Page #1
--------------------------------------------------------------------------
________________
नि प्राकृत भारती
ॐ ही श्रीधरणेन्द्र-पग्रामतीसहिताय श्रीशखेश्वरपार्श्वनाथाय नमः।
समावि कुमताहिविषजाङ्गुलीमंत्र:
जयपुर
प्रकाशक: प्रविणचंद्र अमृतलाल शाह
लीघडी [ सौराष्ट्र ]
AAP
प्राप्तिस्थान र
शा. जशवंतलाल गीरधरलाल
१२३८ रूपासुरचंदनी पोळ, अमदावाद. मूल्य रु.५-०-० DUSTEREOTIPOETU S
.
.
.
ENA
Page #2
--------------------------------------------------------------------------
________________
संवत् २००७ जेठ र्वाद ११
सने १९५१ जुन
नीलकमल प्रीन्टरीम जादवजीभाई मोहनलाल शाहे
छापरी, सोवील होस्पीटल सामे, अमदावाद.
Page #3
--------------------------------------------------------------------------
________________
॥ श्रीगुरुभ्यो नमः॥ श्रीहरिविजयसूरये श्रीविजयसेन्सूरये सम्प्रति विजयमानगच्छाधिराजभट्टारकपुरन्दरसौभाग्यभाग्यवैराग्यादिगुणातिगायि--
ग्रुगप्रधानसमानश्रीविजयदेवसूरये नमः॥
. ॥कुमताहिविषयुक्तिजाङ्गुलीमन्त्रः॥
-~-oxoपूर्व श्रीविजयदानसूरीणां वचनोत्थापकं तैश्च सम्यग्दत्तशिक्षं साम्प्रतं चैतेपी सूरीणां वचनोत्थापकं केवलिशरीरात् सूक्ष्मबादरत्रसादिजीवव्यपरोपणं न भवतीति वादिनं प्रति बहून् जिनागमाननुसृत्य किंचिद् घूमहे
ननु भोत्वं वदसि केवलिशरीरात् सर्वथा सूक्ष्मादिजीववधो न भवत्येव तर्हि केवलिनां साधूनां छमस्थसाधूनां च पञ्चमहावतविचारे भेदो दर्शनीयस्तत्र तु भेदो न दृश्यते यतः
पढमे भंते ! महव्वए सव्वाओ पाणाइवायाओ वेरमणं, सव्वं भंते ! पाणाइवायं पचक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाइजा, नेवन्नेहिं पाणे अइवायाविजा, पाणे अइवायंते वि अन्ने न
Page #4
--------------------------------------------------------------------------
________________
कुमताहि
+-GEOGANESCOLATEGRA
समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारण न करेमि न कारवेमि करतं पि अन्न न समणुजा- हैं विषयुक्तिणामि तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामीत्यालापकपाठस्य श्रीदशकालिकाचारांगसूत्रादौ
जाङ्गुलीसर्वत्र समानत्वात् ।
मन्त्रः ॥ तथा चतुःशरणप्रकीर्णकेसव्वजियाणमहिंसं, अरहंता सच्चवयणमहंता । वंभन्धयमरहंता, अरहता हुंतु मे सरणं ॥१॥ इति सूत्रं साक्षीकृत्य केवलिशरीराज्जीववधसंभवं निषेधयसि तदपि युक्तिक्षम न । तत्रैव स्वमतकदाग्रहभूतप्रस्तः किं न पश्यसि ! यतः
हिंसाइदोससुन्ना, कयकारुण्णा सयंभुरुप्पन्ना । अजरामरपहखुण्णा, साहू सरणं सुकयपुण्णा ॥१॥
____ यथा पूर्वसूत्रेण केवलिशरीराज्जीववधसंभवं निषेधयसि तथैवानेन सूत्रेण छद्मस्थसाधोः शरीराज्जीववधसंभवं कथं न निषेधयसि ! * तेन जानीमस्तव स्वमतहठ एव मतिरस्ति, न तु तत्त्वबुभुत्सायामिति ॥
तथोपासकदशांगे कुंडकोलिकथावकाधिकारे महामाहन इति सूत्रं दर्शयन् मा मुग्धान् जनान् भावानभिज्ञान् वंचयं महामाहन इति कोऽर्थः ।। आत्मना हनननिवृत्तत्वात् महान् माहनो महामाहनः, एतस्य पदस्य छद्मस्थसाधोरपि विशेषणतया योजने दोषो ज्ञातो नास्ति, जिनवदुक्तविशेषणविशिष्टः छद्मस्थः साधुरप्यस्ति तेनान्वर्थसमानत्वादिति। यथा च वं माहनशब्देन साधु वदसि
H
ASAN
Page #5
--------------------------------------------------------------------------
________________
" तथा च माहनशब्देन साधु वदसि" तथा च मानशब्देन श्रावकोऽप्युच्यते ।
यतः-श्रीभगवतीप्रथमशतके सप्तमोद्देशकवृत्तौ 'श्रीअभयदेवसूरयः प्रोच:___ जीवे ण भंते ! गम्भगए समाणे देवलोएसु उववज्जेजा ?, गोयमा ! अत्थेगइए उववज्जेज्जा, अत्यंगतिए नो उववज्जेजा. से केणटेणं, गोयमा! सेणं सन्नी पंचिदिए सन्चाहिं पज्जत्तीहि पज्जत्तए तहारूवस्स समणस्स वा माहणस्स या अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचत्ति ।
अस्य वृत्तियथा-तहारुवस्स तथाविधस्य, उचितस्येत्यर्थः, श्रमणस्य-साधोः, वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमानवचनयोस्तुल्यत्वप्रकाशनार्थः, माहणस्सत्ति मा हनेत्येवमादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद्यः स माहनः, अथवा ब्राह्मणो-ब्रह्मचर्यस्य देशतः सदावाद ब्रामणो-देशविरतस्तस्य वा, अंतिपत्ति, समीपे एकमप्यास्तामनेकम् , आर्य आराद यातं पापकर्मभ्य इत्यार्यम् , अत एत्र धार्मिकमिति, सुवचनं श्रुत्वेति ।। ___अत्र माहनशब्देन श्रावक एव व्याख्यातः । तथा च त्वं, कथयिष्यसि छमस्थः साधुः सूक्ष्मादिभेदभिन्नजीवहननाभिवृत्तो नास्ति एतदपि तव वाचाटत्वं न युक्तं, पञ्चमहाव्रतोच्चारे सर्वेषां पाठस्य तुल्यत्वात् तथा चेति वदन् छमस्थसाधोर्जीवदयायां विंशतिविशोपकान् कथं वदसि । तव मते केवलिन एव जीवदयायां विंशतिविशोपका न तु छद्मस्थसाधोः। तथा च वं वदिप्यसि छमस्थः साधुः सूक्ष्मादिभिन्नजीवहननानिवृत्तोऽस्ति परं परिहर्तुं न शक्नोति,
Page #6
--------------------------------------------------------------------------
________________
कुमताहि॥ २ ॥
केवली तु परिहर्तुं शक्नोति, एतदपि न युक्तितुलामारोहति । हस्तपादाद्युपकरणसाम्यात् उत्पन्न केवलत्वात्केव लिनो ज्ञानेनाधिक्यं परं हस्तपादाद्युपकरणे समानत्वं तेन केवल्यपि परिहर्तुं शक्नोत्येवेति न तेन महामाहन इति विशेषणं छद्मस्थसाघोरपि युक्तम् । यदि श्रावको माहनतया व्याख्यातस्तदा साधुर्महामाहनतया कथं नोच्यते तेन महामाहन इति जिनविशेषणम्पदिश्य मुग्धान् भ्रभिवातयन्मा भ्रमे पातय स्वयं मा भ्रम चानन्तसंसार इति ॥
अन्यच्च — रायगिहे जाव एवं व्यासि अणगारस्स णं भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयंरीयमाणस्स अहे कुबकूडपोत वा वट्टापोतए वा फुलिंगच्छाऐ वा परियावज्जेज्जा तस्स णं भंते । किं ईरियावहिया किरिया किज्जड़ संपराइया किरिया कज्जइ १, गोयमा ! ईरियावदिया किज्जह से केणद्वेणं भंते! एवं वृच्चह जहा सत्तमसए संबुडदेसए जात्र अड्डो निक्खित्तो सेवं भंते सेवं भंते जाव विहरति ॥
अस्य वृत्तिर्यथा-पुरभोत्ति अग्रतः, दुहमति द्विधान्तरान्तरा पार्श्वतः पृष्टतश्चेत्यर्थः । जुगमायापत्ति यूपमात्रया दृष्टया, पेहापत्ति प्रेक्ष्य २ रीयंति गतं गमनं, रीयमाणस्स कुर्वत इत्यर्थ. । कुक्कूडपोयपत्ति कुर्कुटडिंभ, वट्टापोय०त्ति इह वर्तकः पचिविशेषः, फुलिंगच्छापत्ति पिपीलिकासदृशः, परियावज्जेज्जत्ति पर्यापद्येत म्रियेत, एवं जहा सत्तमसर इत्यादि ॥ इति अष्टादशमगतकस्याष्टमोद्देशके ।
अत्र यदुक्तं
जहा सत्तमसए संबुडद्देसए तदपि तब कुमतनिरासाय सूत्रं लिख्यते - संवुडस्स णं भंते ! अणगाररस आउत्तं गच्छ
त्रियुक्तिजाङ्गुली
मन्त्रः ॥
