SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ है विषयुक्ति कुमताहि॥१२॥ SCRIB जाङ्गुली मन्त्रः ॥ ७ | ' आज पछी श्रीपूज्यनी आशा थकी विपरीत प्ररूपणा थाइ तु अम्हनई भगवनजी जे आश दिइ ते अम्ो कर्तुं अंगीकार करतुं सही ३1 अत्र पू० पं. लब्धिसागरगणिमतं पू० पं. दर्शनसागरगणिमतं पू० पं. भक्तिसागरगणिमतं पू० पं. कुंअरसागरमतं | C| %88-964955 अथैनन्मिथ्यादु.कृतं कुंभकारक्षुल्लकमिथ्यादु.कृतवद्विधाय तदनु श्रीसूरीणामादेशात् सूरतिबंदिरे समागत्य चेतसि चिन्तितामर्पस्वोत्सूत्रभाषितात्संजातहठः हठादेव च स्वयमेव कृतां प्रवचनपरीक्षाया ४४ गाथां अपच्चक्खाणा किरिया इति रूपां विस्मारयन् ५ सर्वज्ञशतकं चकार मा श्रीहीरविजयसूरयोऽन्ये वा केचिज्जानन्तु इति धियावच्छन्नं रक्षितवान् । तद्नु श्रीहीरविजयसूरयो महतामहेन मेवात-मेवाड-मरुस्थली-मालव-वागड-कच्छ-गूर्जरात्रादिदेशसंधैः सह श्रीशत्रुजयतीर्थयात्रां विधाय द्वीपबंदिरासन्नोन्नतदुर्गे चतुर्मासकं चक्रुस्तदनु संजातासाध्यरोगा द्वितीयं चतुर्मासकं तत्रैव स्थिताः, संवत् १६५२ वर्षे भाद्रपद शुकैकादश्यां कृतानशनाश्चित्तसमाधिभाजः स्वर्जग्मुः तच्चित्तासन्नाम्रवने भाद्रमासेऽपि फलदर्शनेन देवसानिध्यमवगत्य सर्वे चमत्कार प्रापुः । तदनु श्रीविजयसेनसूरयो गोमिथुन- हैं
SR No.010807
Book TitleKumtahivish Janguli Mantra
Original Sutra AuthorN/A
Author
PublisherPravinchandra Amrutlal Shah
Publication Year1951
Total Pages33
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy