________________
111
[२८]
-
તદ્ધિત પ્રકરણ
विशेष :-0 सा - प्रयभान्त भारे अने| भ्यन्त सेवा शुल ने ख होने संस रेसु लक्ष्य अस्य:- पसीने भाटे छे.
અર્થમાં “” પ્રત્યય થાય છે. 0 २६ :
0 शुले संस्कृत मांसम - ल + य - शुल्यम् - अग्निः देवताऽस्य = अग्नि + एयणू = आग्नेय - લેઢાના શુળ પર સરકારેલું માંસ અગ્નિ જેને દેવ છે તે.
0 उखायां संस्कृत मंसम् - उख + य - उख्यम् -- [५५७]
થાળીમાં સંસ્કારેલું માંસ (५२) तद्वत्त्यवीते ९/२/११७
(११) क्षीरादेय ६/२/१४२ सप्तयन्त सेवा क्षीर
शम्ने संस्कृत भश्य सेवा समां एयण प्रत्यय मागे ★ सुत्रथ० :- तद् वेक्ति अधीते
क्षीरे संस्कृत यवागूः - क्षीर + एयण + ङी (स्त्री*वृत्ति:- द्वितीयान्ताव त्यधीते वेत्यथयारणादयः स्युः ।
सिंग भाटे "डी") - रेयी यवागूः -दुधमां सरसरती वैयाकरणः ।
રાબ . "न्यायादेरिकण्' ६/२/११८ नैयायिकः ।
[२८४]
[५५८] 卐त्यर्थ :- द्वितीयान्त नाभने 'वेत्ति' Mणुछ अथ 'अधीते' मछ. अर्थमा अणू
(५४) तत्र कृत लब्बक्रीत सम्भूते ६/3/८४ વગેરે પ્રત્યયે થાય છે.
* वृत्ति :- सप्तम्यन्तादेपथेवणादयः एयणादयश्च 0 व्याकरणम् वेत्ति अधिते वा = व्याकरण + अणू
प्रत्ययाः स्युः । स्रौनः ।। = नैयाकरणः = वीया २०ी.
[दिश्यः, मूधन्यः ।] "मध्याद्दिनगेया मोऽन्तश्च"
६/३/१२६ । माध्यन्दिनः, माध्यमः, मध्यमीयः। "वर्गा卐विशेष :- 0 व्याकरण नु वैयाकरण थयु।
तात्" ६/३/१२८ । ईयः । कवर्गीयः । “अशब्दवर्गाते खः पदान्तात् प्रागदात् ७/४/५ या वनी पछी ए|
दीनयेया:” भरत वर्गीण:, भरतवाय':, भरतवर्गीयः। शब्दे ને આગમ થયે.
तु क वर्गीयः । a शेषवृत्ति :- (५४) न्याय देरिकण ६/२/११८ ।
प्रकृत्यथ :- तत्र कृत (त्या २९), द्वितीयान्त मेवा न्याय वगेरे शहोने वेत्ति भने अधीते
| लब्ध (भेगवे), क्रीत (मरी), सम्भूत અર્થમાં રૂનું પ્રત્યય લાગે છે.
(थयेट) सामथमा सातभ्यन्त नाभने अण 0 न्याय वेत्ति अधीते वा = न्याय + इक" = नैयायिकः | कोरे एयण पोरं प्रत्या . = नैयायिक
[२८२]
अण- सुध्ने कृतः = स्त्रुध्न + अम् - सौनः - [५५८]
वन नामप्रदेशमा राय -1-1-] __(43) संस्कृते भो ६/२/१४०
| सध्नेलब्धः, खुध्ने क्रीत', स्तुने सम्भूतः * त्त :- सप्तम्यन्तादस्मिन्नर्थ ऽणादयः स्युः । ।
भविशेष:-0 अ एयण परेन। मनुभ्राष्टाः अपूपाः
| વૃત્તિ સવિશેષણથી અહીં અવનુ છે. . "शूलाखाद्यः” ६/२/१४१ शूल्यम् , उख्यम् मांसम् ।
0 तत्र:- सप्तभ्यन्त ना अ नेभाटले. "क्षीरादेयण ६/२/१४२ क्षरेयी, यवागू ।
0 अन्य आह२६:प्रत्यय :-सप्तम्यन्त नाम संस्कृत भक्ष्य
एयण :- सुन + एपण - सोध्नेय (સંસ્કારને ખાવું) અર્થમાં કળ વગેરે પ્રત્ય
ज्य :- बहिः क्रीत: - बहिर +ज्य (बहिषष्टिक...च थाय छे. भ्राष्ट्रो सस्कृताः अप्रपाः - भ्राष्ट्र+
अMia
/1/18 था ज्य - बाह्यः मने इकण प्रत्यय सागेत। = भ्राष्ट्राः अपूपाः = मोम साता पूजा
बाहिकः थाय. विशेष :- 0 भक्ष भ यु?
शेषत:-दिश्यः, मूध'न्य: मासूत्र:५८* । फलके संस्कृता माला - ही मद५ अ नयी ५२५
०००००००००००००० સુશોભન અર્થ છે.
* सूत्र: ५८ दिगादि देहाशाद्यः /३/१२४ मा सूत्र सलग शेषति :- (१०) शूलोखाद्यः ६/२/१४१ सप्त. खोवात मी सूत्र: ५४ मा म भुत्युते विया२य छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org