SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ महिपमिथुनवधनिषेधमृतस्वमोचनमनुष्यबंदग्रहनिवारणस्फरन्मानप्राप्तसन्मानाः पातसाहि श्री ५ श्रीअकब्बरमहाराजाधिराजानुज्ञां प्राप्य सं. १६५३ वर्षे लाभपुरतः समागत्य श्रीस्तंभतीर्थे चतुर्मासकं चक्रुः, तच्चतुर्मासकपारणके श्रीसूरिवन्दनार्थ समागता उपाध्यायश्रीधर्मसागरगणयस्तत्रैव स्थिता गाढमांद्यभाजः परलोकं प्राप्ताः । तदनु संवत् १६७१ वर्षे कुतश्चिगाढप्रछन्नरक्षितमपि सर्वज्ञशतकपुस्तकं प्राप्य पू० उपाध्याय श्री शान्तिचंद्रगणि सापि (क्षि) __ श्रीविजयसेनसूरय उत्सूत्रनिराकरणाय सकलाहम्मदावादसंघर्समत्या पू० पं० ज्ञानविमलगणि साषि सकलतपागच्छगीतार्थसंमत्या संवत् १६७१ वर्षे स्वाज्ञोल्लंघनपर नेमिसा पू० पं० नयविमलगणि सापि उपाध्यायश्रीलब्धिसागरगणि शिष्यं सर्वज्ञशतककृताशिष्यशिष्यं उपाध्यापू० पं० शिवसागरगणि साषि यपदग्रहणपूर्वकं गच्छान्निष्कास्य सर्वज्ञशतकम प्रमाणीचक्रुः । तस्मिन्नेव पू० पं०लीबागणि सापि वर्षे श्रीविजयसेनसूरिषु दिवं गतेषु सत्सु श्रीविजयदेवसूरयः संवत् पू० पं० लाभविजय सापि पू० पं० सीहविमलगणि सापि १६७२ वर्षे श्रीपत्तननगरादासन्नचाणसमानामे श्रीअहम्मदावादीयसंघपू० पं० दीपपिंगणि सापि श्रीपत्तनसंघ-श्रीस्तंभतीर्थीयसंघाग्रहेण स्वाज्ञामंगीकार्य तं गणमध्ये समस्त अहम्मदावाद संघ सापि जगृहुः । एतच्च सर्वजनप्रतीतं गच्छभेदेऽप्ययमेव ग्रन्थो हेतुरिति समस्त अहम्मदाबादपुराना संघ सापि सर्व स्वमपि जानीषे । पुनरपि तशिष्यो भूत्वा लोकान् विप्रतारयसि
SR No.010807
Book TitleKumtahivish Janguli Mantra
Original Sutra AuthorN/A
Author
PublisherPravinchandra Amrutlal Shah
Publication Year1951
Total Pages33
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy