Book Title: Abhinav Hem Laghu Prakriya Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
સમાસ પ્રકરણ दूर्गेधा :- दूष्टा मेधा यस्य सः = दुर+मेधा+अस् बहुदण्डिन कच् = (नाम्नानो २/१/१ थी नसो५) (अवर्णवर्णस्य था मेधा ने आ ५ थयो)
बहुदण्डि+कच्(क)-बहुदण्डिक (आत् २/४/3८ थी [४४५]
बहुदण्डिका सेना = घारगावाणी सेना (२०) द्विपदाद्भर्मादन् ७/3/१४१
(दण्डिन् मां इन छ माटे कच् थयो) * सुरथ -: हि पदात् धर्मात् अन्
★ मनुवृति :- बहुव्रीहे: काष्ठःट ७/३/१२५ था * ति :- [समानस्य धर्मादिषु” 3/२/१४८
बहुव्रीहे: धर्मादावुत्तरपदे समानस्य सः ।] सधर्मा ।
卐 विश५: 0 कच् भां च १२ भुथ्यो ते वृत्त्यर्थ:- प्रीहि समासमा न कचि २/४/१०४ स्त्री प्रत्ययना विशेष भाटे छे. જ પદ હોય તો સમાસને અ-તે આવેલા પ્રેમ | 0 बहुवारिमका पुरी भां इन् प्रत्यय नया ५९५ ग्मिन् छे બ્દિને સમાસાંત વન પ્રત્યય લાગે
11 कच् भ थयो ? [(18) समानस्य धर्मादिषु 3/२/१४८ धर्म कोरे *अनिनस्मन् ग्रहणान्य वताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति उत्त२५६ लाते छते समान ने। स याय छे.
ન્યાયથી મિન માં રૂન અથક છતાં તેનું ગ્રહણ થયું * धर्मादि :- धर्म, जातीय, नामन , गोत्र, रूप, I शपवति:- (१७) ऋन्नित्यदितः ७/3/१७१ स्थान, वर्ण, वयसू , वचन, ज्योतिस् , जनपद, रात्रि नाभि बहत्रीहि समसमा सन्त शने तथा नित्य दित् बन्धु, पक्ष, गन्ध, पिण्ड, देश, कर, लाहित, कुक्षि, वेणि.] (दै-दास दास-दाम् ) शो, कचू भासात थाय छे.
१] [ भ:- 'ऋ' (1) बहवः कर्तारः यस्मिन स:बहुकतृ+कच् २६ - सधर्मा- समान धम' यस्य सः सधम+अन्
बहुकतृ कः देश.="ने, वाणे देश (समान ना स, अन् प्रत्य) सधम् +अन् (अवर्षणस्य) | दित् (२) बहवः नद्यः यस्मिन सः बहनदी+कच-बहनदीकः = सधमन् नु प्रथमा व सधर्मा = समानधर्म
। देश देशमा ने नही छ-ते - मे रीते - જેને તે
बहुवधुको देशः 卐 विशेष :- 0 द्विपदात् म युं ? (१८) दध्युरःसर्मिपानच्छाले ७/3/१७२ बहुव्रीहि परमपम = परमः स्वो धर्माऽस्य = मनः पछ| समासने सालेमावा दधि, उरस् , सपि , मधु. उपानन्, भारे अन् न लागे
शालि साने कच सभासांत प्रत्यय याय छे. [४४७]
प्रिय दधि यसपस:-प्रियदधि+कच-प्रियदधिकानेही
પ્રિય છે તે (१) इनः कच् ७/3/१७०
व्युढ उर : यस्य सः युटेरस+कचू-व्युढारस्कः विछे ★ति :- बहुदण्डिका सेना ।
ઇ તી જેની તેવો તે
[११] शेयवृत्त :- "ऋन्नित्यदितः ७३ १७१ । बहु
| (१५) पुमानडुदनौपयालक्ष्म्या एकत्वे ७/3/१७३ - कतृ'को, बहुनहीकोबहुबधुको देश: ; “दव्युर: सर्पिम धूपा- | यनवा ! अने त्रादि समासने मन्ते मावशा पुम् , नच्छाले “७/३/१७२ । प्रियदधिकः व्यूढारस्कः।। | अनइत् , नौ पयसू भने लक्ष्मी श६ कच् सभासत "पुमनडुनौपयो लक्षपा एकत्वे” ७/३/१७३ । प्रियपुस्कः ।, थाय छे. नकोऽर्थत् ७.३/१७८ । अनथक वचः ।; “शेषाद्वा” | 0 प्रिय पुस्तः = प्रिय पुमान यस्य स: = प्रिय छ ७/३/१७५ वदुखट् यकः बहुखट्वः । क्वचिन्न बहुश्रे यान् | ५३५ मेने ते = प्रियपुस् + कच् [११४] बहूश्रेयसी
(0) नमोऽर्थात् ७/3/१७४ प्रीहि समास वाणा वृत्यर्थ :- प्रीहि सम-इन् प्रत्य- न ५छीना अर्थ ने समासात कच् प्रत्यय यायछे યાત શબ્દને સ્ત્રીલગે ર્ સમાસાત પ્રત વય | नास्ति अर्थः यस्य तद् अनर्थ + कचू = अनर्थकं वचः
य. :- बहः दण्डिनः यस्याम् सामथ विनानु वयन (अन् स्वरे 3/२/१२४थी न ना
धर्मादि गए। 'दति
- सूत्र 3/२/१४६
* न्याय :- अनिनस्मन-न्याय: 1४, ५. ६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c4c86d179abbb59378c128df7101d27c1c8185575f57bc1ff693b7f84f6ac5fa.jpg)
Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200