Book Title: Agam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 20
________________ बफफफका (१) आयारो - प. सु. २ अ. लोगविजओ उद्देसक १-२-३ - [४] 155555555555FFEROL CIC乐乐乐乐乐乐乐乐乐玩玩乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐C भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति । ६१.तं परिण्णाय मेहावी णेव सयं वाउसत्थं समारभेज्जा, णेवऽण्णेहिं वाउसत्थं समारभावेज्जा, णेवऽण्णे वाउसत्थं समारभंते समणुजाणेज्जा । जस्सेते वाउसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि । ६२. एत्थं पि जाण उवादीयमाणा, जे आयारे ण रमंति आरंभमाणा विणयं वयंति छंदोवणीया अज्झोववण्णा आरंभसत्ता पकरंति संगं । से वसुमं सव्वसमण्णागतपण्णाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मंणो अण्णेसिं। तं परिण्णाय मेहावी णेव सयं छज्जीवणिकायसत्थं समारभेज्जा, णेवण्णेहिं छज्जीवणिकायसत्थं समारभावेज्जा, णेवण्णे छज्जीवणिकायसत्थं समारभंते समणुजाणेज्जा । जस्सेते छज्जीवणिकायसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि । ।। सत्थपरिण्णा समत्ता ।। २ बीअं अज्झयणं 'लोगविजयो पढमो उद्देसओ ६ ३.जे गुणे से मूलठ्ठाणे, जे मूलट्ठाणे से गुणे । इति से गुणट्ठी महता परितावेण वसे पमत्ते। तं जहा माता मे, पिता मे, भाया मे, भगिणी मे, भज्जा मे, पुत्ता मे, धूता मे, सुण्हा मे, सहि-सयण-संगंथ-संथुता मे, विवित्तोवकरण-परियट्टण-भोयण-अच्छायणं मे । इच्वत्थं गढिए लोए वसे पमत्ते अहो य राओ य परितप्पमाणे कालाकालसमुट्ठायी संजोगट्ठी अट्ठालोभी आलुपे सहसक्कारे विणिविट्ठचित्ते एत्थ सत्थे पुणो पुणो । ६४. अप्पं च खलु आउं इहमेगेसिं माणावाणं । तं जहा सोतपण्णाणेहिं परिहायमाणेहिं चक्खुपण्णाणेहि परिहायमाणेहिं घाणपण्णाणेहिं परिहायमाणेहिं रसपण्णाणेहिं परिहायमाणेहिं फासपण्णाणेहिं परिहायमाणेहिं अभिकंतं च खलु वयं सपेहाए ततो से एगया मूढभावं जणयंति। जेहिं वा सद्धिं संवसति ते वणं एगदा णियगा पुव्विं परिवदंति, सो वा ते णियगे पच्छा परिवदेज्जा । णालं ते तव ताणाए वा सरणाए वा, तुम पि तेसिंणालं ताणाए वा सरणाए वा । से ण हासाए, ण किड्डाए, ण रतीए, ण विभूसाए। ६५. इच्चेवं समुट्ठिते अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहृत्तमविणोपमादए। वओ अच्चेति जोव्वणंच। ६६.जीविते इहजेपमत्ता सेहता छेत्ता भेत्ता लुंपित्ता विलुंपित्ता उद्दवेत्ता उत्तासयिता अकडं करिस्सामि त्ति मण्णमाणे। जेहिं वा सद्धिं संवसति ते व णं एगया णिगया पुव्विं पोसेति, सो वा ते णियगे पच्छा पोसेज्जा । णालं ते तव ताणाए वा सरणाए वा, तुमं पि तेसिंणालं ताणाए वा सरणाए वा । ६७. उवादीतसेसेण वा संणिहिसण्णिचयो कज्जति इहमेगेसिं माणवाणं भोयणाए। ततो से एगया रोगसमुप्पाया समुप्पज्जति । जेहिं वा सद्धिं संवसति ते व णं एगदा णियगा पुव्विं परिहरंति, सो वा ते णियए पच्छा परिहरेज्जा । णालं ते तव ताणाए वा सरणाए वा, तुम पि तेसिंणाल ताणाए वा सरणाए वा । ६८. एवं जाणित्तु दुक्खं पत्तेयं सातं अणभिक्वंतं च खलु वयं सपेहाए खणं जाणाहि पंडिते! जाव सोतपण्णाणा अपरिहीणा जाव णेत्तपण्णाणा अपरिहिणा जाय घाणपण्णाणा अपरिहीणा जाय जीहपण्णाणा अपरिहीणा जाव फासपण्णाणा अपरिहीणा, इच्चेतेहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आयर्ल्ड सम्म समणुवासेज्जासि त्ति बेमि । लोगविजयस्स पढमो उद्देसओ सम्मत्तो || बीओ उद्देसओ★★★६९. अरतिं आउट्टे से मेधावी खणंसि मुक्के । ७०. अणाणाए पुट्ठा वि एगे णियटृति मंदा मोहेण पाउडा। 'अपरिग्गहा भविस्सामो' समुट्ठाए लद्धे कामेऽभिगाहति । अणाणाए मुणिणो पडिलेहेति । एत्थ मोहे पुणो पुणो सण्णा णो हव्वाए णो पाराए । ७१. विमुक्का हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे णाभिगाहति । विणा वि लोभं निक्खम्म एस अकम्मे जाणति पासति, पडिलेहाए णावकंखति, एस अणगारे त्ति पवुच्चति । ७२. अहो य रातो य परितप्पमाणे कालाकालसमुट्ठायी संजोगट्ठी अट्ठालोभी आलुपे सहसक्कारे विणिविट्ठचित्ते एत्थ सत्थे पुणो पुणो। ७३. से आतबले, से णातबले, से मित्तबले, से पेच्चबले, से देवबले, से रायबले, से चोरबले, से अतिथिबले, से किवणबले, से समणबले, इच्चेतेहिं विरूवरूवेहिं कज्जेहिं दंडसमादाणं सपेहाए भया कज्जति, पावमोक्खो त्ति मण्णमाणे अदुवा आसंसाए । ७४. तं परिणाय मेहावी णेव सयं एतेहिं कज्जेहिं दंडं समारभेज्जा, णेव अण्णं एतेहिं कज्जेहिं दंडं समारभावेज्जा, णेवऽन्ने एतेहिं कज्जेहिं दंडं समारभंते समणुजाणेज्जा । एस मग्गे आरिएहिं पवेदिते जहेत्थ कुसले णोवलिपज्जासि त्ति बेमि ।।। लोगविजयस्स बिइओ उद्देसओ सम्मत्तो।।***तइओ उद्देसओ★★★ ७५. से असई उच्चागोए, असइंणीयागोए । णो हीणे, णो अतिरित्ते । णो पीहए । इति संखाए के गोतावादी ? के माणावादी ? कंसि वा एगे गिज्झे ? तम्हा पंडिते णो हरिसे, णो कुज्झे । ७६. भूतेहिं जाण पडिलेह सातं । समिते एयाणुपस्सी । तं जहा अंधत्तं बहिरत्तं मूकत्तं काणत्तं 9乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听% 5C JOj历步步步步勇玉$$$$ $$ $$ $ 听到PHP/MINI $$$$$$$$$$ $$$为$$$$ $$OC)

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70