Book Title: Abhinav Hem Laghu Prakriya Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 148
________________ ૧૩૨ અનિવવઘુપ્રક્રિયા (ce) तस्यतुल्ये कः संज्ञा प्रतिकृत्याः ७/१/१०८ नम: सम्+कट - सङकटः -- सा , प्र+कट-प्रकट:- मुसु ★ति :- षष्ठयन्तातुल्येऽर्थेऽनयोग भ्ययोः कः स्यात् ।। [3८८] अश्वकः । ''शाखादेय':" ७/१/११४ । शाख्या, मुख्यः । 19247 "कुशाग्रादीयः" ७/१/११६ । कुशाग्रीया मतिः । “काक- | (१००) सदस्य सात तारकादिभ्य इतः ७/१/23८ तालीयादयः" ७/१/११७ । तुल्ये साधवः । विप्रभृतिभ्यः शाल शङ्कटादयः । विशाल । विशङ्कटम् । * सूत्रथ०:- तद् अस्य सात तारकादिभ्यः इतः 卐वृत्त्यर्थ : षष्ठयन्त नोभनल्य म त -: एभ्यः सजाताथेभ्यः षष्ठयर्थेभ्यः इतः मां से प्रतिनिहाय त - क | स्यात् । तारकाः सञ्ज ता अस्य तारकित नभः । पुष्पितः तरुः । प्रत्यय याय 2.0 अश्वस्य तुल्यः = अश्व +क 卐वृत्यर्थ :- (प्रथमान्त) तारक परे = अश्वकः = सज्ञापायी ७. नामान ५४थे (ते अनुययु" ममi) इत प्रत्यय लागे. फ्र विश५:-0 तस्य = ५४यन्तसम0 तारकाः साता यस्य - तारक+इत तारकित 0 तुल्य सेभ भ यु ? नभः = तारया माश इन्द्र देवः म प्रभारी नाम छ. ५९५ साश्य नया I0 पुष्पाणि सातानि यस्य = पुष्प+इत - पुष्पितः 0 संज्ञाप्रतिकृत्याः ४ ४यु ? भावशेष:-0 तारक := तारका, पुष्प; गोस्तुल्यो गवयः कर्णक, ऋजीप, मूत्र, पुरीष, निष्क्रमण, उच्चार, विचार, 0 ઉદાહરણ प्रचार, आराल, कुइमल, कुसुम, मुकुल, वकुल, स्तबक, अश्वस्य तुल्यम् रुपम् = अश्व+क-अश्वकम् रुपम् = घाना पिल्लव, किशल ग, वेश, वेग, निद्रा, तन्द्रा, श्रध्धा, बुभुक्षा, આકારની મૂતી पिपासा, अम्र, श्वन, रोग, अङ्गारक, अङ्गार, पर्णक, द्रोह, शषष्ट्रात:- (१९०) शाखादेयः ७/१४ | सुख, दुख, उत्कठा, भर, तरङ्ग, व्याधि, व्रण, कण्डुक, शाखा वगेरे शहोने तुल्य भय'मा 'य' प्रत्यय लागे. काटक, मञ्जरी, के रक, अङ्कुर, हस्तक, पुलक, रोमाञ्च, 0 शाखायाः तुल्यः = शाखा+य-शाख्यः - शासाना हष', उत्कर', पर्व, कल्लेल, शृङ्गार, अन्धकार, कन्दल, 0 मुखस्यतुल्यः - मुख+य - मुख्यः - प्रधान [363] शैवल, कुतूहल, कुबलय, कलङ्क, कज्जल, कदम, सीमन्त, (१६१) कुशाग्रादीयः ७/१/११६ कुशाग्र शहन 'तुल्य | राग, क्षुध, तृष, कर गर, द्रोह, शास्र, पण्डा, मुकुर, सभा ईय प्रत्यय सा.. कुशाग्रस्य तुल्यः - कुशाग्र | मुद्रा. गध्ध' फल, तिलक, चन्द्रक। ईय = कुशाग्रीया मतिः = तीक्ष्य मुद्धि [3८४] | 0 मक्यन मति गहने माटे छे. (१६२) काकतालीयादयः ७/१/११७ काकतालीय खलति [9797 बिल्वीय वगेरे शम्। नितिन राया छे. [३८५] (163)* वे विस्तृते शाल शङ्कटौ७/१/१२3 वि शम्ने (१०) प्रमाणान्मात्रट् ७/१/१८० विस्तुत मयमा शाल सन शङ्कट प्रत्यय लागेछ. *सुत्रथ0 :- प्रमाणाट् मात्रट् 0 विशाल - विशाल: - विशाण * ति:- षष्ट्यर्थे । आयामः प्रमाणम् । जानु 0 वि+शङ्कट विशङ्कटः - विस्तृत [30] | प्रमाणमस्थ जानुमात्र जलम । तावन्मात्री भूः । (१६४) * कटः ७/१/१२४ वि शहने विस्तृत मयमा 卐त्यर्थ :- ५०हीम माना कट प्रत्यय लागे.वि+कट - विकट: - विस्तारवाण प्रभासूय (प्रथमान्त नभन) "मात्रट" [3८७] | प्रत्यय थाय छे. (१६५) • सप्रोन्नेः सकीण प्रकाशाधिके समीपे | 0 जानुनी प्रमाणमस्य-जानु+मात्रट्-जानुमात्रम् जलम् ७१/१२५ सम, प्र उत् मन नि मनु मे सी10०००००००००००००० समधि मन सभी५ मथ'मां कट प्रत्यय लागे* विप्रभृतिभ्यः...म रा पूर्वाध' पृ. ४३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200