Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-1-1-4-1 (356) 61 आचाराङ्गसूत्रे श्रुतस्कन्ध-२ चूलिका - 1 अध्ययन - 1 उद्देशक - 4 ___ पिण्डैषणा // तीसरा उद्देशक कहा, अब चौथे उद्देशक का प्रारंभ करतें हैं, इसका यहां यह संबंध है कि- तीसरे उद्देशक में संखडि का विधि कहा है, और यहां भी संखडि का शेष विधि कहतें हैं... I सूत्र // 1 // // 356 // से भिक्खू वा, जाव समाणे से जं पुण जाणेजा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हिरमाणं पेहाए अंतरा से मग्गा बहुपाणा बहुबीया बहुहरिया बहुओसा बहुउदया बहुउत्तिंगपणगदगमट्टीय मक्कडासंताणया बहवे तत्थ समणमाहणअतिहिकिविणवणीमगा उवागया उवागमिस्संति तत्थाइण्णा वित्ती नो पण्णस्स निक्खमण-पवेसाए णो पण्णस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नच्चा तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडि संखडिपडियाए नो अभिसंधारिज्जा गमणाए। से भिक्खू वार से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा जाव हीरमाणं वा पेहाए अंतरा से मग्गा अप्पा पाणा जाव संताणगा, नो जत्थ बहवे समण जाव उवागमिस्संति, अप्पाइण्णा वित्ती .पण्णस्स निक्खमणपवेसाए, पण्णरस वायणपुच्छणपरियट्टणाणुप्पेहधम्मा णुओगचिंताए, सेवं नच्चा तहप्पगारं पुरेसंखडिं वा अभिसंधारिजा गमणाए || 356 // II संस्कृत-छाया : स: भिक्षुः वा यावत् प्रविष्टः सन् सः यत् पुन: जानीयात् - मांसादिकां वा मत्स्यादिकां वा मांसखलं वा मत्स्यखलं वा आहेण वा प्रहेण वा हिंगोलं वा संमेलं वा हियमाणं प्रेक्ष्य अन्तरा तस्य मार्गाः बहुप्राणिनः बहुबीजाः बहुहरिताः बह्वश्यायाः बहूदका: बहु-उत्तिङ्ग-पनकदक-मृत्तिका-मर्कटसन्तानका: बहवे तत्र श्रमण-ब्राह्मणअतिथि-कृपण-वनीपकाः उपागताः उपागमिष्यन्ति, तत्र आकीर्णा वृत्तिः न प्राज्ञस्य निष्क्रमणप्रवेशाय न प्राज्ञस्य वाचनाप्रच्छना-परिवर्तनाऽनुप्रेक्षा-धर्मानुयोगचिन्तायै, स: एवं ज्ञात्वा तथाप्रकारां पुरः सवडिं वा पश्चात्सलडिं वा सङ्खडिं सजडिप्रतिज्ञया न अभिसन्धारयेत् गमनाय /