Book Title: Abhinav Hem Laghu Prakriya Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 160
________________ १४४ અભિનવ લઘુપ્રક્રિયા ८५) प्रकृष्टः प्रियः-प्रा+इष्ठ-प्रेष्ठ:- सौथी प्रिय સમજવું અને તેને અન્ય દીર્ધ સ્વર વિકલ્પ હસ્ય प्रा + ईयस् = प्रेयान् = मा धुप्रिय था५ . (बूबा वगेरे श त्त२५मां हाय तो पण 0 स्थिर नुं स्था + इष्ठ = स्थेष्ठः = सोया धुरियर तमुक्त भने विस्व याय) स्था + ईयस = स्थेयान् = से मां वधु २ि५२ ०. तर:- पचन्तीतरा-वत् याय तापचतरा वियपचन्ती (२१७) बहाणीष्ठे भूयः ७/४/४० णि-इष्ठ प्रत्यय तराम थाय त्यारे पचन्तितराम् । લાગતા વંદુ ને બદલે મા આદેશ થાય છે [५४४] 0 बहु + इष्ठ = भूयिष्ठः = १धारे ४४०। (१२८) आमवादेरीषद समाप्ते कल्पप देश्यप् देशीयर ०० (तधित सूत्र.) भूलुक्चेवर्णस्य ७/४/४१ था ७/3/11 • बहु ईयस-भू+ईयस्-भू+यस्-भूयान्-१४ारे .. *सुत्रथ० :- अ तमप् - आदेः इषद्-असमाप्ते ०० (तक्षित सूत्रः८) स्थूल-दूर नामिना ७/४/४२ | का५ देश्यपू देशीयर स्थूल + इष्ठ - स्थविष्ठ , स्थूल+ईयस-स्थवीयान् *वृति:- तमवाद्यन्तवर्जात त्याद्यन्तादु नाम्नश्च किञ्चिदु दूर + इष्ठ - दविष्ठः, दूर+ईयस - देवीयान् .. नेऽमी त्रयः स्युः । पचति कल्यं, पचति देश्य, पचति (१८) विन्माणी प्ठेयसौ लपु ७/४ ३२ णि-इठ | देशीयम् । पटुकल्या, पटुदेश्या, पटुदेशीया । ईथस् प्रत्यय साहाय त्यारे विन् भने मतु प्रत्यय |."नाम्नः प्राग्बहुओं" ७/३/१२ । किञ्चिदूने । वहुपटुः। ને લેપ થાય છે. पटु कल्प: । कुत्सितालाज्ञातादिषु यथाह कबादयो वाच्याः । 0 प्रकृष्टः स्रग्बी - स्त्रज् + विन + इठ - स्रजिष्ठः | अश्वकः । अनुकम्पायां पुत्रक एहकि । “एकादाकिन् -- त्तम भाणावाले (विन २ साप ययो छ.) चाऽसहाये" ७/३/२७ एकाकी, एककः 0 प्रकृष्ट त्वग्वान - वच् + मतु + इ°ठ - त्वचिठः 卐वृत्यर्थ :- तरपू तमपू पोरे प्रत्यये। – સૌથી સારી ચામડીવાળા ४४.] | છોડીને ત્યાઘા ક્રિયાપદથી અને નામથી – [५४3] "था मधु" "इषदसमाप्ते" अर्थ मां कल्पप् (१५८) त्यादेश्च प्रशस्ते रुप५ ७./१० देश्यप् मन देशीयर प्रत्ययो थाय . सूत्रथ० :- त्यादेः च प्रशस्ते रुपए ० इपद समाप्त पचति - ★ति :- त्याद्यन्ताद् नाम्नश्च प्रशस्ते रुपपू स्यात् | (१) पचति + कल्पप् - पचति कल्यम् पचतिरुपम् । वैयाकरणः रुपः । (२) पचति + देश्यपू - पचति देश्यम् - तरबादिषु क्वचिद् हस्व पु वद्भावौ वा वक्तव्यौ - | (3) पचति देशीयर - पचति देशीयम्- यार्ड पचन्तितरां पचतरां, पचन्तीतराम् | साधुसंधे . 卐 वृत्त्यर्थ :-त्यादि प्रत्ययान्त जिया५हे। | 0 इषदसमाप्ता पटुः-पटु+कल्प- (१) पटुकल्पा५क्ष भने सामने प्रशस्त समां रुपप (रुप) प्रत्यय | (२) देश्य!-पदुदेश्या (३) देशीयर-पटुदेश्या-थाडी थाय छे. ઓછી હોંશિયાર 0 प्रशस्त पचति-पचति+रुप - पचतिरुपम् - अनुवृत्ति:- त्यादेश्च प्रशस्ते रुप ७/३/१० था साईराधे छे. 0 प्रशस्त वैयाकरणः-चैयाकरण+रुपप-याकरण - | त्यादः रुप रुपः साव्या२९५ विशेष:-0 या या५६नु ३५ नपु. भविशेष :-0 रुपए प्रत्यय या तैयार यये | य.व. मा शे. त्या वाणु ३५ नपुलिंग मे.मां आवे छे नामनु ष वृत्ति:- (२२०) नाम्नः प्रागबहुर्वा ७/3/१२ રૂપ પ્રાયઃ પુલ્લિ ગમાં અને કવચિત નપુંલિગે થાય છે | થોડું અધુરું અર્થમાં નામને નામ પૂર્વે વઘુ પ્રત્યય शेषवृत्ति :- (२१९) ऋदुदित्तरतमरुपकल्पब्रुव १४८ याय छे. चेलट् गोत्र मत हते वा हस्त्रश्च 3/२/१3 ऋ भने उ | 0 इषद समाप्तः पटुः-बहुपटुः पक्षे पटुकल्पः - iशियार निशानी-1 प्रत्यय बाणेसाहायानामने तर, तम, । [४४३] स्प मन कल्प प्रत्ययो माया होय तो ते नाम पुत् | (२२) कुत्सिताल्पाज्ञाते ७/3/33 सित, ८५, अज्ञात Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200