॥ २ ॥
Page #7
--------------------------------------------------------------------------
________________
माणस्स जाव आउत्तं तुयकृमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्सणं ₹ भंते! किंईरियावहिया किरिया कजइ ? संपराइया किरिया कअइ?, गोयमा! संवुडस्स णं अणगारस्स जाव तस्स णं ईरियावहिया
किरिया कज्जइ, णो संपराइया किरिया कज्जइत्ति । से केणटेणं भंते ! एवं वुच्चइ-संवुडस्स णं जाव संपराइया किरिया कज्जइ १, गोयमा ! जस्स णं कोहमाणमायालोमा वोच्छिण्णा भवंति तस्स णं ईरियावहिया किरिया कज्जह, तहेव जाव उस्सुत्तं रीयमाणस्स संपराइया किरिया कज्जइ, से णं अहासुत्तमेव रीयइ, से सेणद्वेणं गोयमा! जाव नो संपराईया किरिया कज्जइ ॥ हूँ
इति ससमशतके सप्तमोदेशक सूत्रं ॥२८८॥ न च वाच्यं अणगाररस णं भंते ! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयंरीयमाणस्सेति
विशेषणं केवलिनो न घटते किंतु एकादशम-द्वादशम-गुणस्थानवर्तिनश्छद्मस्थसाधोर्विशेषणमिति । यतः सत्यपि केवलज्ञाने केवलिन ४ ई-प्रवृत्तसोपयोगछद्मस्थसाधोरिव विशेषतो गमनं भवति तस्य यथा तथा गमने लोकापाजनापत्तः अहो जैनः केवली यातीत्युप-हैं हासकरणं भवति च तथा च जनानां बोधिनाशकारणं भवति तस्य केवलज्ञानमजानश्च कश्चित् साधुनिन्दापरों भवतीति बहवो दोपाः। तथा च संवुढस्स णं भंते । अणगारस्लेति सामान्यसूत्रकथनेन जस्स णं कोहमाणमायालोमा वोच्छिन्ना इति कथनेन चैकादशमद्वादशम-त्रयोदशमगुणस्थानवर्तिनः साधवो गृहीताः। यदि एतत्सूत्रकर्तुः श्रीसुधर्मगणभृतोऽयमभिप्रायो न स्यात्तदा छउमस्थस्स णं भंते । अणगारस्स भावियप्पणो इति केवलिव्यावर्तकं विशेषणं कुर्यात् , इति च विशेषणं न कृतं, तदावसीयते ११-१२-१३ गुणस्थानवर्तिनः साधवो गृहीता इति भगवतीसूत्रं तवत्तिं च विलोक्य सम्यग् ज्ञानदृशा विचारय, मुंच च स्वमतहठम् । प्रतिपद्यस्व च संप्रति
SHANGARH
Page #8
--------------------------------------------------------------------------
________________
कुमाहि॥ ३ ॥
-96
विजयमानयुगप्रधानसमाननैकराजसभालब्धबहुमानश्रीविजयदेवसूरीश्वराणामाज्ञां शिरः शेषामिवेति ॥
अन्यच्च - केवली णं भंते ! अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा बाहुं वा उरुं वा ओगाहित्ताणं चिट्ठति पभ्रूणं भंते ! केवली सेयकालंसिवि तेसु चैव आगासपदेसेस इत्थं वा जाव ओगाहित्ता णं चिट्ठित्तए ?, गोयमा ! णो तिट्ठे समट्ठे से केणद्वेणं भंते ! जाव केवली णं अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु चैव आगासपएसेसु हत्थं वा जाव चिट्टित्तए १, गोयमा ! केवलिस्स णं वीरियसजोगसद्दव्ययाए चलाई उवकरणाईं भवति, चलोवगरणट्टयाए य णं केवली अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसि नि तेसु चैव जाव चिट्ठित्तए, से तेणट्टेणं जाव बुच्चइकेवली णं अस्स समयंसि जाव चिट्ठित्तए ||
•
सूत्र १९८, भगवतीसूत्रपञ्चमशतके चतुर्थोद्देशके ॥ अथैतस्य वृत्तिर्यथा—- अस्सि समयंसिप्ति, अस्मिन् वर्त्तमाने समये, ओगाहित्ताणंति अवगाह्याक्रम्य, सेयकालंसिवित्ति, एष्यत्कालेऽपि वीरियसजोगसहव्वयापति वीर्य - वीर्यान्तरायक्षयप्रभवा शक्तिः तत्प्रधानं सयोगं-मानसादिव्यापारयुक्तं यत् सद्- विद्यमानं द्रव्यं जीवद्रव्यं तत्तथा; वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद्द्रव्यं विशेषितं, सदिति विशेषणं च तस्य सदा सत्तावधारणार्थ, अथवा स्वं - आत्मा तद्रूपं द्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो - योगवान् वीर्यसयोगः स
*
विषयुक्तिजाङ्गुली
मन्त्र ॥
॥ ३ ॥
Page #9
--------------------------------------------------------------------------
________________
चासौ सव्यश्च मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्र्व्यस्तस्य भावस्तत्ता तया हेतुभूतया, अलाइंति अस्थिराणि, उवगरणाईति अंगानि, चलोवगरणट्ठयापति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणार्थता तया, चशब्दः पुनरर्थः ।। । अत्र केवलिनः सत्यपि केवलज्ञाने चलोपकरणत्वं दशितं चलोपकरणत्वादेव कदाचित् सूक्ष्मादिजीववधसंभवों दुर्निवार्य इति ।
अत्र च निरंशः कालः समय इति लक्षणः समयो न गृह्यते यतः सा क्रिया नास्ति यस्यां क्रियमाणायां असंख्याताः समया कान भवन्ति । नात्र समयशब्देनावसरो वेला इति व्याख्येयं यथा कश्चित् शिष्यो गुरुं विज्ञपयति समयो भवति तदाहं पठितमागच्छामीत्यादि सर्वजनप्रतीतं अस्मिन्नेव सूत्रे सेयकालंसित्ति कथनेनायमेवार्थः सूचितः । अत्रापि सम्यग विचारय स्वमतेप्रस्तो भूत्वा अन्यथार्थ मा कुरु । यतः
पयमक्खरं पि इक्कं जो न रोएइ सुत्तनिद्दिट्ट । सेसं रोयंतो विहु मिच्छट्टिी जमालि व ॥१॥ इति | वचोजानानस्त्वं हठग्रस्तः किं भवसीति ॥ ___ अन्यच्च-अवश्यंभावी भावः सर्वत्रापि केवलिनोऽपि
श्यते । यदाहुः-श्रीअभयदेवसूरयो भगवत्यां नवमशतके जमाल्यधिकारवृत्तौ।
अथ श्रीमहावीरेण सर्वज्ञत्वादमुं व्यतिकरं जानतापि किमिति प्रवाजितोऽसाविति उच्यते--अवश्य भाविभावानां महानुभावरपि प्रायो लंधितुमशक्यत्वादिति ॥
IAAAA5*5**
Page #10
--------------------------------------------------------------------------
________________
कुमताहि
॥ ४ ॥
तथाष्टमहाप्रातिहार्यशालिनि चतुस्त्रिंशदतिशय श्रीविराजमाने श्रीवीरे सति कुशिष्येण सुनक्षत्रसर्वानुभूती साधू तेजोलेश्यया भस्मसात्कृतौ । एवं द्वारकादाहादयोऽपि भावाः सुरेन्द्रैर्जिनेन्द्रैरपि दुरपासनीयास्तत्रावश्यंभावी जीववधो दुरपासनीयः, स च जीववध ईर्यापथिकीक्रियाया एव कारणं न तु आरंभिकीक्रियाया, यत ऊचुः श्रीभगवत्यां प्रथमशतके प्रथमोद्देशकवृत्तौ श्रीअभयदेवसूरयः -
यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारंभकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति, निवृत्तानां तु कथंचिदात्माद्यारंभकत्वेऽप्यनारंभकल्यं, "
यदाह
जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥१॥ त्ति । न च वाच्यं चलोपकरणतयावश्यंभावि सूक्ष्मादिनीववधवत् मृषावादित्वादसभोगित्वाद्यप्यस्त्विति तत्र चलोपकरणत्वं कारणं नास्ति यथा चलोपकरणतया अणगारस्स णं भावियप्पणी- पुरओ दुहओ जुगमायाए पेहाए रीयंरीयमाणस्स अहे कुक्कुडपोत एवेति सूत्रं श्रीभगवतीसूत्रे दर्शितं तथा चलोपकरणतया मृषावादित्वादत्तभोगित्वादिविषयकं सूत्रं दर्शितमभविष्यत्तश्च नू दृश्यते तेन चलोपकरणत्वं तत्र कारणं न भवतीति तेन मुंच प्रतिकूलतया जल्पाकत्वं अंगीकुरु स्वगच्छाधिराजश्रीविजयदेवसूरीणां वच इति । यतः --
जह आणवेइ राया पगईओ तं सिरेण इच्छंति इय गुरुजणमुहभणियं कथंजलिउडेहिं सोयच्यंति सूत्रं प्रतिदिनं
