Book Title: Abhinav Hem Laghu Prakriya Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 158
________________ ती ते १४२ અભિનવ લધુત્રક્રિયા ★ मनुति :- (1) तदस्यास्त्यस्मिनिति मतुः ७/2/1/यतुर छे. इयमनयाः प्रकृष्टा पट्वी%24 भन्नेमा धा मतु (२) सर्वादेरिन् ७/२/५८ थी इन 24 वधु यतु२ छ. तो पटु+तरप् = पटुतरा (2 भांथीय स्त्री पषु यतु२७.) विशेष :-0 २५५८ 0 स्रोध्नेभ्यः माथुराः आढयतराः । शपवार:- (२०६) प्रकृते मयट्७/३१ प्रयू आढय+तरप+आढयतर (२allad आ)-आढयतरा पणे या प्रधान५२) ४३लु अटले प्रकृत, प्रकृत अभा] - सुन २ai मथुराना साधु सन छे. નામને મ પ્રત્યય થાય * मनुवृति:- प्रकृष्टे त्मप ७/3/५ यी प्रकृष्टे 0 प्रचूराः प्रधानाः वा अपूपा अस्मिन् : अपूप + मयट् = अपूरमयम् ५१'मा । पूसा भावाना हाय 卐 विशेष :- 0 तमा प्रत्ययन २५ 0 સૂત્રમાં ત૬૫ ને ૬ કાર પુંવત ભાવ માટે છે તેવું પર્વ 0 द्वयोविभजो (२०७) प्रकारे जातीयर ७२/७५ प्रयभान्त नामने यु ? ५.७५ (तना प्रा२ समi) जातीय२ प्रत्ययाय. गवांकृष्णा सम्मन्न क्षीरत्मा-गायोमानापागायस-पन्न हुधवाणा छ-विभाग नयी भाटे तमप) 0 महा प्रकार: अस्प= महा + जातीय२ = महाजातीयः = મોટા પ્રકારવાળો [४३०] - शेषवृत्ति :- (२१) क्वचित् ७७७ यया (२०८) भूतपूर्व चरटू ७/२/७८ भू- मेवा |लक्ष्य ध्यारे, साथे' 'तर५' प्रत्य लागे. ० अभिन्नम अय मां स्वायसूयो "प्चर?'' प्रत्यय आगे एव-अभिन्न+तर अभिन्नतर+क (यावादिभ्यः कः ७/3/१५ 0 पुर्वभूतः इति भूतपुर्वः पातु. था क) - अभिन्नत कम्-मे ६६५ [४४] भनपूर्वा आढथा आढयचरी - पहेला पैसावाला ५४१] 7 (१२९) किन्त्यादोऽव्ययादसत्त्वे तयारन्तस्याम् ७/3/4 (२०५) निन्द्यपाशप ७/३४ निदान सूयन होय तो★ सूत्रथ:- 0 कि त्यादि ए अव्ययात् असत्त्वे तयोः नामने पाशप् प्रत्यय लागे छ. अन्तस्य-आम् ) निन्धः छान्दसः = छान्दस + पाशपू = छान्दसपाशः *वृति :- किमः त्याद्यन्ताद् अव्ययाच्च परयोस्तमप्त નિન્ય છાન્દસ-વેદાભ્યાસી [४३२] रपोरन्तस्याम् स्यात् , न चे सत्वे द्रव्ये वते ते । किन्तमाम (२१०) प्रकृष्टे तमप् ७/3/५ नामने 2 अयमा किन्तराम् अयमेषां प्रकृष्ट पचति पचतितमाम् । अयमनयोः स्वाय' सून्य तमप् प्रत्यय सागे . प्रकृष्टः शुक्ल: = प्रकृष्ट पचति-पचतितरम् । गुर्वाहोतराम् र । अतितराम् र शुवल+तम-शुक्लतमः = भून घेणे ४३३] भुङ्क्ते । असन्वे किंम ? किन्तर दारु 卐वृत्यर्थ :- किम्श, त्यादि विमति [५४०] (ति तसू , अन्ति पो३) पाणा जियपal, (१२५) द्वयोविभज्ये च तरप् ७/38 ए रान्त नान. मध्ययनसाल तरपू, तमपू ★ सुत्रथ० :- द्वयोः विभज्ये च तरपू પ્રત્યયને અને તે મા ઉમેરાય છે જે તે સર્વ ★वृति :- द्वयोर्मध्ये प्रकृष्टे, विभज्य च तरप् स्यात् ।। पायी व्यायी न होयते।इयं पट्वी, इय पट्वी, इयमनयाः प्रकृष्टा पट्वी-पटुतरा । |0किम्+तम किन्तम + आम - किन्तमाम - विशेष सोध्नेभ्यो माथुरा आढयत्तरा पधारे शु? - "क्वचित्” ७/३/७ । स्वार्थे' यथालक्ष्य तरप् ।| 0 किम्+तरपू-किन्तर+आम-किन्तराम-धारे शु? अभिन्नतरकम् । 0 अयमेषां प्रकृष्ट पचति-पचतितम+आम्-पचति प्रवृत्यर्थ -: या प्रकृष्ट मां ने | तमाम्-240 in Enम राधे ७. है। बताया है।य त्यां तया येनी तुलनामे0 अयमन । प्रकृष्ट पचति-पचतितराम्-मासेमी में प्रकृष्ट मल रियो । त। तरप् | 3 वधु- साधे छे. પ્રત્યય લાગે છે. ० पुर्वाहणे+तरप्-पुर्वाहणेतराम् 0 इय पदवी-झ्य पट्वी-यतु२ छे-मा ५/- पुर्वाह्नणे+तम५-पुर्वाहणेतमाम्-पूर्वाभां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200