं वड्डेति अप्पणो। जमिणं परिकहिज्जइ इमस्स चेव पडिबूहणताए। अमरायइ.महासड्ढी । अट्ठमेतं तु पेहाए। अपरिणाए कंदति । ९४. से तं जाणह जमहं बेमि । तेइच्छं पंडिए पवयमाणे से हंता छेत्ता भेत्ता लुंपित्ता विलुपित्ता उद्दवइत्ता 'अकडं करिस्सामि' त्ति मण्णमाणे, जस्स वि य णं करेइ । अलं बालस्स संगेणं, जे वा से कारेति बाले । ण एवं अणगारस्स जायति त्ति बेमि। लोगविजयस्स पंचमो उद्देसओ सम्मत्तो || छट्ठो उद्देसओ XXX९५. सेत्तं संबुज्झमाणे आयाणीयं समुट्ठाए तम्हा पावं कम्मं णेव कुज्जा ण कारवे । ९६. सिया तत्थ एकयरं विप्परामुसति छसु अण्णयरम्मि कम्पति । सुहट्ठी लालप्पमाणे सएण दुक्खेण मूढे विप्परियासमुवेति । सएण विप्पमाएण पुढो वयं पकुव्वति जंसिमे पाणा पव्वहिता । ९७. पडिलेहाए णो णिकरणाए। एस परिण्णा पवुच्चति कम्मोवसंती। जे ममाइयमति जहाति से जहाति ममाइतं । से हु दिट्ठपहे मुणी जस्स णत्थि ममाइतं । तं परिण्णाय मेहावी विदित्ता लोगं, वंता लोगसण्णं, से मतिमं परक्कमेज्जासि त्ति बेमि । ९८.णारतिं सहती वीरे, वीरे णो सहती रतिं । जम्हा अविमणे वीरे तम्हा वीरेण रज्जति ||३||९९. सद्दे फासे अधियासमाणे णिव्विंद णंदि इह जीवियस्स। मुणी मोणं समादाय धुणे कम्मसरीरगं । पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो । एस ओघंतरे मुणी तिण्णे मुत्ते विरते वियाहिते त्ति बेमि । १००. दुव्वसुमुणी अणाणाए, तुच्छए गिलाति वत्तए। १०१. एस वीरे पसंसिए अच्चेति लोगसंजोगं । एस णाए पवुच्चति । जं दुक्खं पवेदितं इह माणवाणं तस्स दुक्खस्स कुसला परिण्णमुदाहरंति, इति कम्मं परिण्णाय सव्वसो । जे अणण्णदंसी से अणण्णारामे, जे अणण्णारामे से अणण्णदंसी। १०२. जहा पुण्णस्स कत्थति तहा तुच्छस्स कत्थति । जहा तुच्छस्स कत्थति तहा पुण्णस्स कत्थति। अवि य हणे अणातियमाणे। एत्थं पिजाण सेयं तिणत्थि। केऽयं पुरिसे कं च णए। १०३. एस वीरे पसंसिए जे बद्धे पडिमोयए, उड्ढं अहं तिरियं दिसासु, से सव्वतो सव्वपरिण्णाचारीण लिप्पति छणपदेण वीरे ।१०४.से मेधावी जे अणुग्घातणस्स खेत्तण्णे जे य बंधपमोक्खमण्णेसी। कुसले पुण णो बद्धे णो मुक्के। से जंच आरभे, जं चणारभे, अणारद्धं च ण आरभे। छणं छणं परिण्णाय लोगसण्णं च सव्वसो। १०५. उद्देसो पासगस्सणत्थि। बाले पुण णिहे कामसमणुण्णे असमितदुक्खे दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टति त्ति बेमि ॥बीयमज्झयणं लोगविजयो सम्मत्तं ॥ ३ तइअं अज्झयणं 'सीओसणिज्ज पढमो उद्देसओ १०६. सुत्ता अमुणी मुणिणो सया जागरंति । लोगंसि जाण अहियाय दुक्खं । समयं लोगस्स जाणित्ता एत्थ सत्योवरते । १०७. जस्सिमे सदा य रूवा य गंधा य रसा य फासा य अभिसमण्णागता भवंति से आतवं णाणवं वेयवं धम्मवं बंभवं पण्णाणेहिं परिजाणति लोगं, मुणी ति वच्चे धम्मविदु त्ति अंजू आवट्टसोए संगमभिजाणति । सीतोसिणच्चागी से णिग्गंथे अरति-रतिसहे फारुसियं णो वेदेति, जागर-वेरोवरते वीरे! एवं दुक्खा पमोक्खसि । १०८. जरा-मच्चुवसोवणीते णरे सततं मूढे धम्म णाभिजाणति । पासिय आतुरे पाणे अप्पमत्तो परिव्वए। मंता एवं मतिमं पास, आरंभजं दुक्खमिणं ति णच्चा, मायी पमायी पुणरेति गन्भं । उवेहमाणो सद्द-रूवेसु अंजू माराभिसंकी मरणा पमुच्चति । १०९. अप्पमत्तो कामेहिं, उवरतो पावकम्मेहिं, वीरे आतगुत्ते खेयण्णे । जे पज्जवजातसत्थस्स खेतण्णे से असत्थस्स खेतण्णे जे असत्थस्स खेतण्णे से पज्जवजातसत्थस्स खेतण्णे। ११०. अकम्मस्स ववहारोण विज्जति। कम्मुणा उवाधि जायति । १११. कम्मं च पडिलेहाए कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिण्णाय मेधावी विदित्ता लोग वंता लोगसण्णं से मतिमं परक्कमेज्जासित्ति बेमि।।। सीओसणिज्जस्स पढमो उद्देसओ सम्मत्तो॥XXबीओ उद्देसओ★★★११२. जातिं च बुद्धिं च इहऽज्ज पास, भूतेहिं जाण पडिलेह सातं । तम्हाऽतिविज्जं परमं ति णच्चा सम्मत्तदंसी ण करेति पावं ॥४॥ ११३. उम्मुंच पासं इह मच्चिएहिं, आरंभजीवी उ भयाणुपस्सी। कामेसु गिद्धा णिचयं करेति, संसिच्चमाणा पुणरेति गम्भं ।।५।। ११४. अवि से हासमासज्ज, हंता णंदीति मण्णति । अलं बालस्स संगणं, वेरं वड्डेति अप्पणो॥६॥११५. तम्हाऽतिविजं परमं ति णच्चा, आयंकदंसी ण करेति पावं के । अग्गं च मूलं च विगिंच धीरे, पलिछिदियाणं णिक्कम्मदंसी ॥७॥११६. एस मरणा पमुच्चति, से हु दिट्ठभये मुणी। लोगंसि परमदंसी विवित्तजीवी उवसंते समिते
GO听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明2
HOROS555555555555555555555555 श्री आगमगुणमंजूवा-59555555555555555555555OOR
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70