________________
कुमाहि॥ ३ ॥
-96
विजयमानयुगप्रधानसमाननैकराजसभालब्धबहुमानश्रीविजयदेवसूरीश्वराणामाज्ञां शिरः शेषामिवेति ॥
अन्यच्च - केवली णं भंते ! अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा बाहुं वा उरुं वा ओगाहित्ताणं चिट्ठति पभ्रूणं भंते ! केवली सेयकालंसिवि तेसु चैव आगासपदेसेस इत्थं वा जाव ओगाहित्ता णं चिट्ठित्तए ?, गोयमा ! णो तिट्ठे समट्ठे से केणद्वेणं भंते ! जाव केवली णं अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु चैव आगासपएसेसु हत्थं वा जाव चिट्टित्तए १, गोयमा ! केवलिस्स णं वीरियसजोगसद्दव्ययाए चलाई उवकरणाईं भवति, चलोवगरणट्टयाए य णं केवली अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसि नि तेसु चैव जाव चिट्ठित्तए, से तेणट्टेणं जाव बुच्चइकेवली णं अस्स समयंसि जाव चिट्ठित्तए ||
•
सूत्र १९८, भगवतीसूत्रपञ्चमशतके चतुर्थोद्देशके ॥ अथैतस्य वृत्तिर्यथा—- अस्सि समयंसिप्ति, अस्मिन् वर्त्तमाने समये, ओगाहित्ताणंति अवगाह्याक्रम्य, सेयकालंसिवित्ति, एष्यत्कालेऽपि वीरियसजोगसहव्वयापति वीर्य - वीर्यान्तरायक्षयप्रभवा शक्तिः तत्प्रधानं सयोगं-मानसादिव्यापारयुक्तं यत् सद्- विद्यमानं द्रव्यं जीवद्रव्यं तत्तथा; वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद्द्रव्यं विशेषितं, सदिति विशेषणं च तस्य सदा सत्तावधारणार्थ, अथवा स्वं - आत्मा तद्रूपं द्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो - योगवान् वीर्यसयोगः स
*
विषयुक्तिजाङ्गुली
मन्त्र ॥
॥ ३ ॥