विषयुक्तिजाली
मन्त्रः ॥
॥ ४ ॥
Page #11
--------------------------------------------------------------------------
________________
पठन्नपि स्वगच्छाधिराजानां वचः कथं लंपसीति । अन्यच्च असāद्याश्रमाधिकारे श्रीप्रवचनसारोद्धारवृत्ती ६६ चरणद्वारे
"आश्रवाणा निरोधो यः, संवरः स प्रकीर्तितः । सर्वतो देशतश्चेति, द्विधा स तु विभिद्यते ॥ १॥ अयोगिकेवलिप्वेव, सर्वतः संचरो मतः ।
देशतः पुनरेकद्वि-----प्रभृत्याश्रवरोधिषु ॥२॥" अत्र 'अयोगिकेवलिष्वेव सर्वतः संवरो मतः' इति कथनेन सयोगिषु केवलिषु सर्वतः संवरो नागत एवेत्यक्षराणि त्वया दृष्टाग्येव न तन्मन्ये त्वं स्वमतहठी वर्तसे तेन स्वमतानुकूलाभासान्यक्षराणि पश्यसि परं तत्त्वमार्गानुसारीण्यक्षराणि पश्यस्येव न । यथा लोभाभिभूतो ६ वगिक स्ववहिकापत्रेपु लभ्याक्षरागि पश्यति पर देयाक्षराणि पश्यत्येव नेति दृष्टान्तं लं करोपीति ॥
अन्यच्च-द्रव्यभावाभ्यां हिंसा चतुर्भङ्गीविचारे प्रतिक्रमणसूत्रवृत्तौ तत्र द्रव्यतो भावतश्च हिंसा हन्मीति परिणतस्य मृगादिवधे १, द्रव्यतो न तु भावतो हिंसा ईर्यासमितस्य साधोः सत्त्ववधे २, भावतो न तु द्रव्यतो हिंसांगारमर्दकस्य कीटबुद्ध्यागारमर्दने ३, न द्रव्यतो न च भावतो हिंसा मनोवाक्कायैः शुद्धस्य साधोः ४ ॥
अत्र मनोवाक्कायैः शुद्धः साधुर्मेषोन्मेषौ कुर्वाणस्तथान्यसूक्ष्मांगसंचाले बादरवायुकामादिविराधनां कुर्वाणश्च चतुर्थमंगे निर्दिष्टस्तेनावधेहि यथा केवली नित्यं चतुर्थभंगे वर्तते । तथा मनोवाक्कायैः शुद्धः साधुरशक्यपरिहारजां हिंसां कुर्वन्नपि चतुर्थे भंगे एवापतति अशक्यपरिहारजा हिंसा १ तीयकृदाज्ञातक्रिया जाता च हिंसा २ हिंसा दोषाय न भवतीति ज्ञायते यथा व्यारव्यानक्षणे हस्तकान्
Page #12
--------------------------------------------------------------------------
________________
कुमताहि- ॥५॥
Peeches
। जाडली
0644455354064
कुर्वाणो गीतार्थ ईर्यापथिकीभाग् न भवति १ । यथा च प्रतिक्रमणं कुर्वाणः साधुघाटमुखेन वन्दनकयुगलं ददानो 'अहो कार्य है विषयुक्तिकाय'मित्यालापकं बाढस्वरेण पठन्नपीर्यापथिकीभाग् न भवति चतुर्थ भंग नाकामति च। तथा केवल्यपि कदाचिदशक्यपरिहारजां हिंसां कुर्वाणश्चतुर्थ भंग नाकामति यदि अशक्यपरिहारजा हिंसा १ तीर्थकृदाज्ञातक्रियाजा च हिसा २ हिंसात्वेन परिणमति तदाहर्निशं
मत्रः॥ जानतोऽपि साधोस्तयोर्जायमानत्वात्पंचमहावतोच्चार एव कथं स्यात्तेन ते उभे हिसे हिंसात्वेन न गण्ये अविधिन. प्रवर्तमानस्य ते अपि हिंसे हिंसात्वेन भवत एव । तत्र 'जा जयमाणस्स भवे' इति गाथयोक्त एवेति । यदुक्तं--
शरीरी बियतां मा वा, ध्रुवं हिंसा प्रमादिनः। सा प्राणव्यपरोपेऽपि, प्रमादरहितस्य न ॥१॥ प्राणी प्रमादतः कुर्याद्यत्प्राणव्यपरोपणम् । सा हिंसा जगदे प्रा-धीज संसारभूरुहः॥२॥ 'प्रमत्तयोगात्प्राणव्यपरोपणं हिंसे'ति
--तत्त्वार्थसूत्रम् ॥ अन्यच्चातिक्रान्ताष्टवर्षीयः कश्चित्साधुः केवलज्ञानं प्राप्याष्टवर्षन्यूनां पूर्वकोटि विहरति स किं नदीरुत्तरति न वा ! । तत्र कस्मिंश्चिसूत्रे निषेधः प्रतिपादितो नास्ति तेन नदीरुत्तरतीत्यागतं, स किं मार्गेणाथवोन्मार्गेण ? उन्मार्गेण, उन्मार्गेगोत्तरणं न घटते किंतु मार्गेणैव । मार्गेणोत्तरतः सतः सर्वत्राचित्ताप्कायप्रदेशो भवत्येवेति नियमो नास्ति । क्वचिदचित्ताप्कायप्रदेशो भवति, बाहुल्येन तु सचित्ताप्कायप्रदेश एव भवति, तेन केवलिनो नद्युत्तरणविषयेऽपि वं किमुत्तरं दास्यसीति बद । तथैकस्मिन् मार्गे केवलिनां शतानि सहस्राणि वा समु
Page #13
--------------------------------------------------------------------------
________________
दायेन विहरन्ति तदा सर्वत्राचित्ताकाशप्रदेशाः प्राप्यन्त एवेति निश्चयः क्व प्रोक्तोऽस्तीति वद ॥
अन्यच्च - सत्तहिं ठाणेर्हि छउमत्थं जाणेज्जा, तं० - पाणे अइवात्ता भवति १, मुसं वइत्ता भवति २, अदिन्नं आदित्ता भवति ३, सद्दफरिसरसरूवगंधे आसादइत्ता भवइ ४, पूयासक्कारमणुवहेत्ता भवति ५, इमं सावज्जंति पण्णवेत्ता पडिसेवेत्ता भवति ६, नो जहावाई तहाकारि यावि भवइ ७ । तथा सतहिं ठाणेहिं केवली जाणेज्जा, तं-नो पाणे अइवाइत्ता भवइ १, नो मुसं वइत्ता भवइ २, नो अदिन्नं आदइत्ता भवइ ३, नो सद्दफरिसरसरूवगंधे आसादइत्ता भवइ ४, नो पूयासक्कारमणुव्हेत्ता भवइ ५, नो इमं सावज्जंति पण्णवेत्ता पडिसेवित्ता भवइ ६, जहाबाई तहाकारि यावि भवइ ७ ॥ इति
श्रीस्थानांगसूत्रालापको दर्शयन् मा मुग्धान् स्वमताभिनिवेगं कारय, अनन्तसंसारचक्रभवभ्रमणतो भयं विचारय च । अरे मूढ ! अरे सिद्धान्तभावानभिज्ञ ! इदं सामान्यसूत्रं वर्तते न विशेषसूत्रम् । यदि सर्वोऽपि छद्मस्थः प्राणातिपातयिता भवति तदा प्रथमत्रतोच्चारोच्छेद एव जातस्तत्र मते यदि छद्मस्थः साधुर्ज्ञात्वाऽपि प्राणातिपातं कुर्यात्तदा प्रतिदिनं प्रातरुत्थाय प्रथमवतोच्चारस्य क्रियमाणस्य वैफल्यमेव । तथा च मनोवाक्कायैः शुद्धः साधुश्चतुर्थमंगे निर्दिष्टस्तदपि कथं संजाघटीति । एवं च सति छद्मस्थसाधुपंच महाव्रतोच्चारे च कुत्रा मेदो भवत्येव । यदि कश्चन भेदोऽभविष्यत्तदा छद्मस्थः व्रतोच्चारे पाणाइवायाओ वेरमणमित्य करिष्यत्, केवली व्रतोच्चारे च सव्वाओ पाणावायाओ वेरमणमित्य करिष्यदिति कुत्रापि आगमे न कृतं तेनेदं सामान्यसूत्रं न विशेषसूत्रमिति अशक्यपरिहारजा हिंसा १, ती कृदाज्ञातक्रियाभ्यो जाता च हिंसा २, हिसादोपो न भवति, तेन नो इमं सावज्जं पण्णवेत्ता पडिसेवित्ता भवइ । जहा
Page #14
--------------------------------------------------------------------------
________________
कुमताहि
वाई तहा कारिया भवइ इति द्वे सूत्रे न व्याहते, यदि च तीर्थकृदाज्ञातक्रियाः कुर्वाणस्य हिंसादोपो भवति तदा तीर्थकृदेवंविधे से विषयुक्तिकार्ये छद्मस्थं साधुं प्रवर्तयेदपि कथं प्रवर्तितश्च दृश्यते यथा
जाङ्गुलीजत्थ णं नई निचोयगा निच्चसंदणा नो से कप्पेह सव्वओ समंता सक्कोसं जोअणं भिक्खायरियाए गंतुं
मन्त्रः ॥ पडिनियत्तए ॥११॥ एरावई कुणालाए जत्थ चक्किया सिया एगं पायं जले किच्चा एगं पायं थले किच्चा एवं चक्किया सिया एवण्ठं कप्पइ सव्वओ समंता सक्कोसं जोअणं गतुं पडिनियत्तए एवं नो चक्किया सिया एवं से नो कप्पइत्ति । हैं
