________________
माणस्स जाव आउत्तं तुयकृमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्सणं ₹ भंते! किंईरियावहिया किरिया कजइ ? संपराइया किरिया कअइ?, गोयमा! संवुडस्स णं अणगारस्स जाव तस्स णं ईरियावहिया
किरिया कज्जइ, णो संपराइया किरिया कज्जइत्ति । से केणटेणं भंते ! एवं वुच्चइ-संवुडस्स णं जाव संपराइया किरिया कज्जइ १, गोयमा ! जस्स णं कोहमाणमायालोमा वोच्छिण्णा भवंति तस्स णं ईरियावहिया किरिया कज्जह, तहेव जाव उस्सुत्तं रीयमाणस्स संपराइया किरिया कज्जइ, से णं अहासुत्तमेव रीयइ, से सेणद्वेणं गोयमा! जाव नो संपराईया किरिया कज्जइ ॥ हूँ
इति ससमशतके सप्तमोदेशक सूत्रं ॥२८८॥ न च वाच्यं अणगाररस णं भंते ! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयंरीयमाणस्सेति
विशेषणं केवलिनो न घटते किंतु एकादशम-द्वादशम-गुणस्थानवर्तिनश्छद्मस्थसाधोर्विशेषणमिति । यतः सत्यपि केवलज्ञाने केवलिन ४ ई-प्रवृत्तसोपयोगछद्मस्थसाधोरिव विशेषतो गमनं भवति तस्य यथा तथा गमने लोकापाजनापत्तः अहो जैनः केवली यातीत्युप-हैं हासकरणं भवति च तथा च जनानां बोधिनाशकारणं भवति तस्य केवलज्ञानमजानश्च कश्चित् साधुनिन्दापरों भवतीति बहवो दोपाः। तथा च संवुढस्स णं भंते । अणगारस्लेति सामान्यसूत्रकथनेन जस्स णं कोहमाणमायालोमा वोच्छिन्ना इति कथनेन चैकादशमद्वादशम-त्रयोदशमगुणस्थानवर्तिनः साधवो गृहीताः। यदि एतत्सूत्रकर्तुः श्रीसुधर्मगणभृतोऽयमभिप्रायो न स्यात्तदा छउमस्थस्स णं भंते । अणगारस्स भावियप्पणो इति केवलिव्यावर्तकं विशेषणं कुर्यात् , इति च विशेषणं न कृतं, तदावसीयते ११-१२-१३ गुणस्थानवर्तिनः साधवो गृहीता इति भगवतीसूत्रं तवत्तिं च विलोक्य सम्यग् ज्ञानदृशा विचारय, मुंच च स्वमतहठम् । प्रतिपद्यस्व च संप्रति
SHANGARH