________________
વૈરાગ્યશતકમ્ ગા.૨૩/૨૪
सर्भय छे (3) भाता होय ते (लवांतरमां) पत्नी थाय छे. પત્ની માતા થાય છે અને પિતા પુત્ર થાય છે. ॥ ૨૨ ॥
૧૭
न सा जाई न सा जोणी, न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ, सव्वे जीवा अणंतसो ॥ २३ ॥ [सं. श. ७८ ]
न सा जाई - तेवी (ई) भति नथी
न सा जोणी - तेवी योनि नथी
न तं कुलं - तेवुं डुण नथी न मुआ - भर्या न होय जत्थ - भ्यां
न तं ठाणं - तेवुं स्थान नथी
न जाया
જન્મ્યા ન હોય
(जाने) सव्वे जीवा - सर्वे भवो
-
-
अणंतसो अनंतीवार छा.: न सा जातिर्न सा योनिर्न तत् स्थानं न तत् कुलम् । न जाता न मृता यत्र सर्वे जीवा अनन्तशः ॥ २३॥ अर्थ: तेवी (ओई) भति नथी, तेवी योनि नथी, तेवुं स्थान નથી, તેવું કુળ નથી જ્યાં સર્વે જીવો અનંતીવાર જન્મ્યા अने भर्या न होय ॥ २३ ॥
तं किंपि नत्थि ठाणं, लोए वालग्गकोडिमित्तंपि । जत्थ न जीवा बहुसो, सुहदुक्खपरंपरं पत्ता ॥ २४ ॥ तं - तेषु किंपि - झो नत्थि - नथी
ठाणं સ્થાન