________________
. पंचहिं ठाणेहिं छउमत्थे ण उदिण्णे परीसहोवसग्गे सम्म सहेज्जा खमेज्जा तितिखेज्जा अहियासेज्जा, तं | जहा-उदिण्णकम्मे खलु अयं पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अक्कोसति वा अवहसति वा निच्छोटेति वा
णिभंछेति वा बंधति वा रुंभति वा छविच्छेतं करेति वा पमारं वा णेति उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पाय| पुंछणं अछिंदति वा विच्छिदति वा भिंदति वा अवहरति वा १, जक्खातिढे खलु अयं पुरिसे, तेणं मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा २, ममं च णं तब्भववेयणिज्जे कम्मे उदिण्णे भवति, तेणं मे एस पुरिसे अक्कोसति वा जाव अवहरति वा ३, ममं च णं सम्मं असहमाणस्स अक्खममाणस्स अतितिक्खमाणस्स अणहियासमाणस्स
किं मन्ने कजइ ?, एगंतसो मे पावे कम्मे कजति ४, ममं च णं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने 8/ कज्जति ?, एगंतसो मे निज्जरा कज्जइ ५, इच्छतेहिं पंचहिं ठाणेहिं छउमत्थे उद्दण्णे परीसहोवसग्गे सम्म सहेज्जा
जाव अहियासेज्जा। पंचहि ठाणेहि केवली उदिने परिसहोवसग्गे सम्मं सहेजा जाव अहियासेजा, तं जहा-खेत्तचित्ते ५ है खलु अयं पुरिसे तेण ममं एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा १, दित्तचित्ते खलु अयं पुरिसे तेण मे, ए एस पुरिसे अक्कोसति वा तहेव अवहरति वा २, जक्खातिढे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति *
वा ३, ममं च णं तब्मववेयणिज्जे कम्मे उदिण्यो भवति तेण मे एस पुरिसे जाव अवहरति वा ४, ममं च णं सम्म सहमाणं खममाणं तितिक्खमाणं अहियासेमाणं पासित्ता बहवे अण्णे छउमत्था समणा निग्गंथा उइण्णे २ परीसहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति ५, इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिण्णे परीसहोवसग्गे