________________
कुमताहि
वाई तहा कारिया भवइ इति द्वे सूत्रे न व्याहते, यदि च तीर्थकृदाज्ञातक्रियाः कुर्वाणस्य हिंसादोपो भवति तदा तीर्थकृदेवंविधे से विषयुक्तिकार्ये छद्मस्थं साधुं प्रवर्तयेदपि कथं प्रवर्तितश्च दृश्यते यथा
जाङ्गुलीजत्थ णं नई निचोयगा निच्चसंदणा नो से कप्पेह सव्वओ समंता सक्कोसं जोअणं भिक्खायरियाए गंतुं
मन्त्रः ॥ पडिनियत्तए ॥११॥ एरावई कुणालाए जत्थ चक्किया सिया एगं पायं जले किच्चा एगं पायं थले किच्चा एवं चक्किया सिया एवण्ठं कप्पइ सव्वओ समंता सक्कोसं जोअणं गतुं पडिनियत्तए एवं नो चक्किया सिया एवं से नो कप्पइत्ति । हैं
तथा छद्मस्थः साधुः केवलिनं विहारविषये परिपृच्छनि तदा याहीत्येवमादेशं दद्यान्न वा याहीत्येवमादेशं ददानो दृश्यते तदावश्यं भाविनं सूक्ष्मादिजीवव्यपरोपं ज्ञात्वापि कथमादिप्टश्छद्मस्थः साधुर्विहारविषये तथा केनचिदविरतेन देशविरतेन वा गमनविषये केवली पृष्टस्सन् मौनमालम्व्य तिष्टति वा न वा । तत्र मौनमेवावलम्ब्य तिष्टंतीनि दृश्यते । तत्र कारणं त्वविरतत्त्वमेव ५ साधुविहारादेशविषये कारणं सर्वविरतित्वमेव तेनावसीयते अशक्यपरिहारजा हिंसा तीर्थकृदाज्ञातक्रियाः कुर्वाणस्य साधोर्हिसा हिंसादोषाय नेति । यदि सापि हिंसा दोषाय स्यात्तदा स्वायुपोऽन्त्यसमये यथाख्यातचारित्रवान् श्रीवीरः श्रीगौतम प्रति देवशर्मणः प्रतिबोधायान्यस्मिन् ग्रामे गमनाय याहीत्यादेशं कथं दत्तवान् ? इत्यादयः शतश: श्रीजिनागमसंवादिन्यो युक्तयस्तव प्रतिबोधाय सन्ति, परमभिनिवेशमिथ्यात्वान्धकारगहनममस्य ता युक्तयो भास्वद्भास्करकान्तय इव लोचनविकलस्य किं कुर्धन्तीति ॥
अन्यच्च तव हितायैवाहं प्रवृत्तसन् आगमवाक्यं प्रतिभूकृत्य वन्ममि । तदपि श्रुणु
845455