Book Title: Abhinav Hem Laghu Prakriya Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 115
________________ સમાસ પ્રકરણ (२२) भृग्वङ्गिरस् कुत्स वसिष्ठतिमाऽत्रे ६/१/१२८ | अनुवृत्ति :- (१) शिवादेरण १/१/३• थी अण्ण *सुत्रपृथ0:- भृगु अङ्गिरस कुत्स वसिष्ठ गोतम अत्रेः । (२) दुसोरपत्ये १/१/२८ थी अपत्य ★नि:- एभ्यः षड्भ्यो बत्वेऽथे गोत्रार्थ प्रत्यास्या. 5 विशेष :- 0 सङ्ख्या सम भ ज्यु ? ऽस्त्रिया लुप् स्यात् । भृगवः । वसिष्ठा लियस्तु वासिष्ठयः । - विरुद्ध माता इति विमाता तस्यापत्यम् = वैमात्रेयः 卐 वृत्यर्थ :- भृगु, अङ्गिरस, कुत्स, वसिष्ठ | (शुभ्र दिभ्य 1/1/७३ थी एय) गोतम भने अत्रि नामानासायात्रा 10 मतृ स ननी अयमा सभा...* પ્રત્યયને સ્ત્રીલિંગ અપતિશય લેપથાય છે सम्बन्विता...७/४/१२१ या धान्यमातृ नही. 0 भृगाः अपत्यानि :- भृगवः (२.१. मां ॥ सूत्रथा प्रत्यय सा५ यायचे. तेथी) भृगु [4367 + अण् (ऋषिवृष्ण...६/१/९१ थी) 24 सूत्रथा (२४) वृदियस्य स्वरेष्वादिः १//८ सो५ यता भृगु म.. डायने। भृगु + अण् = * सुत्रथ० :- वृद्धिः यस्य स्वरेषु-आदिः भागवः थाय. *वृत्ति:- यस्य शब्दस्यादिस्वरा वृद्धि संज्ञः स्यात् , ० वसिष्ठस्य अपत्यम् - वासिष्ठः ५५.५. भास दुसशकः स्यात् । सो५ यतां वसिष्ठाः थशे. त्यदादिः ६/१/७ त्यदादयो दु-संज्ञाः स्युः । “संज्ञा स्त्रीसिंगे नभ? दुर्वा” ६/१/६ । देवदतीया: । देवदत्ताः कोय...२/४/२० थी डी) वासिष्ठ | वृत्यर्थ :- न पाहिस्वर +डी-वासिष्ठी तेनु म.. वसिष्ठयः (नदी भ) वृद्धि संशावाणे होय ते नम दु' सश * अनुवृत्ति:- बहुम्वस्त्रियाम् ६/३/१२४ अनुवृति :- संज्ञा दुर्वा ६/१/६ था संज्ञा दुः शेष :-0 गोत्राय क भ यु ? - भाग धाश्छात्रा: सही छात्र - विद्याथा) अथ छ भविशेष :- 0 २९५ :તેથી પ્રત્યય લેપ થયેલ નથી | शाला मां पू' आछे तथा वृद्धि सजावाणावर ययो [43८] (वृद्धिारे दौत् ) तथा शालीयः यु. 10 वृद्धि भयुं ? (२3) सङ्ख्या सम्भद्रान्मातुम तुर्च ६/१/६६ दत्ता इमे = दत्ता: भाभि अ १२ ते वृद्धि ★सुत्रथ0 :- सङ्ख्या सम् भद्राद् मातुः मातु२ च संशः नया. * ति:- सल्यार्थात् सम् - भद्र भ्यां च परस्य 0 यस्य :- सूत्रमा यस्य ६।२। संज्ञा निहश छे. मातरण , मातृ शब्दस्य मातुरादेशश्च । पाण्मानुरः। 0 २१२५ :- ०५नी अपेक्षा नी म छे. साम्मातुरः । भद्रामातुरः। शेषवृत्ति:- (११) त्यदादिः ६/१/७ त्यदादि वृत्यर्थ :- संन्याशाय श६ भने श६ (त्यद् , तद्, यद् , उदस् , इदम् , एतद् , एक, सम् तथा भद्र शपछी माता मतृ शहने। द्वि, युष्मद् , अस्मद् , भवतु, किम् ) दुसरा याय छे. (अपत्य अर्थमा) अण् थाय तथा मातृ शाह तद् इयम् = तादायनि [२३४] नु मातुर थाय. (१२) संज्ञादुई 8/1/१नाम याताना मथ' प्रमाणे 0 षड्मातुरः इति षण्मातुरः (तृतीय...१/3/१ थी વ્યવહારમાં ચાલતું ન હોય – નિર્ધક હોય તેની ટુ इन। ण) पणमातृणाम् अपत्य इति पाण्मातुरः = | संज्ञा विपे ४२वी. बाम :(षण + मातृ + अण्) = ७ ताना पुत्र. देवदत्तस्य इमे = देवदत्तीयाः पक्षे देवदत्ताः सड़ी देवत्त 0 सङ्गतामाता इति सम्माता तस्यापत्यम् साम्मातुरः | नाम हेवनी साधनो अथ नया गाना = માતાનો પુત્ર अनश ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० . ० भद्रामातुरः = मा माताने पुत्र. * मातृ :- मृरवृत्ति मा. २, पृ. १३. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200