तथा छद्मस्थः साधुः केवलिनं विहारविषये परिपृच्छनि तदा याहीत्येवमादेशं दद्यान्न वा याहीत्येवमादेशं ददानो दृश्यते तदावश्यं भाविनं सूक्ष्मादिजीवव्यपरोपं ज्ञात्वापि कथमादिप्टश्छद्मस्थः साधुर्विहारविषये तथा केनचिदविरतेन देशविरतेन वा गमनविषये केवली पृष्टस्सन् मौनमालम्व्य तिष्टति वा न वा । तत्र मौनमेवावलम्ब्य तिष्टंतीनि दृश्यते । तत्र कारणं त्वविरतत्त्वमेव ५ साधुविहारादेशविषये कारणं सर्वविरतित्वमेव तेनावसीयते अशक्यपरिहारजा हिंसा तीर्थकृदाज्ञातक्रियाः कुर्वाणस्य साधोर्हिसा हिंसादोषाय नेति । यदि सापि हिंसा दोषाय स्यात्तदा स्वायुपोऽन्त्यसमये यथाख्यातचारित्रवान् श्रीवीरः श्रीगौतम प्रति देवशर्मणः प्रतिबोधायान्यस्मिन् ग्रामे गमनाय याहीत्यादेशं कथं दत्तवान् ? इत्यादयः शतश: श्रीजिनागमसंवादिन्यो युक्तयस्तव प्रतिबोधाय सन्ति, परमभिनिवेशमिथ्यात्वान्धकारगहनममस्य ता युक्तयो भास्वद्भास्करकान्तय इव लोचनविकलस्य किं कुर्धन्तीति ॥
अन्यच्च तव हितायैवाहं प्रवृत्तसन् आगमवाक्यं प्रतिभूकृत्य वन्ममि । तदपि श्रुणु
845455
Page #15
--------------------------------------------------------------------------
________________
. पंचहिं ठाणेहिं छउमत्थे ण उदिण्णे परीसहोवसग्गे सम्म सहेज्जा खमेज्जा तितिखेज्जा अहियासेज्जा, तं | जहा-उदिण्णकम्मे खलु अयं पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अक्कोसति वा अवहसति वा निच्छोटेति वा
णिभंछेति वा बंधति वा रुंभति वा छविच्छेतं करेति वा पमारं वा णेति उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पाय| पुंछणं अछिंदति वा विच्छिदति वा भिंदति वा अवहरति वा १, जक्खातिढे खलु अयं पुरिसे, तेणं मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा २, ममं च णं तब्भववेयणिज्जे कम्मे उदिण्णे भवति, तेणं मे एस पुरिसे अक्कोसति वा जाव अवहरति वा ३, ममं च णं सम्मं असहमाणस्स अक्खममाणस्स अतितिक्खमाणस्स अणहियासमाणस्स
किं मन्ने कजइ ?, एगंतसो मे पावे कम्मे कजति ४, ममं च णं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने 8/ कज्जति ?, एगंतसो मे निज्जरा कज्जइ ५, इच्छतेहिं पंचहिं ठाणेहिं छउमत्थे उद्दण्णे परीसहोवसग्गे सम्म सहेज्जा
जाव अहियासेज्जा। पंचहि ठाणेहि केवली उदिने परिसहोवसग्गे सम्मं सहेजा जाव अहियासेजा, तं जहा-खेत्तचित्ते ५ है खलु अयं पुरिसे तेण ममं एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा १, दित्तचित्ते खलु अयं पुरिसे तेण मे, ए एस पुरिसे अक्कोसति वा तहेव अवहरति वा २, जक्खातिढे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति *
वा ३, ममं च णं तब्मववेयणिज्जे कम्मे उदिण्यो भवति तेण मे एस पुरिसे जाव अवहरति वा ४, ममं च णं सम्म सहमाणं खममाणं तितिक्खमाणं अहियासेमाणं पासित्ता बहवे अण्णे छउमत्था समणा निग्गंथा उइण्णे २ परीसहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति ५, इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिण्णे परीसहोवसग्गे
Page #16
--------------------------------------------------------------------------
________________
कुमताहि॥ ७ ॥
सम्मं सहेज्जा जाव अहियासेज्जा
इति श्रीस्थानांगसूत्रे पंचमाध्ययने ( सूत्र ४०९ ) ॥
अत्र केवलिन उन्मत्तादिपुरिषेणेतस्तत आकर्षणादि क्रियमाणे यथा तथा पदन्यासे जीवविराधनासंभवों युक्तिमान्न वेति स्वचेतसि स्वत एव विचारय । तथा केवली साधुभूताद्याविष्टहस्ते आयातीति विषये अवश्यं भावि भावा जिनैरपि परिहर्तुमशक्या इत्युत्तरमन्तरेण किमुत्तरं दास्यतीति वद । अत्रार्थे अन्यदुत्तरं नास्तीति अत एव त्वमेव प्रथमरात्रौ मार्गभ्रष्टोऽसि नाहमिति ॥
अन्यच्च -- अस्थि णं भंते ! समणाणं निग्गंथाणं किरिया कज्जइ ?, हंता ! अन्थि । कहं णं भंते ! समणाणं निग्गंथाणं किरिया कजइ ?, मंडियपुत्ता ! पमादपच्चया १, जोगनिमित्तं २, एवं खलु समणाणं निग्गंथाणं किरिया कज्जइ । भगवतीसूत्रे तृतीयशतके तृतीयोदेशे सूत्रं १५१ ) अत्थिणमित्यादि, अस्त्ययं पक्षो यदुत क्रिया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् यथा दुःप्रयुक्तकायक्रियाजन्यं कर्म, योगनिमित्तं च यथैर्यापथिकं कर्म ॥
जीवे णं भंते! सता समियं एयति वेयति चलति फंदति चट्टति खुम्भति उदीरति तं तं भावं परिणमति १, हंता ! मंडियपुत्ता ! जीवे णं सता समियं एयति जाव तं तं भावं परिणमति । जावं च णं भंते ! से जीवे सता समित
विषयुक्तिजाङ्गुली
मन्त्र ॥
॥७॥
Page #17
--------------------------------------------------------------------------
________________
8| जाव परिणमति तावं च णं तस्स जीवस्स असे अंतकिरिया भवति ?, णो इणढे समढे, से केणद्वेणं भंते ! एवं है वुच्चति-जावं च णं से जीवे सता समितं जाव अंते अंतकिरिया ण भवति ?, मंडियपुत्ता! जावं च णं से जीवे सताएं
समितं जाव परिणमति तावं च णं से जीवे आरंभति संरंभति समारंभति आरंभे वट्टति संरंभे वट्टति समारंभे वट्टति है आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सरंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भूताणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाऐ तिप्पावणयाए पिट्टावणयाए परियावणयाए वट्टति, से तेणद्वेणं मंडियपुत्ता!! एवं वुच्चति-जावं च णं से जीवे सता समितं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न है
भवइ ॥ जीवे णं भंते ! सया समियं णो एयइ जाव णो तं तं भावं परिणमइ ?, हंता मंडियपुत्ता ! जीवे णं सया समियं जाव नो 8 | परिणमति । जाव च णं भंते ! से जीवे नो एयति जाव नो तंत भावं परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया
भवति ?, हंता ! जाव भवति । से केणद्वेणं भंते ! जाव भवति ?, मंडियपुत्ता ! जावं च णं से जीवे सता समितं णो एयति जाव हूँ -णो परिणमति तावं च णं से जीवे णो आरंभति णो संरंभति णो समारंभइ नो आरंभे वट्टति णो संरंभे वट्टति है
णो समारंभे वद्दति अणारंभमाणे असंरंभमाणे असमारंभमाणे आरंभे अवट्टमाणे संरंभे अवमाणे समारंभे अवट्टमाणे बहूर्ण पाणाणं भूयाणं जीवाणं सत्ताणं अदुक्खावणयाए जाव अपरियावणयाए वट्टति। से जहानामए केइ पुरिसे सुक्कं तणहत्थयं जायतेयंसि पक्खिवेज्जा, से णूणं मंडियपुत्ता! से सुक्के तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविज्जइ :, हता! मसमसाविज्जइ, से जहा णामए-केइ पुरिसे तत्तंसि अयकवल्लंसि उदयबिंदू पक्खिवेज्जा,
Page #18
--------------------------------------------------------------------------
________________
कुमताहि॥८॥
SAIRRORS RIGANGSHANGE
से गूर्ण मंडियपुत्ता! से उदबिंदू तत्तसि अयकवल्लंसि पक्खित्ते समाणे खिप्पामेव विद्धसमागच्छति ?, हता! विद्ध- विषयुक्तिसमागच्छति, से जहाणामए हरए सिया पुण्णे पुण्णप्पमाणे बोलट्टमाणे बोसट्टमाणे समभरघडत्ताए चिट्ठति ?, हतार जाङ्गुलीचिट्ठति, अहे गं केइ पुरिसे तंसि हरयंसि एगं महं णावं सतासवं सतच्छिदं ओगाहेज्जा, से णूणं मंडियपुत्ता!
