Book Title: Abhinav Hem Laghu Prakriya Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
111
[२८]
-
તદ્ધિત પ્રકરણ
विशेष :-0 सा - प्रयभान्त भारे अने| भ्यन्त सेवा शुल ने ख होने संस रेसु लक्ष्य अस्य:- पसीने भाटे छे.
અર્થમાં “” પ્રત્યય થાય છે. 0 २६ :
0 शुले संस्कृत मांसम - ल + य - शुल्यम् - अग्निः देवताऽस्य = अग्नि + एयणू = आग्नेय - લેઢાના શુળ પર સરકારેલું માંસ અગ્નિ જેને દેવ છે તે.
0 उखायां संस्कृत मंसम् - उख + य - उख्यम् -- [५५७]
થાળીમાં સંસ્કારેલું માંસ (५२) तद्वत्त्यवीते ९/२/११७
(११) क्षीरादेय ६/२/१४२ सप्तयन्त सेवा क्षीर
शम्ने संस्कृत भश्य सेवा समां एयण प्रत्यय मागे ★ सुत्रथ० :- तद् वेक्ति अधीते
क्षीरे संस्कृत यवागूः - क्षीर + एयण + ङी (स्त्री*वृत्ति:- द्वितीयान्ताव त्यधीते वेत्यथयारणादयः स्युः ।
सिंग भाटे "डी") - रेयी यवागूः -दुधमां सरसरती वैयाकरणः ।
રાબ . "न्यायादेरिकण्' ६/२/११८ नैयायिकः ।
[२८४]
[५५८] 卐त्यर्थ :- द्वितीयान्त नाभने 'वेत्ति' Mणुछ अथ 'अधीते' मछ. अर्थमा अणू
(५४) तत्र कृत लब्बक्रीत सम्भूते ६/3/८४ વગેરે પ્રત્યયે થાય છે.
* वृत्ति :- सप्तम्यन्तादेपथेवणादयः एयणादयश्च 0 व्याकरणम् वेत्ति अधिते वा = व्याकरण + अणू
प्रत्ययाः स्युः । स्रौनः ।। = नैयाकरणः = वीया २०ी.
[दिश्यः, मूधन्यः ।] "मध्याद्दिनगेया मोऽन्तश्च"
६/३/१२६ । माध्यन्दिनः, माध्यमः, मध्यमीयः। "वर्गा卐विशेष :- 0 व्याकरण नु वैयाकरण थयु।
तात्" ६/३/१२८ । ईयः । कवर्गीयः । “अशब्दवर्गाते खः पदान्तात् प्रागदात् ७/४/५ या वनी पछी ए|
दीनयेया:” भरत वर्गीण:, भरतवाय':, भरतवर्गीयः। शब्दे ને આગમ થયે.
तु क वर्गीयः । a शेषवृत्ति :- (५४) न्याय देरिकण ६/२/११८ ।
प्रकृत्यथ :- तत्र कृत (त्या २९), द्वितीयान्त मेवा न्याय वगेरे शहोने वेत्ति भने अधीते
| लब्ध (भेगवे), क्रीत (मरी), सम्भूत અર્થમાં રૂનું પ્રત્યય લાગે છે.
(थयेट) सामथमा सातभ्यन्त नाभने अण 0 न्याय वेत्ति अधीते वा = न्याय + इक" = नैयायिकः | कोरे एयण पोरं प्रत्या . = नैयायिक
[२८२]
अण- सुध्ने कृतः = स्त्रुध्न + अम् - सौनः - [५५८]
वन नामप्रदेशमा राय -1-1-] __(43) संस्कृते भो ६/२/१४०
| सध्नेलब्धः, खुध्ने क्रीत', स्तुने सम्भूतः * त्त :- सप्तम्यन्तादस्मिन्नर्थ ऽणादयः स्युः । ।
भविशेष:-0 अ एयण परेन। मनुभ्राष्टाः अपूपाः
| વૃત્તિ સવિશેષણથી અહીં અવનુ છે. . "शूलाखाद्यः” ६/२/१४१ शूल्यम् , उख्यम् मांसम् ।
0 तत्र:- सप्तभ्यन्त ना अ नेभाटले. "क्षीरादेयण ६/२/१४२ क्षरेयी, यवागू ।
0 अन्य आह२६:प्रत्यय :-सप्तम्यन्त नाम संस्कृत भक्ष्य
एयण :- सुन + एपण - सोध्नेय (સંસ્કારને ખાવું) અર્થમાં કળ વગેરે પ્રત્ય
ज्य :- बहिः क्रीत: - बहिर +ज्य (बहिषष्टिक...च थाय छे. भ्राष्ट्रो सस्कृताः अप्रपाः - भ्राष्ट्र+
अMia
/1/18 था ज्य - बाह्यः मने इकण प्रत्यय सागेत। = भ्राष्ट्राः अपूपाः = मोम साता पूजा
बाहिकः थाय. विशेष :- 0 भक्ष भ यु?
शेषत:-दिश्यः, मूध'न्य: मासूत्र:५८* । फलके संस्कृता माला - ही मद५ अ नयी ५२५
०००००००००००००० સુશોભન અર્થ છે.
* सूत्र: ५८ दिगादि देहाशाद्यः /३/१२४ मा सूत्र सलग शेषति :- (१०) शूलोखाद्यः ६/२/१४१ सप्त. खोवात मी सूत्र: ५४ मा म भुत्युते विया२य छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200