Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-1-1-5-2 (380) 73 भिक्षा के लिए साधु को कैसे रास्ते से जाना चाहिए, इसका उल्लेख सूत्रकार महर्षि सुधर्मस्वामी आगे के सूत्र में करेंगे... I सूत्र // 2 // // 300 / / से भिक्खू वा जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा सति परक्क मे संजयामेव परिपकमिजा, नो उज्जुयं गच्छिज्जा, केवली बूया आयाणमेयं, से तत्थ परकममाणे पयलिज वा पक्खलेज वा पवडिज वा, से तत्थ पयलमाणे वा पक्खलेजमाणे वा पवडमाणे वा, तत्थ से काए उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा उवलित्ते सिया। ___ तहप्पगारं कायं नो अणंतरहियाए पुढवीए नो ससिणिद्धाए पुढवीए नो ससरपखाए पुढवीए नो चित्तमंताए सिलाए, नो चित्तमंताए लेलूए कोलावासंसि वा दासए जीवपइदिए सअंडे सपाणे जाव ससंताणए नो आमजिज वा पमजिज वा संलिहिज वा निलिहिज्ज वा उव्वलेज्ज वा उव्वट्रिज्ज वा आयाविज्ज वा पयाविज्ज वा से पुवामेव अप्पससरक्खं तणं वा पत्तं वा कटुं वा सक्करं वा जाइजा, जाइत्ता से तमायाय एगंतमवक्कमिज्जा अहे झामथंडिलंसि वा जाव अण्णयरंसि वा तहप्पगारंसि पडिलेहिय पहिलेहिय पमजिय पमज्जिय तओ संजयामेव आमज्जिज्ज वा जाव पयाविज्ज वा / / 380 // II संस्कृत-छाया : .स: भिक्षुः वा यावत् प्रविष्टः सन् अन्तराले तस्य वप्राः वा परिघा: वा प्राकाराः वा तोरणानि वा अर्गलानि वा अर्गलपाशकाः वा सति पराक्रमे संयतः एव पराक्रमेत, व जुना गच्छेत्, केवली ब्रूयात् आदानमेतत्, सः तत्र पराक्रममाणः, प्रचलेत् वा प्रस्खलेद वा प्रपतेत वा। सः तत्र प्रचलन वा प्रस्खलन वा प्रपतन वा, तत्र तस्य काय: उध्दारेण वा प्रस्त्रवणेन वा श्लेष्मणा वा सिङ्घानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्त: स्यात् / तथा प्रकारं कायं न अनन्तरहितया पृथिव्या सस्निग्धया पृथिव्या, न सरजस्कया पृथिव्या, न चित्तवत्या शिलया, न चित्तवता लेलुना कोलावासभूते वा दारूणि जीवप्रतिष्ठितं साण्डे सप्राणिनि यावत् ससन्तानके, न आमृज्यात् वा न प्रमृज्यात् वा, बसंलिखेत् वा न विलिखेत वा न उद्वलेत् वा न उद्वर्तयेत् वा न आतापयेत् वा, न प्रतापयेत् वा, सः पूर्वमेव अल्प-सरजस्कं तृणं वा पत्रं वा काष्ठं वा सर्करं वा याचेत,