मन्त्रः ॥ सा णावा तेहिं आसवदारेहिं आपूरेमाणी २ पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडताए चिट्ठति ?, हंता! ५ चिट्ठति, अहे गं केइ पुरिसे तीसे नावाए सव्वओ समंता आसवदाराई पिहेति पिहित्ता नावाउसिंचणए उदयं है उस्सिचिज्जा, से गूणं मंडियपुत्ता ! सा नावा तंसि उदयंसि उस्सिचिजसि समाणसि खिप्पामेव उडू उदाति ?, हंता! उदाइज्जा, एवामेव मंडिययुत्ता ! अत्तत्तासंवुडस्स अणगारस्स इरियासमियस्स जाव गुत्तभयारियस्स आउत्तं गच्छमाणस्स चिट्ठमाणस्स निसीयमाणस्स तुयट्टमाणस्स आउत्तं वत्थपडिग्गहकंबलपायपुंछणं गेण्हमाणस्स णिक्खिवमाणस्स जाव चवखुपम्ह
निवायमवि वेमाया सुहुमा ईरियावहिया किरिया कज्जइ, सा पढमसमयबद्धपुट्ठा वीयसमयवेइया ततियसमयनिज्जरिया में ५ सा बद्धा पुट्ठा उदीरिया वेदिया णिज्जिण्णा सेयकाले अकम्मं वा वि भवति, से तेण?णं मंडियपुत्ता ! एवं बुच्चति-जावं चणं से जीवे सता समितं णो एयति जावे अंते अंतकिरिया भवति ॥
श्रीभगवत्यां तृयशतके तृतीयोदेशके सूत्राणि १५२) अस्य किंचिद् व्याख्या श्रीभगवतीवृत्तिगता लिण्यतेजीवेणमित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसंभवात् , सदा नित्यं समियंति सप्रमाणं एयइत्ति है॥
Page #19
--------------------------------------------------------------------------
________________
एजते-कम्पते एजुङ् कम्पने इति वचनात् वेयइति व्येजते विविधं कम्पते चलइत्ति स्थानान्तरं गच्छति । फंदइत्ति स्पन्दते, किंचिच्चलति स्पदि किञ्चिच्चलने इतिवचनात् , अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये, घट्टइत्ति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति, खुन्भइत्ति क्षुभ्यति पृथिवीं प्रविशति, क्षोभयति वा, पृथिवीं, बिभेति वा, उदीरइत्ति प्राबल्येन प्रेरयति, पदार्थान्तरं प्रतिपादयति वा, शेपक्रियाभेदसंग्रहार्थमाह-तं तं भावं परिणमतित्ति उत्क्षेपणावक्षेपणाकुश्चनप्रसारणादिकं परिणाम यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं, न तु प्रत्येकापेक्षया, क्रममाविमा युगपदभावादिति, तस्स जीवस्स अंतित्ति मरणान्ते, अन्तकिरियत्ति सकलकर्मक्षयरूपा, आरंभइत्ति आरभते पृथिव्यादीनुपद्रवयति, सारंभइत्ति संरभते तेषु विनाश-संकल्पं करोति समारंभइत्ति समारभते तानेव परितापयति, आह च-“संकप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ सम्वनयाणं विसुद्धाण ॥१॥” इदं च क्रिया क्रियावतोः कथंचिदभेद इत्यभिधानाय तयोः समानधिकरणतः सूत्रमुक्तम् , अथ तयोः कथंचिद्दोऽप्यस्तीति दर्शयितुम्-पूर्वोक्तमेवार्थ व्यधिकरणत आहआरंमेइत्यादि, आरंभे अधिकरणभूते वर्तते जीवः, एवं संरंभे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेनप्रकृतयोजनामाह-आरंभमाणः संरभमाणः समारभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदितः, आरंभे वर्तमान इत्यादिना तु द्वितीयः, दुक्खावणयाए इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् दुःखापनायां मरणलक्षणदुःखप्रापणायाम् , अथवा इष्टवियोगादिदुःख-हेतुप्रापणायां, वर्तत इति योगः, तथा शोकापनायां | देन्यप्रापणायां जूरावणतापत्ति शोकातिरेकाच्छरीरजीर्णताप्रापणायां तिप्पावणयापत्ति तेपापनायां 'सिपृ ष्टेप क्षरणार्थी' इति वचनात् शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणायां पिट्टावणतापत्ति पिट्टनप्रापणायां ततश्च परितापनायां शरीरसन्तापे वर्तते, क्वचित् पठ्यते दुक्खावणयाए इत्यादि, तच्च व्यक्तमेव, यच्च तत्र किलामणयाए उद्दावणयाप इत्यधिकमभिधीयते तत्र किलामणयापत्ति ग्लानिनयने उद्दावणयापति
Page #20
--------------------------------------------------------------------------
________________
SURGE
कुमताहि- उत्त्रासने ॥ उक्तार्थविपर्ययमाह जीवेणमित्यादि णो पयइति शैलेशीकरणे योगनिरोधानो एजत इति, एजनादिरहितस्तु नारंभारिपु वर्तते, & विषयुक्ति।।९।। तथा च न प्राणादीनां दुःखापनादिषु, तथापि च योगनिरोधामिधानशुक्लध्यानेन सकलकर्मध्वंसरूपान्तक्रिया भवति, तत्र दृष्टान्तद्वयमाह- जाजुला से जहेत्यादि तिणहत्थयंति तृणपूलकं जायतेयंसित्ति वह्नौ मसमसाविज्जइत्ति शीघ्र दह्यते, इह च दृष्टान्तद्वयस्याप्युपनयार्थः सामर्थ्य
मत्रः 'गम्यो, यथा-एवमेजनादिरहितस्य शुक्लध्यानचतुर्थभेदानलेन कर्मदाहदहनं स्यादिति ।
अथ निष्क्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह-से जहाणामप इत्यादि, इह शब्दार्थः प्राग्वन्नवर उद्दाइत्ति उद्याति, जलस्योपरि वतर्ते, अत्ततासंवुडस्सति आत्मन्यात्मना संवृत्तस्य, प्रतिसलीनस्येत्यर्थः, एतदेव इरियासमितस्सेत्यादिना प्रपंचयति-आउत्तंति आयुक्तमुपयोगपूर्वकमित्यर्थः, जाव चक्षूपम्हनिवायमवित्ति किं बहुना आयुक्तगमनादिना स्थूलक्रियाजालेनोक्तेन ? यावच्चक्षुःपक्ष्मनिपातोऽपि, प्राकृतबाल्लिंगव्यत्ययः, उन्मेषनिमेषमात्रक्रियाप्यस्ति, आस्तां गमनादिका, तावदिति शेषः, वेमायत्ति विविधमात्रा, अन्तर्मुहूर्तादेर्देशोनपूर्वकोटीपर्य
न्तस्य क्रियाकालस्य विचित्रत्वात् , वृद्धाः पुनरेवमाहुः यावच्चक्षुषो मेपोन्मेषमात्राऽपि क्रियाक्रियते तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपीति, ॐ क्वचिद्विमात्रेत्यस्य स्थाने सपेहात्ति दृश्यते तत्र च स्वप्रेक्षया स्वेच्छया चक्षुःपक्ष्मनिपातो, न तु परकृतः, सुहुमत्ति सूक्ष्मबन्धादिकाला, ईरियावहियत्ति
ईर्यापथो-गमनमार्गस्तंत्र भवा ऐपिथिकी, केवलयोगप्रत्ययेति भावः, किरियेत्ति कर्म सातवेदनीयमित्यर्थः, कज्जइत्ति क्रियते भवतीत्यर्थः, उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्ती वीतरागोऽपि हि सक्रियत्वात् सातवेद्यं कर्म बध्नातीति भावः । सेति ईर्यापथिकी क्रिया पढमसमयबद्धपुदृत्ति बद्धा कर्मतापादनात् , स्पृष्टा जीवप्रदेशैः स्पर्शनात्, ततः कर्मधारये तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता-अनुभूतस्वरूपा, एवं तृतीयसमये निर्जीर्णा अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशारितेति, एतदेव वाक्या
