Book Title: Aagam 45 Anugdwaar Sutra Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 5
________________ आगम (४५) प्रत सूत्रांक [3] गाथा II-II दीप अनुक्रम [8] श्री अनुयोग चूर्णां ॥ १॥ “अनुयोगद्वार”- चूलिकासूत्र - २ (चूर्णि :) .. मूलं [१] / गाथा || || मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [ ४५], चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णि: अनुयोगद्वारचूर्णिः नमो वीतरागाय ॥ नमो अरिहताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं, एसो पंचनमोकारो, सव्वपावप्पणासणो । मंगलाणं च सच्चेसिं, पढमं हृत्रह मंगलं ॥ १ ॥ कांच पंचविहायारजाणतं तप्परूवणाए उज्जतं तट्ठितं च गुरुं पणमिऊण जातिकुलरूवविणतादिगुणसंपण्णो य सीसो भणड़-भगवं ! तुमंतिए अणुयोगद्दारकमं समोतारं तदत्थं च गातुमिच्छामि ततो गुरू तं सीसं विणयादिगुणसंपण्णं जाणिऊण तदरिहं वा ततो भणति सुणेहि कहेमि ते अणुओगद्दारत्थं तकमंच, जधा य सव्वज्झयणेसु समोयारिज्जंति, तं च काउकामा गुरु विग्वोवसमणिमितं आदीए मंगलपरिग्गहं करेइ, तच्च मंगलं चउविपि णामादि णिक्खिवियन्वं, तत्थ णामटवणादव्वं मंगलसु विहिणा वखांतम् भावमंगलाहिगारे पत्ते भणेति ' णमो अरिहंताणं वादि, अहवा मगला गंदी, सा चतुर्विधा णामादि, इहंपि णामहवणादव्वनंदीववखाणे कते भावनंदीऽवसरे पत्ते भणति 'णाणं पंचविध पण्णसं' इच्चादिसुत्तं, (. १-१ पत्रे ) इमस्त सुत्तस्स जहा नंदिणी नमस्कार सूत्र, मङ्गलस्य भेदा: ~5~ अनुज्ञा विधिः ॥ १ ॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 97