________________
कुमताहि॥ ७ ॥
सम्मं सहेज्जा जाव अहियासेज्जा
इति श्रीस्थानांगसूत्रे पंचमाध्ययने ( सूत्र ४०९ ) ॥
अत्र केवलिन उन्मत्तादिपुरिषेणेतस्तत आकर्षणादि क्रियमाणे यथा तथा पदन्यासे जीवविराधनासंभवों युक्तिमान्न वेति स्वचेतसि स्वत एव विचारय । तथा केवली साधुभूताद्याविष्टहस्ते आयातीति विषये अवश्यं भावि भावा जिनैरपि परिहर्तुमशक्या इत्युत्तरमन्तरेण किमुत्तरं दास्यतीति वद । अत्रार्थे अन्यदुत्तरं नास्तीति अत एव त्वमेव प्रथमरात्रौ मार्गभ्रष्टोऽसि नाहमिति ॥
अन्यच्च -- अस्थि णं भंते ! समणाणं निग्गंथाणं किरिया कज्जइ ?, हंता ! अन्थि । कहं णं भंते ! समणाणं निग्गंथाणं किरिया कजइ ?, मंडियपुत्ता ! पमादपच्चया १, जोगनिमित्तं २, एवं खलु समणाणं निग्गंथाणं किरिया कज्जइ । भगवतीसूत्रे तृतीयशतके तृतीयोदेशे सूत्रं १५१ ) अत्थिणमित्यादि, अस्त्ययं पक्षो यदुत क्रिया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् यथा दुःप्रयुक्तकायक्रियाजन्यं कर्म, योगनिमित्तं च यथैर्यापथिकं कर्म ॥
जीवे णं भंते! सता समियं एयति वेयति चलति फंदति चट्टति खुम्भति उदीरति तं तं भावं परिणमति १, हंता ! मंडियपुत्ता ! जीवे णं सता समियं एयति जाव तं तं भावं परिणमति । जावं च णं भंते ! से जीवे सता समित
विषयुक्तिजाङ्गुली
मन्त्र ॥
॥७॥