O GRAPARICK
SHRSHANGANGACASSEN
Page #21
--------------------------------------------------------------------------
________________
न्तरेणाह-सा बद्धा स्पृष्टा प्रथमे समये, द्वितीये तु उदीरिता उदयमुपनीता, किमुक्तं भवति ? -वेदिता, न कसिन् समये बन्ध उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये तु निर्जीर्णा, ततश्च सेयकालेत्ति एष्यत्काले अकम्मं वावित्ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्म-अकर्म भवति तथापि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात्-तृतीये सगये निर्जीण कर्मेति व्यपदिश्यते । चतुर्थादिसमयेपु स्वकर्मेति, अत्तत्तासंघुडस्से त्यादिना चेदमुक्त-यदि संयतोऽपि साश्रवः कर्म, बध्नाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्मजलपूर्यगाणतयाऽर्थतो अधो निमज्जनमुक्तं, सक्रियस्य कर्मबन्धगणनाच्नाक्रियस्य तद्विपरीतत्वात् कर्मबन्धभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्ध्वगमनं सामर्थ्यादुपनीतमवसेयगिति ॥
-भगवत्या तृतीयशतके तृतीयोद्देशके सूत्रं १५२॥ अत्रापि केवलिन ईर्यापथो गमनमार्गस्तत्र भवेर्यापथिकी क्रियोक्ता तेन सवृत्तिकस्यालापकस्य भावार्थ तत्त्ववृत्त्या विचार्यागीकुरुष्व स्वगच्छाधीगाज्ञां मा भव जमालिवद्गोष्ठामाहिलवत्कदाग्रही मा पत च तद्वत्संगारपारावारगहने ॥
जीवाणं भंते ! कि आयारंभा १ परारंभा २ तदुभयारंभा ३ अणारंभा ४ गोयमा ! अत्थेगइया जीवा आयारंभावि परारंभावि तदुभयारंभावि णो अणारंभा अत्थेगइया जीवा णो आयारंभा णो परारंभा णो तदुभयारंभा अणारंभा ५ | से केणठेणं भंते ! एवं वुच्चइ-अत्थेइगया जीवा आयारंभावि ? एवं पडिउच्चारेयव्वं । गोयमा ! जीवा दुविहा पण्णता, है तं जहा-संसारसमावण्णगा य असंसारसमावण्णगा य। तत्थ णं जे ते असंसारसमावण्णगा ते णं सिद्धा, सिद्धा णं णो
CAREE
Page #22
--------------------------------------------------------------------------
________________
ॐॐॐ
कुमताहि॥१०|
आयारंभा परारंभा तदुभयारंभा जाव अणारंभा । तत्थ ण जे ते संसारसमावण्णगा ते दुविहा पण्णता, तं जहा-संजया या विपयुक्तिअसंजया य। तत्थ णं जे ते संजता ते दुविहा पण्णता, तं जहा-पमत्तसंजता य अप्पमत्तसंजता य। तत्थ णं जे ते अप्पमत्तसंजता जाङ्गुलीते ण णो आयारंभा णो परारंभा जाव अणारंभा। तत्थ णं जे ते पमत्तसंजता ते सुहं जोगं पडुच्च णो
मन्त्रः ॥ आयारंभा नो परारंभा जाव अणारंभा । असुभं जोगं पडच्च आयारंभावि जाव णो अणारंभा । तत्थ णं जे ते असंजता ते अविरतिं पडुच्च आयारंभावि जाव णो अणारंभा, से तेणठणं गोयमा ! एवं वुचति-अत्थेगतिया जीवा जाव अणारंभा ॥
इति भगवत्यां प्रथमशतके प्रथमोद्देशके सूत्रं १६॥ अत्र सिद्धानामनारंभकत्वं निरुपचारतः परं सर्वेषामप्रमत्तानामनारंभकत्वं कथं स्यादतोऽस्य सूत्रस्य वृत्तिर्लिख्यते-से केणटेणंति अथ केन कारणेनेत्यर्थः, दुविहा पण्णत्तेत्ति मयाऽन्यैश्च केवलिभिः, अनेन समस्तसर्वविदां मतभेदमाह, मतभेदे तु विरोधिवचनतया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपाभिधायकविरुद्धवचनपुरुषकदम्बकवदिति, प्रमत्तसंयतस्य हि शुभोऽशुभश्च योगः स्यात् संयतत्वात् प्रमादपरत्वाच्च इत्यत आह-सुभं जोगं पडश्चत्ति शुभयोगः-उपयुक्ततया प्रत्युपेक्षणादिकरणम् , . अशुभयोगस्तु तदेवानुपयुक्ततया, आह च-पुढवी आउक्काए तेऊवाऊवणस्सइतसाणं । पडिलेहणा पमत्तो छण्हपि विराहओ होइ ॥१॥ तथा-सव्वोपमत्तजोगो समणस्स उ होइ आरंभोत्ति ततः शुभाशुभौ योगावात्मारंभादिकारणमिति । अविरई पडुच्चत्ति इहायं भावः यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारंभकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां, न हि ते ततोऽनिवृत्ताः, अतोऽसंयतानामविरतिस्तत्र
॥१०॥
Page #23
--------------------------------------------------------------------------
________________
कारणमिति, निवृत्तानां तु कथंचिदात्माद्यारंभकत्वेऽप्यनारंभकत्वं, यदाह-जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥१॥ त्ति से तेणटुंगंति अथ तेन कारणेनेत्यर्थः। इदं पूर्वोक्तमपि सूत्रं व्याख्यानावसरप्राप्तत्वात्पुनरपि लिखितं विस्तरवाक्यमुपकारीति न पुनरक्तदूषणमिति । ततोऽत्राप्रमत्तानां सप्तमाष्टमनवमदशमैकादशमद्वादशमत्रयोदशमगुणस्थानवर्तिनां संयतानामनया रीत्यानारंभकत्वमवसेयं तेनास्यापि सूत्रस्य भाव विचार्य प्रतिबुध्यस्व ॥
SSSSSSSSSSSHRS
अन्यच्च-एग्गया गुणसमियस्स रीयतो कायसंफासमणुचिन्ना पगतिया पाणा उद्दायति । अस्यार्थः-एकदा कदाचिद्गुणसमितस्स गुणयुक्तस्याप्रमत्तयतेः रीयमाणस्स सम्यगनुष्ठानवतोऽतिक्रामतः संकुचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्यांचिदवस्थायां कायः शरीरं तत्संस्पर्शमनुचीर्णाः कायसंगमागताः संपातिमादयः प्राणिन एके परितापमाप्नुवन्त्येके म्लानतामुपयान्त्ये केऽवयवध्वंसमापद्यन्ते । तथाहि-शैलेश्यवस्थां अपश्चिमावस्थां तु सूत्रेणैव दर्शयत्येक प्राणाः प्राणिनोपशीयंति प्राणैर्विमुच्यन्ते अत्र च कर्मबन्धं प्रति विचित्रता तथाहि-शैलेश्यवस्थायां मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि पंचविधोपादानकारणयोगाभावान्नास्ति बन्धः उपशान्तमोहक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात् सामयिको बन्धः। सप्तमाष्टमनवमदशमगुणस्थानवर्तिनोअमत्तयते - घन्यतोऽन्तर्मुहर्तमुत्कृष्टतोऽन्तःकोटाकोटीसागरस्थितिरिति । श्रीआचारांगवृत्तौ ॥
उप्पाडियम्मि पाप इरियासमियस्स संकमट्ठाप वा पज्जेज्ज कुलिंगी मरेज्ज तज्जोगमासज्ज ॥१॥ न य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समय अणवज्जे हुपयोगेण सव्वभावेण सो जम्मो ॥२॥ इति
Page #24
--------------------------------------------------------------------------
________________
कुमताहि॥११॥
, ओषनियुक्तिसूत्रे इत्यादि बहुष्वागमेषु दृश्यमानत्वात्तव को भवान् मतिमोह इति ॥
विषयुक्ति
जाङ्गुली
मन्त्र॥
