Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 6
________________ आगम (४५) प्रत सूत्रांक [२] गाथा II-II दीप अनुक्रम [२] श्री अनुयोग चूर्णां ॥ २ ॥ "अनुयोगद्वार"- चूलिकासूत्र - २ (चूर्णि :) .. मूलं [२] / गाथा ||- || मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५], चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णि ...... वक्खाणं तहा इहंपि वक्खाणं दव्वं, तत्थ ' ति गाणपंचके तंमज्झयो य 'चत्तारि णाणाई' ति सुतबज्जाई ताई 'ठप्पाई'ति असंववहारियाईति वृत्तं भवति, जम्हा य ताई असंववहारियाई तम्हा ताई 'ठवणिज्जाई ' ति चिरंतु, पण तेसिं हवइ उद्देसादि, किरियाओ कज्जंतित्ति वृत्तं भवति, अहवा ताई अप्पप्पणो सरूवबनणे ण ठप्पाई, एवंविधस्वरूपाणीत्येवं ताई च गुरुअणहीणत्तणतो दूध अणुयोगद्दारदरिसणकमे य अणहिगारतणतो उद्देसणादिकिरियासु य ठवणिज्जाइति भणिताई, अहवा ठप्पाई ठवणिज्जाइति एते दोऽवि एगडिता पदा । इदाणिं इह सुतणाणस्स अधिकारत्तणतो सुतणाणं भण्ण, तं च पदीवोव्य आयपरप्पगासगं पराहीणं च तस्स सपराहीणत्तणओ उद्देसणादिकिरिया या पवसंति, ता पगयं उच्यते, आयारस्संगस्स उत्तरज्झयणादिकालियसुतखंधस्स य ओबादियाइउकालित उबंगस्स य इमा उद्देणविधी- पुब्वं सज्झायं पड़वेत्ता ततो सुतग्गाही विष्णतिं करेति इच्छाकारेण अमुकं मे सुतं उद्दिसह, गुरू इच्छामोति भगति, ततो सुतग्गाही बंदणं देइ पढमं ततो गुरू उडेचा ठंति, ते बंद, ततो वंदिय पुब्वट्टितो सुतग्गाही वामपासे ठवेत्ता जोगुक्खेवुस्सग्गं पणुवीसुस्सासकालितं करेति, उस्सारितकड्डितचवीसत्थतो तद्वितो चैव पंचणमोकारं तओ बारे उच्चारेता णाणं पंचविहं पण्णत्तं इच्चादि उद्देसणंदि कई तस्संते भणति हमे पवर्ण पहुच इमस्स साहुस्स इमं अंगं सुतखंधं अज्झयणं च उहिस्सामि, अहंकारवज्जणत्थं भणह-समासमणाणं इत्थेणं सुतं अत्थी तदुभतं व उदि ततो सीसो इच्छामोति भणित्ता बंदणं देति चितियं ततो उद्वितो भणादि संदिसह किं भणामो ? गुरु भणाति-वंदित्ता पवेदेसुति, ततो इच्छामोति भणित्ता बंदणं देति, ततियं, सीसो पुणुहितो भणति तुम्मेहिं मे अम्रुगं सुतमुद्दि इच्छामि अणुसर्द्वि, गुरू भणति-जोगं करेहित्ति, एवं संदिट्ठो इच्छामोति मणित्ता बंदणं देह, चउत्थं एत्थं - सूत्र २, ज्ञानस्य पंच-भेदाः, अनुज्ञा-विधिः प्रदर्शयते ~6~ अनुशा विधिः ॥ २ ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 97