________________
॥ श्रीगुरुभ्यो नमः॥ श्रीहरिविजयसूरये श्रीविजयसेन्सूरये सम्प्रति विजयमानगच्छाधिराजभट्टारकपुरन्दरसौभाग्यभाग्यवैराग्यादिगुणातिगायि--
ग्रुगप्रधानसमानश्रीविजयदेवसूरये नमः॥
. ॥कुमताहिविषयुक्तिजाङ्गुलीमन्त्रः॥
-~-oxoपूर्व श्रीविजयदानसूरीणां वचनोत्थापकं तैश्च सम्यग्दत्तशिक्षं साम्प्रतं चैतेपी सूरीणां वचनोत्थापकं केवलिशरीरात् सूक्ष्मबादरत्रसादिजीवव्यपरोपणं न भवतीति वादिनं प्रति बहून् जिनागमाननुसृत्य किंचिद् घूमहे
ननु भोत्वं वदसि केवलिशरीरात् सर्वथा सूक्ष्मादिजीववधो न भवत्येव तर्हि केवलिनां साधूनां छमस्थसाधूनां च पञ्चमहावतविचारे भेदो दर्शनीयस्तत्र तु भेदो न दृश्यते यतः
पढमे भंते ! महव्वए सव्वाओ पाणाइवायाओ वेरमणं, सव्वं भंते ! पाणाइवायं पचक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाइजा, नेवन्नेहिं पाणे अइवायाविजा, पाणे अइवायंते वि अन्ने न