तथा च भवन्मतमूलं प्रवचनपरीक्षाकृदप्याह-तत् श्रृणु-"अपञ्चक्खाणकिरिया तयभावे वि य न देसविरईणं । नारंभकियारंभे पवट्टमाणाण सुमुणीण" ४४ गाथा । अस्या गाथाया ग्रन्थकृतः स्वोपज्ञावृत्तिलिीव्यते-देशविरतानां श्रावकाणा तदभावेऽपि क्वचिदेकादशविरतिरधिकृत्य प्रत्याख्यानाभावेऽपि च अप्रत्याख्यानक्रिया न भवति । यतः-तत्थ णं जे ते संजयासंजया तेसिणं आदिमाओ तिन्नि किरियाओ कजंति' इति
भगवत्या प्रश्रमशतके द्वितीयोद्देशके । अत्रारंभिकी १ पारिग्रहिकी २ मायाप्रत्ययिकी ३ अप्रत्याख्यानिकी ४ मिथ्यादर्शनप्रत्ययिकी ५ चेति । पंचक्रियाणां मध्ये आदिमास्तिस्रः आरंभिकी १ पारिग्रहिकी २ मायाप्रत्ययिकी चेति ३ तत्रैकादशनामविरतीनामप्रत्याख्यानेऽपि , अप्रत्याख्यानक्रियाया अनुदयो भणितः । तथा च पुनरर्थे अप्यर्थे वा सुमुनीनां शोभना मुनयः साधवस्तेषां अप्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानकं यावदारंभे प्रवर्तमानानामप्यारंभिकी क्रिया न भवति । यदागमः-तत्थ णं जे ते अपमत्तसंजया तेसि णं पगा मायावत्तिया किरिया कम्जइति भगवत्यां प्रथमशतके द्वितीयोद्देशके इत्यादि प्रवचनपरीक्षायां ४४ गाथाया विस्तरः ॥
GRECRUKRIOR
SARKARAN
अन्यच्च प्रवचनपरीक्षा कृत्वा यत् श्रीविजसेनसूरिभिरप्रमाणीकृतं सर्वज्ञशतकं चकार तत्रामर्ष एव हेतुरवसेयो नान्यो हेतुरतोऽमर्षस्य कारणं लिख्यते- भट्टारकपुरन्दरभट्टारकरीहीरविजयसूरिभिः शास्त्रविरुद्धपंचजल्पजल्पनविषये मिथ्यादुःकृतं बलादापित:
Page #25
--------------------------------------------------------------------------
________________
तत्र पञ्च जल्पा यथा संवत् १६४९ वर्षे पौषपौर्णिमायां पुण्यार्के च अहम्मदाबादनगरे उपाध्यायश्रीधर्मसागरगणिभिलिख्यते
मिच्छा मि दुक्कड देवानी विगति लिखीह। मरी मरीचि संबंधितं दुभासिएण इक्केण ए वचन दुर्भाषित कहीर पणि उत्सूत्र न कहीद पहउँ अम्हो कहता पणि श्राद्धप्रतिक्रमणसूत्र चूणि प्रमुख घणा ग्रंथनई अनुसारि मरीचिनुं कविला
इत्थंपि इहयपि ए वचन उत्सूत्र जणाइ छइ । तथा अम्ह्ये प्रवचन परीक्षामांहि ए मरीचिनुं वचन उत्सूत्र होइ पहा आण्णु & छह पणि ते सांभर्यु नहीं ते मार्टि प विपरीत कहवाणु होइ तेहर्नु मिच्छा मि दुक्कडं ।१।
तथा भगवती सूत्रनई मेलि श्रीअभयदेवसूरिसंतानीय श्रीगुणचन्द्रसूरिकृत श्रीवीरचरित्रादिक ग्रन्थई अनुसारि जमालिनई १५ भव जणाइ छइ ते माटि ए थकी विपरीत कहिउँ होइ तेहर्नु मिच्छा मि दुक्कडं ।२।
__ तथा उत्सूत्र भाषीनई नियमा अनंतां भव होइ पहर्बु अम्हो कहता पणि श्रीभगवतीसूत्रमाहि जमालिनई १५ भव कहिया पणि अनुसारि बीजाइ शास्त्रनइं अनुसार उत्सूत्र भाषीनई संख्याता असंख्याता अनंता भव होइ इम जणाइ छ। ते माटि पथकी विपरीत प्ररूपणाई कहवाणु होइ तेह मिच्छा मि दुक्कडं। ३।
__तथा केवलिना शरीर थकी त्रस थावर जीवनी विराधना न होइ अम्झे एहवं कहता पणि श्रीआचारांगवृत्तिश्रीभगवतीसूत्रनई अनुसारि जणाई छइ जे केवलीना शरीर थकी अस थावर जीवनी विराधना होइ तो ना नहीं ते मारिए विपरीत सद्दहिउं होइ-कहवाणु होइ तेहन मिच्छा मि दुक्कडं । ४।
तथा १२ बोल आशरी जिम श्रीपूज्यइ आश दीधुं छह ते थकी विपरीत कहवाणु होइ तेहर्नु मिच्छा मि दुक्कडं हवइ ५।
984586+5+SHRSHASHRSS
Page #26
--------------------------------------------------------------------------
________________
है विषयुक्ति
कुमताहि॥१२॥
SCRIB
जाङ्गुली
मन्त्रः ॥
७
|
' आज पछी श्रीपूज्यनी आशा थकी विपरीत प्ररूपणा थाइ तु अम्हनई भगवनजी जे आश दिइ ते अम्ो कर्तुं अंगीकार करतुं सही ३1
अत्र पू० पं. लब्धिसागरगणिमतं
पू० पं. दर्शनसागरगणिमतं पू० पं. भक्तिसागरगणिमतं पू० पं. कुंअरसागरमतं
|
C|
%88-964955
अथैनन्मिथ्यादु.कृतं कुंभकारक्षुल्लकमिथ्यादु.कृतवद्विधाय तदनु श्रीसूरीणामादेशात् सूरतिबंदिरे समागत्य चेतसि चिन्तितामर्पस्वोत्सूत्रभाषितात्संजातहठः हठादेव च स्वयमेव कृतां प्रवचनपरीक्षाया ४४ गाथां अपच्चक्खाणा किरिया इति रूपां विस्मारयन् ५ सर्वज्ञशतकं चकार मा श्रीहीरविजयसूरयोऽन्ये वा केचिज्जानन्तु इति धियावच्छन्नं रक्षितवान् । तद्नु श्रीहीरविजयसूरयो महतामहेन मेवात-मेवाड-मरुस्थली-मालव-वागड-कच्छ-गूर्जरात्रादिदेशसंधैः सह श्रीशत्रुजयतीर्थयात्रां विधाय द्वीपबंदिरासन्नोन्नतदुर्गे चतुर्मासकं चक्रुस्तदनु संजातासाध्यरोगा द्वितीयं चतुर्मासकं तत्रैव स्थिताः, संवत् १६५२ वर्षे भाद्रपद शुकैकादश्यां कृतानशनाश्चित्तसमाधिभाजः स्वर्जग्मुः तच्चित्तासन्नाम्रवने भाद्रमासेऽपि फलदर्शनेन देवसानिध्यमवगत्य सर्वे चमत्कार प्रापुः । तदनु श्रीविजयसेनसूरयो गोमिथुन- हैं
Page #27
--------------------------------------------------------------------------
________________
महिपमिथुनवधनिषेधमृतस्वमोचनमनुष्यबंदग्रहनिवारणस्फरन्मानप्राप्तसन्मानाः पातसाहि श्री ५ श्रीअकब्बरमहाराजाधिराजानुज्ञां प्राप्य सं. १६५३ वर्षे लाभपुरतः समागत्य श्रीस्तंभतीर्थे चतुर्मासकं चक्रुः, तच्चतुर्मासकपारणके श्रीसूरिवन्दनार्थ समागता उपाध्यायश्रीधर्मसागरगणयस्तत्रैव स्थिता गाढमांद्यभाजः परलोकं प्राप्ताः । तदनु संवत् १६७१ वर्षे कुतश्चिगाढप्रछन्नरक्षितमपि सर्वज्ञशतकपुस्तकं प्राप्य
पू० उपाध्याय श्री शान्तिचंद्रगणि सापि (क्षि) __ श्रीविजयसेनसूरय उत्सूत्रनिराकरणाय सकलाहम्मदावादसंघर्समत्या पू० पं० ज्ञानविमलगणि साषि
सकलतपागच्छगीतार्थसंमत्या संवत् १६७१ वर्षे स्वाज्ञोल्लंघनपर नेमिसा पू० पं० नयविमलगणि सापि
उपाध्यायश्रीलब्धिसागरगणि शिष्यं सर्वज्ञशतककृताशिष्यशिष्यं उपाध्यापू० पं० शिवसागरगणि साषि
यपदग्रहणपूर्वकं गच्छान्निष्कास्य सर्वज्ञशतकम प्रमाणीचक्रुः । तस्मिन्नेव पू० पं०लीबागणि सापि
वर्षे श्रीविजयसेनसूरिषु दिवं गतेषु सत्सु श्रीविजयदेवसूरयः संवत् पू० पं० लाभविजय सापि पू० पं० सीहविमलगणि सापि
१६७२ वर्षे श्रीपत्तननगरादासन्नचाणसमानामे श्रीअहम्मदावादीयसंघपू० पं० दीपपिंगणि सापि
श्रीपत्तनसंघ-श्रीस्तंभतीर्थीयसंघाग्रहेण स्वाज्ञामंगीकार्य तं गणमध्ये समस्त अहम्मदावाद संघ सापि
जगृहुः । एतच्च सर्वजनप्रतीतं गच्छभेदेऽप्ययमेव ग्रन्थो हेतुरिति समस्त अहम्मदाबादपुराना संघ सापि
सर्व स्वमपि जानीषे । पुनरपि तशिष्यो भूत्वा लोकान् विप्रतारयसि
Page #28
--------------------------------------------------------------------------
________________
विषयुक्तिजाङ्गलीमन्त्रः ॥
कुमताहि-है यदा चायमप्रमाणीकृतस्तदा तज्जल्पाकनं क्व गतमभूद्यदिदानीप्रादुर्भूतमिति सर्वज्ञशतकाऽप्रमाणकरणरीतिरपि लिख्यते॥१३॥
यथा--श्रीहीरविजयसूरिगुरुभ्यो नमः। संवत् १६७१ वर्षे वैशाखसित-तृतीयाया श्रीअहम्मदाबादनगरे श्रीविजयसेनसूरिमिर्लिख्यते-- 'समस्तसाधु-साध्वी-श्रावक-श्राविकासमुदाययोग्य
श्री ५ श्रीहीरविजयसूरि जे बार १२ बोल प्रसाद करया छइ ते तिमज प्रमाण करवा। ते आशरी नवो अर्थ करीनइ कोणि विपरीत प्ररूपणा न करवी १।
तथा सर्वज्ञशतक ग्रन्थ सूत्र बृत्तिमांहि श्रीहीरविजयसूरि जे पांच बोलना मिच्छा मि दुक्कडा देवराव्या हता ते आश्री विपरीत प्ररूपणा सिद्धांतनई अणमीलती लिखी छह ते मार्टि सर्वशशतकग्रन्थ अप्रमाण छई। ए ग्रन्थ कुणइ वांचवो नहीं। तथा कुणिं लिखाववो नहीं। जे वांचइ तथा लिखावइ तेहनई विद्यमान गच्छनायकई गच्छवाहिरनु ठबको देवो। तथा श्रावक वांचइ तु श्रावक संघ बाहिरनु ठबको देवु २।
तथा व्याख्यान विधि शतक सूत्रवृत्ति औष्ट्रिक मतोत्सूत्र दीपिका तद्वालावबोध प्रमुख ग्रन्थमांहि पणि केतलाइक शास्त्र विरुद्ध बोल छ। ते माटि ते ग्रन्थ गच्छनायकनी आशा पूर्वक शोध्या विना कोणई वांचवा नहीं।
ए आशासहू कोणि मानवी, जे न मानई तेहनई गच्छनायकई रूडी मेलि शीष देवी ॥
REGAOISSES
॥१३॥
Page #29
--------------------------------------------------------------------------
________________
तथा जल्पसि तेन तवापि विद्यमानगच्छाधिराज अत्र पू० श्रीविजयदेवसूरिमतं
पू० उपाध्याय श्रीरत्नचंद्रगणिमतं पू० उपाध्यायश्री मेघविजयगणिमतं पू० उपाध्यायश्रीसोमविजयगणिमतं पू० उपाध्याय श्री भानुचंद्रगणिमतं पू० उपाध्याय श्रीनंदिविजयगणिमतं पू० उपाध्याय श्री विजयराजगणिमतं
श्रीविजयदेवसूरिभ्यो महान् दंडो भावीति विमृश स्वचित्ते ॥
१
२
३
४
५
पू० उपाध्याय श्रीधर्म विजयगणिमतं
८.
पू० उपाध्याय श्री विवेकहर्षगणिमतं
९
पू० पं० श्रीदेवविजयगणिमतं पं० सीहविमलगणिमतं १०
पू० पं० श्री विजयगणिमतं
पू० पं० श्रीकनकविजयगणिमतं
पू० पं० श्री लाभविजयगणिमतं
20 2020 20
११
१२
१३
पू० पं० श्रीधनविजयगणिमतं
पू० पं० श्रीजय विजयगणिमतं
पू० पं० श्रीशुभविजयगणिमतं
पू० पं० श्रीदेवविजयगणिमतं पू० पं० श्रीधनविजयगणिमतं पू० पं० श्रीराम विजयगणिमतं पू० पं० श्रीकीर्तिविजयगणिमतं पू० पं० श्रीकनकविजयगणिमतं पू० पं० श्रीकुशल विजयगणिमतं पू० पं० श्री सौभाग्यविजयगणिमतं पू० पं० श्रीधर्मचन्द्रगणिमतं
पू० पं० श्रीरत्नकुशलगणिमतं
पू० पं० श्री विजयचंद्रगणिमतं
2 2 2 2 2 & ~ ~ ~ ~ ~ w
१४
१५
१६
१७
१८
१९
२०
२१
२२
२३
२४
२५
२६
Page #30
--------------------------------------------------------------------------
________________
कुमताहि
विषयुक्तिजाङ्गुलीमन्त्रः ॥
॥१४॥
*****
पू० पं० श्रीगुणविजयगणिमतं पू० पं० श्रीदेव विमलगगिमतं पू० पं० श्रीराजसुन्दरगगिमतं पू० पं० श्रीशान्तिविजयगणिमतं पू० पं० श्रीरामविजयगणिमतं पू० पं० श्रीविद्योदयगणिमतं पू० पं० श्रीलाभचन्द्रगणिमतं पू० पं० श्रीवेलर्षिगणिमतं पू० पं० श्रीसरविजयगणिमतं पू० पं० श्रीभानुविजयगणिमतं पू० पं० श्रीजयविजयगणिमतं पू० पं० श्रीसोमकुशलगणिमतं पू० पं० श्रीविजयगणिमतं पू० पं० श्रीदेवचन्द्रगणिमतं
पू० पं० श्रीकल्याणकुशलगणिमतं पू० पं० श्रीजयवंतर्षिगणिमतं पू० पं० श्रीमेरुविजयगणिमतं पू० पं० श्रीगुणहर्षगणिमतं पू० पं० श्रीपद्मविमलगणिमतं पू०. पं० श्रीवीरसागरगणिमतं पू० पं० श्रीमाणिक्यसागरगणिमतं पू० पं० श्रीकीर्तिसागरगणिमतं पू० पं० श्रीश्रुतसागरगणिमतं पू० पं० श्रीकुंअरसागरगणिमतं पू० पं० श्रीगणिहेमसागरमतं पू० पं० श्रीगणिकनकसागरमतं पू० पं० श्रीगणि अभयसागरमतं'
**
॥१४॥
**
Page #31
--------------------------------------------------------------------------
________________
ENGCISIS
अन्यच्च त्वं जानीपे केवलिनि सर्वथा जीववधसंभवं निराकुर्वन्नहं विशेषगुणारोपं करोमि, एतच्चिन्तनमपि - मिथ्या। यता-असतः सतः कथनं १, सतोऽसतः कथनम् २, उभे अपि मिथ्यैव ते त्वमत्रार्थे उत्सूत्रवायेव भवसि न ॐ सूत्रवादीति । एवं वदतस्तव यमुत्सूत्रवादित्वं न भवति तदा केवलिनि भक्ति निषेधयतो दिगम्बरस्य निह्ववत्वं कथं र स्यात्तेन भक्तिदोषं निराकुर्वता विशेषगुणारोप एव कृतस्तेन यथा तस्याऽसदारोपं कुर्वतो निववत्वं तथा तवाप्यसद्गु
णारोपं कुर्वत उत्सूत्रवादित्वं दुनिरमिति हितवाक्यं मत्वा स्वहितं कुरु येनेहलोके परस्मिन् लोकेऽपि च बोधि2 वीजावाप्तिः स्यादिति मंगलम् ॥
इमां रीतिं त्वं चक्षुपा दृष्ट्वापि यथा सिद्धान्तपीयूषमहार्णवस्य । सारं सुधां तत् परिगृह्य चक्रे, भूयादिदं दुर्मतसर्पसर्पद्विपापहारप्रवणं सुशास्त्रम् ॥१॥ सामध्यभावात् किल पुस्तकानां, छद्मस्थभावान्मतितुच्छतायाः मया ह्यनाभोगवशायदत्र लिपीकृतं तद्विबुधैः सुशोध्यम् ॥२॥ सिद्धान्तवाङ्मयोऽयं कुमततमोरत्नराजदीपरविः।। ग्रन्थोऽयं भवतान्मे तत्त्वार्थविवेचने च तु ॥३॥
श्रीरस्तु॥
-3*
Page #32
--------------------------------------------------------------------------
________________
कुमताहि॥१५॥
विषयुक्ति
| जाङ्गली
मन्त्रः ॥
संवत् १६८० वर्षे कार्तिकमासे कृष्णपक्षे द्वादशी(१२)तिथौ रविवारे स्थंभवास्तव्यं ओदीच्यज्ञातीय-जोसी नानजीसूत-यशरामेन पुस्तकं लिखितं लेखकपाठकयोः शुभं भवतु ॥
वाच्यमानः श्रूयमाणः, पठयमानश्च सादरम् । लेख्यमानं पुस्तकेषु, ग्रन्थोऽयं मे प्रवर्तताम् ॥१॥ सूर्याचन्द्रमसौ यावत् , यावत् सप्तधराधराः। यावत्तपागणस्तावत् , अयं जयतु पुस्तकः ॥२॥
S
HAYRECHARSHITRAKAR
श्रीकुमताहिविषमविषोत्तारजागुलीमन्त्रनामक शास्त्रं संपूर्णम् ॥
IP॥१५॥
Page #33
--------------------------------------------------------------------------
_